Śiva Sahasranāma

 

I mille nomi di Śiva

(testo in sanscrito tratto dallo Shiva Purana - Koṭirudra-Saṃhitā cap. 35)

 

 

शिव सहस्रनाम

 

सूत उवाच ।

श्रूयतामृषयः श्रेष्ठाः कथयामि यथा श्रुतम् ।

विष्णुना प्रार्थितो येन संतुष्टः परमेश्वरः ।

तदाहं कथयाम्यद्य पुण्यं नाम सहस्रकम् ॥ १ ॥

 

श्रीविष्णुरुवाच ।

शिवो हरो मृडो रुद्रः पुष्करः पुष्पलोचनः ।

अर्थिगम्यः सदाचारः शर्वः शंभुर्महेश्वरः ॥ २ ॥

 

चंद्रापीडश्चंद्रमौलिर्विश्वं विश्वंभरेश्वरः ।

वेदांतसारसंदोहः कपाली नीललोहितः ॥ ३ ॥

 

ध्यानाधारोऽपरिच्छेद्यो गौरीभर्त्ता गणेश्वरः ।

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गस्वर्गसाधनः ॥ ४ ॥

 

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।

वामदेवो महादेवः पटुः परिवृढो दृढः ॥ ५ ॥

 

विश्वरूपो विरूपाक्षो वागीशः शुचिसत्तमः ।

सर्वप्रमाणसंवादी वृषाङ्को वृषवाहनः ॥ ६ ॥

 

ईशः पिनाकी खट्वांगी चित्रवेषश्चिरंतनः ।

तमोहरो महायोगी गोप्ता ब्रह्मा च धूर्जटिः ॥ ७ ॥

 

कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।

उन्नध्रः पुरुषो जुष्यो दुर्वासाः पुरशासनः ॥ ८ ॥

 

दिव्यायुधः स्कंदगुरुः परमेष्ठीः परात्परः ।

अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ ९ ॥

 

कुबेरबंधुः श्रीकंठो लोकवर्णोत्तमो मृदुः ।

समाधिवेद्यः कोदंडी नीलकंठः परस्वधीः ॥ १० ॥

 

विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ।

धर्मधाम क्षमाक्षेत्रं भगवान्भगनेत्रभित् ॥ ११ ॥

 

उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः परंतपः ।

दाता दयाकरो दक्षः कर्मंदीः कामशासनः ॥ १२ ॥

 

श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।

लोककर्त्ता मृगपतिर्महाकर्त्ता महौषधिः ॥ १३ ॥

 

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुखी ॥ १४ ॥

 

सोमपोऽमृतपः सौम्यो महातेजा महाद्युतिः ।

तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥ १५ ॥

 

अजातशत्रुरालोकः संभाव्यो हव्यवाहनः ।

लोककरो वेदकरः सूत्रकारः सनातनः ॥ १६ ॥

 

महर्षिकपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।

पिनाकपाणिर्भूदेवः स्वस्तिदः स्वस्तिकृत्सुधीः ॥ १७ ॥

 

धातृधामा धामकरः सर्वगः सर्वगोचरः ।

ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ॥ १८ ॥

 

शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ।

गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥ १९ ॥

 

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।

सगणो गणकायश्च सुकीर्तिच्छिन्नसंशयः ॥ २० ॥

 

कामदेवः कामपालो भस्मोद्धूलितविग्रहः ।

भस्मप्रियो भस्मशायी कामी कांतः कृतागमः ॥ २१ ॥

 

समावर्तोऽनिवृत्तात्मा धर्मपुंजः सदाशिवः ।

अकल्मषश्च पुण्यात्मा चतुर्बाहुर्दुरासदः ॥ २२ ॥

 

दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ।

अध्यात्मयोगनिलयः सुतंतुस्तंतुवर्धनः ॥ २३ ॥

 

शुभांगो लोकसारंगो जगदीशो जनार्दनः ।

भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ २४ ॥

 

असाध्यः साधुसाध्यश्च भृत्यमर्कटरूपधृक् ।

हिरण्यरेताः पौराणो रिपुजीवहरो बली ॥ २५ ॥

 

महाह्रदो महागर्तस्सिद्धोवृंदारवंदितः ।

व्याघ्रचर्मांबरो व्याली महाभूतो महानिधिः ॥ २६ ॥

 

अमृतोऽमृवपुः श्रीमान्पाञ्चजन्यः प्रभंजनः ।

पंचविंशतितत्त्वस्थः पारिजातः परात्परः ॥ २७ ॥

 

सुलभस्सुव्रतश्शूरो वाङ्मयैकनिधिर्निधिः ।

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ २८ ॥

 

आश्रमः क्षपणः क्षामो ज्ञानवानचलेश्वरः ।

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ २९ ॥

 

धनुर्धरो धनुर्वेदो गुणः शशिगुणाकरः ।

सत्यस्सत्यपरोऽदीनो धर्मो गोधर्मशासनः ॥ ३० ॥

 

अनंतदृष्टिरानंदो दंडो दमयिता दमः ।

अभिचार्य्यो महामायो विश्वकर्म विशारदः ॥ ३१ ॥

 

वीतरागो विनीतात्मा तपस्वीभूतभावनः ।

उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः ॥ ३२ ॥

 

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।

तरस्वी तारको धीमान्प्रधानः प्रभुरव्ययः ॥ ३३ ॥

 

लोकपालोंऽतर्हितात्मा कल्पादिः कमलेक्षणः ।

वेदशास्त्रार्थतत्त्वज्ञोऽनियमो नियताश्रयः ॥ ३४ ॥

 

चंद्रः सूर्यः शनिः केतुर्वरांगो विद्रुमच्छविः ।

भक्तिवश्यः परं ब्रह्म मृगबाणापर्णोऽनघः ॥ ३५ ॥

 

अद्रिरद्र्यालयः कांतः परमात्मा जगद्गुरुः ।

सर्वकर्मालयस्तुष्टो मंगल्यो मंगलावृतः ॥ ३६ ॥

 

महातपा दीर्घतपाः स्थविष्ठ स्थविरो ध्रुवः ।

अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ३७ ॥

 

संवत्सरकरो मंत्रः प्रत्ययः सर्वतापनः ।

अजः सर्वेश्वरस्सिद्धो महातेजा महाबलः ॥ ३८ ॥

 

योगी योग्यो महारेता सिद्धिः सर्वादिरग्रहः ।

वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ३९ ॥

 

सुकीर्ति शोभनस्स्रग्वी वेदांगो वेदविन्मुनिः ।

भ्राजिष्णुर्भोजनं भोक्ता लोकनाथो दुराधरः ॥ ४० ॥

 

अमृतश्शाश्वतश्शांतो बाणहस्तः प्रतापवान् ।

कमंडलुधरो धन्वी ह्यवाङ्मनसगोचरः ॥ ४१ ॥

 

अतींद्रियो महामायस्सर्ववासश्चतुष्पथः ।

कालयोगी महानादो महोत्साहो महाबलः ॥ ४२ ॥

 

महाबुद्धिर्महावीर्यो भूतचारी पुरं दरः ।

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ४३ ॥

 

अनिर्देश्यवपुः श्रीमान्सर्वाचार्यमनोगतिः ।

बहुश्रुतिर्महामायो नियतात्मा ध्रुवोऽध्रुवः ॥ ४४ ॥

 

तेजस्तेजो द्युतिधरो जनकः सर्वशासकः ।

नृत्यप्रियो नृत्यनित्यः प्रकाशात्मा प्रकाशकः ॥ ४५ ॥

 

स्पष्टाक्षरो बुधो मंत्रः समानः सारसंप्लवः ।

युगादिकृद्युगावर्तो गंभीरो वृषवाहनः ॥ ४६ ॥

 

इष्टो विशिष्टः शिष्टेष्टः सुलभः सारशो धनः ।

तीर्थरूपस्तीर्थनामा तीर्थादृश्यस्तु तीर्थदः ॥ ४७ ॥

 

अपांनिधिरधिष्ठानं विजयो जयकालवित् ।

प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४८ ॥

 

विमोचनस्सुरगणो विद्येशो बिंदुसंश्रयः ।

वातरूपोऽमलोन्मायी विकर्ता गहनो गुहः ॥ ४९ ॥

 

करणं कारणं कर्ता सर्वबंधविमोचनः ।

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥ ५० ॥

 

गुरुदो ललितोऽभेदो भावात्मात्मनि संस्थितः ।

वीरेश्वरो वीरभद्रो वीरासनविधिर्गुरुः ॥ ५१ ॥

 

वीरचूडामणिर्वेत्ता चिदानंदो नदीधरः ।

आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥ ५२ ॥

 

बालखिल्यो महावीरस्तिग्मांशुर्बधिरः खगः ।

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥ ५३ ॥

 

मघवान्कौशिको गोमान्विरामः सर्वसाधनः ।

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ५४ ॥

 

अमोघदंडी मध्यस्थो हिरण्यो ब्रह्मवर्चसः ।

परमार्थः परोमायी शंबरो व्याघ्रलोचनः ॥ ९५ ॥

 

रुचिर्बहुरुचिर्वेद्यो वाचस्पतिरहस्पतिः ।

रविर्विरोचनः स्कंदः शास्ता वैवस्वतो यमः ॥ ५६ ॥

 

युक्तिरुन्नतकीर्तिश्च सानुरागः पुरंजयः ।

कैलासाधिपतिः कांतः सविता रविलोचनः ॥ ५७ ॥

 

विश्वोत्तमो वीतभयो विश्वभर्त्ताऽनिवारितः ।

नित्यो नियतकल्याणः पुण्यश्रवणकीर्त्तनः ॥ ५८ ॥

 

दूरश्रवो विश्वसहो ध्येयो दुःस्वप्ननाशनः ।

उत्तारणो दुष्कृतिहा विज्ञेयो दुःसहोऽभवः ॥ ५९ ॥

 

अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।

विश्वगोप्ता विश्वकर्त्ता सुवीरो रुचिरांगदः ॥ ६० ॥

 

जननो जनजन्मादिः प्रीतिमान्नीतिमान्ध्रुवः ।

वशिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ६१ ॥

 

प्रणवः सत्पथाचारो महाकोशो महाधनः ।

जन्माधिपो महा देवः सकलागमपारगः ॥ ६२ ॥

 

तत्त्वं तत्त्वविदेकात्मा विभुर्विष्णुर्विभूषणः ।

ऋषिर्ब्राह्मण ऐश्वर्यजन्ममृत्युजरातिगः ॥ ६३ ॥

 

पंचयज्ञसमुत्पत्तिर्विश्वेशो विमलोदयः ।

आत्मयोनिरनाद्यंतो वत्सलो भक्तलोकधृक् ॥ ६४ ॥

 

गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।

शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ६५ ॥

 

अनेमिरिष्टनेमिश्च मुकुन्दो विगतज्वरः ।

स्वयंज्योतिर्महाज्योतिस्तनुज्योतिरचंचलः ॥ ६६ ॥

 

पिंगलः कपिलश्मश्रुर्भालनेत्रस्त्रयीतनुः ।

ज्ञानस्कंदो महानीतिर्विश्वोत्पत्तिरुपप्लवः ॥ ६७ ॥

 

भगो विवस्वानादित्यो गतपारो बृहस्पतिः ।

कल्याणगुणनामा च पापहा पुण्यदर्शनः ॥ ६८ ॥

 

उदारकीर्तिरुद्योगी सद्योगी सदसत्त्रपः ।

नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ६९ ॥

 

पवित्रः पापहारी च मणिपूरो नभोगतिः ।

हृत्पुंडरीकमासीनः शक्रः शांतो वृषाकपिः ॥ ७० ॥

 

उष्णो गृहपतिः कृष्णः समर्थोऽनर्थनाशनः ।

अधर्मशत्रुरज्ञेयः पुरुहूतः पुरुश्रुतः ॥ ७१ ॥

 

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।

जगद्धितैषी सुगतः कुमारः कुशलागमः ॥ ७२ ॥

 

हिरण्यवर्णो ज्योतिष्मान्नानाभूतरतो ध्वनिः ।

आरोग्यो नमनाध्यक्षो विश्वामित्रो धनेश्वरः ॥ ७३ ॥

 

ब्रह्मज्योतिर्वसुधामा महाज्योतिरनुत्तमः ।

मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ ७४ ॥

 

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।

निरावरणनिर्वारो वैरंच्यो विष्टरश्रवाः ॥ ७५ ॥

 

आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ।

लोकवीराग्रणीर्वीरश्चण्डः सत्यपराक्रमः ॥ ७६ ॥

 

व्यालकल्पो महाकल्पः कल्पवृक्षः कलाधरः ।

अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोन्नतः ॥ ७७ ॥

 

आयुः शब्दपतिर्वाग्मी प्लवनश्शिखिसारथिः ।

असंसृष्टोऽतिथिश्शत्रुः प्रमाथी पादपासनः ॥ ७८ ॥

 

वसुश्रवा कव्यवाहः प्रतप्तो विश्वभोजनः ।

जप्यो जरादिशमनो लोहितश्च तनूनपात् ॥ ७९ ॥

 

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।

निदाघस्तपनो मेघभक्षः परपुरंजयः ॥ ८० ॥

 

सुखानिलस्सुनिष्पन्नस्सुरभिश्शिशिरात्मकः ।

वसंतो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ ८१ ॥

 

अंगिरा गुरुरात्रेयो विमलो विश्वपावनः ।

पावनः पुरजिच्छक्रस्त्रैविद्यो नववारण ॥ ८२ ॥

 

मनोबुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।

जमदग्निर्बलनिधिर्विगालो विश्वगालवः ॥ ८३ ॥

 

अघोरोऽनुत्तरो यज्ञः श्रेयो निःश्रेयसप्रदः ।

शैलो गगनकुंदाभो दानवारिररिंदमः ॥ ८४ ॥

 

चामुण्डो जनकश्चारुर्निश्शल्यो लोकशल्यधृक् ।

चतुर्वेदश्चतुर्भावश्चतुरश्चतुर प्रियः ॥ ८५ ॥

 

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।

बहुरूपो महारूपस्सर्वरूपश्चराचरः ॥ ८६ ॥

 

न्यायनिर्मायको नेयो न्यायगम्यो निरंजनः ।

सहस्रमूर्द्धा देवेंद्रस्सर्वशस्त्रप्रभंजनः ॥ ८७ ॥

 

मुंडी विरूपो विकृतो दंडी नादी गुणोत्तमः ।

पिंगलाक्षो हि बह्वयो नीलग्रीवो निरामयः ॥ ८८ ॥

 

सहस्रबाहुस्सर्वेशश्शरण्यस्सर्वलोकधृक् ।

पद्मासनः परं ज्योतिः पारम्पर्य्यफलप्रदः ॥ ८९ ॥

 

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।

परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥ ९० ॥

 

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।

देवासुरमहा मित्रो देवासुरमहेश्वरः ॥ ९१ ॥

 

देवासुरेश्वरो दिव्यो देवासुरमहाश्रयाः ।

देवदेवोऽनयोऽचिंत्यो देवतात्मात्मसंभवः ॥ ९२ ॥

 

सद्यो महासुरव्याधो देवसिंहो दिवाकरः ।

विबुधामचरः श्रेष्ठः सर्वदेवोत्तमोत्तम ॥ ९३ ॥

 

शिवज्ञानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः ।

वज्रहस्तस्सिद्धखङ्गो नरसिंहनिपातनः ॥ ९४ ॥

 

ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।

नन्दी नंदीश्वरोऽनंतो नग्नव्रतधरश्शुचिः ॥ ९५ ॥

 

लिंगाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगापहः ।

स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ॥ ९६ ॥

 

बाणाध्यक्षो बीजकर्ता कर्मकृद्धर्मसंभवः ।

दंभो लोभोऽथ वै शंभुस्सर्व भूतमहेश्वरः ॥ ९७ ॥

 

श्मशाननिलयस्त्र्यक्षस्स तुरप्रतिमाकृतिः ।

लोकोत्तरस्फुटोलोकः त्र्यंबको नागभूषणः ॥ ९८ ॥

 

अंधकारि मखद्वेषी विष्णुकंधरपातनः ।

हीनदोषोऽक्षयगुणो दक्षारिः पूषदंतभित् ॥ ९९ ॥

 

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।

सन्मार्गमप्रियो धूर्त्तः पुण्यकीर्तिरनामयः ॥ १०० ॥

 

मनोजवस्तीर्थकरो जटिलो नियमेश्वरः ।

जीवितांतकरो नित्यो वसुरेता वसुप्रदः ॥ १०१ ॥

 

सद्गतिः सिद्धिदः सिद्धिः सज्जातिः खलकंटकः ।

कलाधरो महाकालभूतः सत्यपरायणः ॥ १०२ ॥

 

लोकलावण्यकर्ता च लोकोत्तरसुखालयः ।

चंद्रसंजीवनश्शास्ता लोकग्राहो महाधिपः ॥ १०३ ॥

 

लोकबंधुर्लोकनाथः कृतज्ञः कृतिभूषितः ।

अनपायोऽक्षरः कांतः सर्वशस्त्रभृतां वरः ॥ १०४ ॥

 

तेजोमयो श्रुतिधरो लोकमानी घृणार्णवः ।

शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः ॥ १०५ ॥

 

ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वरः ।

तुम्बवीणो महाकायो विशोकश्शोकनाशनः ॥ १०६ ॥

 

त्रिलोकपस्त्रिलोकेशः सर्वशुद्धिरधोक्षजः ।

अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः ॥ १०७ ॥

 

परः शिवो वसुर्नासासारो मानधरो यमः ।

ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्वयः ॥ १०८ ॥

 

वेधा विधाता धाता च स्रष्टा हर्त्ता चतुर्मुखः ।

कैलासशिखरावासी सर्वावासी सदागति ॥ १०९ ॥

 

हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपतिः ।

सद्योगी योगविद्योगीवरदो ब्राह्मणप्रिय ॥ ११० ॥

 

देवप्रियो देवनाथो देवको देवचिंतकः ।

विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ १११ ॥

 

निर्ममो निरहंकारो निर्मोहो निरुपद्रवः ।

दर्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः ॥ ११२ ॥

 

सहस्रार्चिर्भूतिभूषः स्निग्धाकृतिरदक्षिणः ।

भूतभव्यभवन्नाथो विभवो भूतिनाशनः ॥ ११३ ॥

 

अर्थोऽनर्थो महाकोश परकायैकपंडित ।

निष्कंटकः कृतानंदो निर्व्याजो व्याजमर्दनः ॥ ११४ ॥

 

सत्त्ववान्सात्त्विकः सत्यः कृतस्नेहः कृतागमः ।

अकंपितो गुणग्राही नैकात्मानैककर्मकृत् ॥ ११५ ॥

 

सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः ।

नंदिस्कंदो धरो धुर्यः प्रकटः प्रीतिवर्धनः ॥ ११६ ॥

 

अपराजितः सर्वसहो गोविंदः सत्त्ववाहनः ।

अधृतः स्वधृतः सिद्धः पूतमूर्तिर्यशोधनः ॥ ११७ ॥

 

वाराहशृंगधृक् शृंगी बलवानेकनायकः ।

श्रुतिप्रकाशः श्रुतिमाने कबंधुरनेकधृक् ॥ ११८ ॥

 

श्रीवत्सलः शिवारंभः शांतभद्रः समो यशः ।

भूयशो भूषणो भूतिर्भूतिकृद्भूतभावनः ॥ ११९ ॥

 

अकंपो भक्तिकायस्तु कालहानिः कलाविभुः ।

सत्यव्रती महात्यागी नित्यशांतिपरायणः ॥ १२० ॥

 

परार्थवृत्तिर्वरदो विरक्तस्तु विशारदः ।

शुभदः शुभकर्ता च शुभनामा शुभः स्वयम् ॥ १२१ ॥

 

अनर्थितो गुणग्राही ह्यकर्ता कनकप्रभः ।

स्वभावभद्रो मध्यस्थ शत्रुघ्नो विघ्ननाशनः ॥ १२२ ॥

 

शिखंडी कवची शूली जटी मुंडी च कुंडली ।

अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥ १२३ ॥

 

असंख्येयोऽप्रमेयात्मा वीर्यवान् वीर्यकोविदः ।

वेद्यश्च वै वियोगात्मा सप्तावरमुनीश्वरः ॥ १२४ ॥

 

अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।

सुरेश स्मरणः सर्वः शब्दः प्रतपतां वरः ॥ १२५ ॥

 

कालपक्षः कालकालः सुकृती कृतवासुकिः ।

महेष्वासो महीभर्ता निष्कलंको विशृंखल ॥ १२६ ॥

 

द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।

विश्वतस्संवृतस्तु व्यूढोरस्को महाभुजः ॥ १२७ ॥

 

सर्वयोनिर्निरातंको नरनारायणप्रियः ।

निर्लेपो यतिसंगात्मा निर्व्यंगो व्यंगनाशनः ॥ १२८ ॥

 

स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिर्निरंकुलः ।

निरवद्यमयोपायो विद्याराशिश्च सत्कृतः ॥ १२९ ॥

 

प्रशांतबुद्धिरक्षुण्णः संग्रहो नित्यसुंदरः ।

वैयाघ्रधुर्यो धात्रीशः संकल्पः शर्वरीपतिः ॥ १३० ॥

 

परमार्थगुरुर्दत्तः सूरिराश्रितवत्सलः ।

सोमो रसज्ञो रसदः सर्वसत्त्वावलंबनः ॥ १३१ ॥

 

एवं नाम्नां सहस्रेण तुष्टाव हि हरं हरिः ।

प्रार्थयामास शम्भुं वै पूजयामास पंकजः ॥ १३२ ॥

 

 

 

Śiva Sahasranāma

 

 

sūta uvāca |

śrūyatāmṛṣayaḥ śreṣṭhāḥ kathayāmi yathā śrutam |

viṣṇunā prārthito yena saṃtuṣṭaḥ parameśvaraḥ |

tadāhaṃ kathayāmyadya puṇyaṃ nāma sahasrakam || 1 ||

 

śrīviṣṇuruvāca |

śivo haro mṛḍo rudraḥ puṣkaraḥ puṣpalocanaḥ |

arthigamyaḥ sadācāraḥ śarvaḥ śaṃbhurmaheśvaraḥ || 2 ||

 

caṃdrāpīḍaścaṃdramaulirviśvaṃ viśvaṃbhareśvaraḥ |

vedāṃtasārasaṃdohaḥ kapālī nīlalohitaḥ || 3 ||

 

dhyānādhāro'paricchedyo gaurībharttā gaṇeśvaraḥ |

aṣṭamūrtirviśvamūrtistrivargasvargasādhanaḥ || 4 ||

 

jñānagamyo dṛḍhaprajño devadevastrilocanaḥ |

vāmadevo mahādevaḥ paṭuḥ parivṛḍho dṛḍhaḥ || 5 ||

 

viśvarūpo virūpākṣo vāgīśaḥ śucisattamaḥ |

sarvapramāṇasaṃvādī vṛṣāṅko vṛṣavāhanaḥ || 6 ||

 

īśaḥ pinākī khaṭvāṃgī citraveṣaściraṃtanaḥ |

tamoharo mahāyogī goptā brahmā ca dhūrjaṭiḥ || 7 ||

 

kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ |

unnadhraḥ puruṣo juṣyo durvāsāḥ puraśāsanaḥ || 8 ||

 

divyāyudhaḥ skaṃdaguruḥ parameṣṭhīḥ parātparaḥ |

anādimadhyanidhano girīśo girijādhavaḥ || 9 ||

 

kuberabaṃdhuḥ śrīkaṃṭho lokavarṇottamo mṛduḥ |

samādhivedyaḥ kodaṃḍī nīlakaṃṭhaḥ parasvadhīḥ || 10 ||

 

viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ |

dharmadhāma kṣamākṣetraṃ bhagavānbhaganetrabhit || 11 ||

 

ugraḥ paśupatistārkṣyaḥ priyabhaktaḥ paraṃtapaḥ |

dātā dayākaro dakṣaḥ karmaṃdīḥ kāmaśāsanaḥ || 12 ||

 

śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ |

lokakarttā mṛgapatirmahākarttā mahauṣadhiḥ || 13 ||

 

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |

nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī || 14 ||

 

somapo'mṛtapaḥ saumyo mahātejā mahādyutiḥ |

tejomayo'mṛtamayo'nnamayaśca sudhāpatiḥ || 15 ||

 

ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ |

lokakaro vedakaraḥ sūtrakāraḥ sanātanaḥ || 16 ||

 

maharṣikapilācāryo viśvadīptistrilocanaḥ |

pinākapāṇirbhūdevaḥ svastidaḥ svastikṛtsudhīḥ || 17 ||

 

dhātṛdhāmā dhāmakaraḥ sarvagaḥ sarvagocaraḥ |

brahmasṛgviśvasṛksargaḥ karṇikāraḥ priyaḥ kaviḥ || 18 ||

 

śākho viśākho gośākhaḥ śivo bhiṣaganuttamaḥ |

gaṃgāplavodako bhavyaḥ puṣkalaḥ sthapatiḥ sthiraḥ || 19 ||

 

vijitātmā vidheyātmā bhūtavāhanasārathiḥ |

sagaṇo gaṇakāyaśca sukīrticchinnasaṃśayaḥ || 20 ||

 

kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ |

bhasmapriyo bhasmaśāyī kāmī kāṃtaḥ kṛtāgamaḥ || 21 ||

 

samāvarto'nivṛttātmā dharmapuṃjaḥ sadāśivaḥ |

akalmaṣaśca puṇyātmā caturbāhurdurāsadaḥ || 22 ||

 

durlabho durgamo durgaḥ sarvāyudhaviśāradaḥ |

adhyātmayoganilayaḥ sutaṃtustaṃtuvardhanaḥ || 23 ||

 

śubhāṃgo lokasāraṃgo jagadīśo janārdanaḥ |

bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ || 24 ||

 

asādhyaḥ sādhusādhyaśca bhṛtyamarkaṭarūpadhṛk |

hiraṇyaretāḥ paurāṇo ripujīvaharo balī || 25 ||

 

mahāhrado mahāgartassiddhovṛṃdāravaṃditaḥ |

vyāghracarmāṃbaro vyālī mahābhūto mahānidhiḥ || 26 ||

 

amṛto'mṛvapuḥ śrīmānpāñcajanyaḥ prabhaṃjanaḥ |

paṃcaviṃśatitattvasthaḥ pārijātaḥ parātparaḥ || 27 ||

 

sulabhassuvrataśśūro vāṅmayaikanidhirnidhiḥ |

varṇāśramagururvarṇī śatrujicchatrutāpanaḥ || 28 ||

 

āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacaleśvaraḥ |

pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ || 29 ||

 

dhanurdharo dhanurvedo guṇaḥ śaśiguṇākaraḥ |

satyassatyaparo'dīno dharmo godharmaśāsanaḥ || 30 ||

 

anaṃtadṛṣṭirānaṃdo daṃḍo damayitā damaḥ |

abhicāryyo mahāmāyo viśvakarma viśāradaḥ || 31 ||

 

vītarāgo vinītātmā tapasvībhūtabhāvanaḥ |

unmattaveṣaḥ pracchanno jitakāmo'jitapriyaḥ || 32 ||

 

kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ |

tarasvī tārako dhīmānpradhānaḥ prabhuravyayaḥ || 33 ||

 

lokapāloṃ'tarhitātmā kalpādiḥ kamalekṣaṇaḥ |

vedaśāstrārthatattvajño'niyamo niyatāśrayaḥ || 34 ||

 

caṃdraḥ sūryaḥ śaniḥ keturvarāṃgo vidrumacchaviḥ |

bhaktivaśyaḥ paraṃ brahma mṛgabāṇāparṇo'naghaḥ || 35 ||

 

adriradryālayaḥ kāṃtaḥ paramātmā jagadguruḥ |

sarvakarmālayastuṣṭo maṃgalyo maṃgalāvṛtaḥ || 36 ||

 

mahātapā dīrghatapāḥ sthaviṣṭha sthaviro dhruvaḥ |

ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ || 37 ||

 

saṃvatsarakaro maṃtraḥ pratyayaḥ sarvatāpanaḥ |

ajaḥ sarveśvarassiddho mahātejā mahābalaḥ || 38 ||

 

yogī yogyo mahāretā siddhiḥ sarvādiragrahaḥ |

vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ || 39 ||

 

sukīrti śobhanassragvī vedāṃgo vedavinmuniḥ |

bhrājiṣṇurbhojanaṃ bhoktā lokanātho durādharaḥ || 40 ||

 

amṛtaśśāśvataśśāṃto bāṇahastaḥ pratāpavān |

kamaṃḍaludharo dhanvī hyavāṅmanasagocaraḥ || 41 ||

 

atīṃdriyo mahāmāyassarvavāsaścatuṣpathaḥ |

kālayogī mahānādo mahotsāho mahābalaḥ || 42 ||

 

mahābuddhirmahāvīryo bhūtacārī puraṃ daraḥ |

niśācaraḥ pretacārī mahāśaktirmahādyutiḥ || 43 ||

 

anirdeśyavapuḥ śrīmānsarvācāryamanogatiḥ |

bahuśrutirmahāmāyo niyatātmā dhruvo'dhruvaḥ || 44 ||

 

tejastejo dyutidharo janakaḥ sarvaśāsakaḥ |

nṛtyapriyo nṛtyanityaḥ prakāśātmā prakāśakaḥ || 45 ||

 

spaṣṭākṣaro budho maṃtraḥ samānaḥ sārasaṃplavaḥ |

yugādikṛdyugāvarto gaṃbhīro vṛṣavāhanaḥ || 46 ||

 

iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ sulabhaḥ sāraśo dhanaḥ |

tīrtharūpastīrthanāmā tīrthādṛśyastu tīrthadaḥ || 47 ||

 

apāṃnidhiradhiṣṭhānaṃ vijayo jayakālavit |

pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ || 48 ||

 

vimocanassuragaṇo vidyeśo biṃdusaṃśrayaḥ |

vātarūpo'malonmāyī vikartā gahano guhaḥ || 49 ||

 

karaṇaṃ kāraṇaṃ kartā sarvabaṃdhavimocanaḥ |

vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ || 50 ||

 

gurudo lalito'bhedo bhāvātmātmani saṃsthitaḥ |

vīreśvaro vīrabhadro vīrāsanavidhirguruḥ || 51 ||

 

vīracūḍāmaṇirvettā cidānaṃdo nadīdharaḥ |

ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ || 52 ||

 

bālakhilyo mahāvīrastigmāṃśurbadhiraḥ khagaḥ |

abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ || 53 ||

 

maghavānkauśiko gomānvirāmaḥ sarvasādhanaḥ |

lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt || 54 ||

 

amoghadaṃḍī madhyastho hiraṇyo brahmavarcasaḥ |

paramārthaḥ paromāyī śaṃbaro vyāghralocanaḥ || 95 ||

 

rucirbahurucirvedyo vācaspatirahaspatiḥ |

ravirvirocanaḥ skaṃdaḥ śāstā vaivasvato yamaḥ || 56 ||

 

yuktirunnatakīrtiśca sānurāgaḥ puraṃjayaḥ |

kailāsādhipatiḥ kāṃtaḥ savitā ravilocanaḥ || 57 ||

 

viśvottamo vītabhayo viśvabharttā'nivāritaḥ |

nityo niyatakalyāṇaḥ puṇyaśravaṇakīrttanaḥ || 58 ||

 

dūraśravo viśvasaho dhyeyo duḥsvapnanāśanaḥ |

uttāraṇo duṣkṛtihā vijñeyo duḥsaho'bhavaḥ || 59 ||

 

anādirbhūrbhuvo lakṣmīḥ kirīṭī tridaśādhipaḥ |

viśvagoptā viśvakarttā suvīro rucirāṃgadaḥ || 60 ||

 

janano janajanmādiḥ prītimānnītimāndhruvaḥ |

vaśiṣṭhaḥ kaśyapo bhānurbhīmo bhīmaparākramaḥ || 61 ||

 

praṇavaḥ satpathācāro mahākośo mahādhanaḥ |

janmādhipo mahā devaḥ sakalāgamapāragaḥ || 62 ||

 

tattvaṃ tattvavidekātmā vibhurviṣṇurvibhūṣaṇaḥ |

ṛṣirbrāhmaṇa aiśvaryajanmamṛtyujarātigaḥ || 63 ||

 

paṃcayajñasamutpattirviśveśo vimalodayaḥ |

ātmayoniranādyaṃto vatsalo bhaktalokadhṛk || 64 ||

 

gāyatrīvallabhaḥ prāṃśurviśvāvāsaḥ prabhākaraḥ |

śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā || 65 ||

 

anemiriṣṭanemiśca mukundo vigatajvaraḥ |

svayaṃjyotirmahājyotistanujyotiracaṃcalaḥ || 66 ||

 

piṃgalaḥ kapilaśmaśrurbhālanetrastrayītanuḥ |

jñānaskaṃdo mahānītirviśvotpattirupaplavaḥ || 67 ||

 

bhago vivasvānādityo gatapāro bṛhaspatiḥ |

kalyāṇaguṇanāmā ca pāpahā puṇyadarśanaḥ || 68 ||

 

udārakīrtirudyogī sadyogī sadasattrapaḥ |

nakṣatramālī nākeśaḥ svādhiṣṭhānaḥ ṣaḍāśrayaḥ || 69 ||

 

pavitraḥ pāpahārī ca maṇipūro nabhogatiḥ |

hṛtpuṃḍarīkamāsīnaḥ śakraḥ śāṃto vṛṣākapiḥ || 70 ||

 

uṣṇo gṛhapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ |

adharmaśatrurajñeyaḥ puruhūtaḥ puruśrutaḥ || 71 ||

 

brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ |

jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ || 72 ||

 

hiraṇyavarṇo jyotiṣmānnānābhūtarato dhvaniḥ |

ārogyo namanādhyakṣo viśvāmitro dhaneśvaraḥ || 73 ||

 

brahmajyotirvasudhāmā mahājyotiranuttamaḥ |

mātāmaho mātariśvā nabhasvānnāgahāradhṛk || 74 ||

 

pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ |

nirāvaraṇanirvāro vairaṃcyo viṣṭaraśravāḥ || 75 ||

 

ātmabhūraniruddho'trirjñānamūrtirmahāyaśāḥ |

lokavīrāgraṇīrvīraścaṇḍaḥ satyaparākramaḥ || 76 ||

 

vyālakalpo mahākalpaḥ kalpavṛkṣaḥ kalādharaḥ |

alaṃkariṣṇuracalo rociṣṇurvikramonnataḥ || 77 ||

 

āyuḥ śabdapatirvāgmī plavanaśśikhisārathiḥ |

asaṃsṛṣṭo'tithiśśatruḥ pramāthī pādapāsanaḥ || 78 ||

 

vasuśravā kavyavāhaḥ pratapto viśvabhojanaḥ |

japyo jarādiśamano lohitaśca tanūnapāt || 79 ||

 

pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā |

nidāghastapano meghabhakṣaḥ parapuraṃjayaḥ || 80 ||

 

sukhānilassuniṣpannassurabhiśśiśirātmakaḥ |

vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ || 81 ||

 

aṃgirā gururātreyo vimalo viśvapāvanaḥ |

pāvanaḥ purajicchakrastraividyo navavāraṇa || 82 ||

 

manobuddhirahaṃkāraḥ kṣetrajñaḥ kṣetrapālakaḥ |

jamadagnirbalanidhirvigālo viśvagālavaḥ || 83 ||

 

aghoro'nuttaro yajñaḥ śreyo niḥśreyasapradaḥ |

śailo gaganakuṃdābho dānavārirariṃdamaḥ || 84 ||

 

cāmuṇḍo janakaścārurniśśalyo lokaśalyadhṛk |

caturvedaścaturbhāvaścaturaścatura priyaḥ || 85 ||

 

āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ |

bahurūpo mahārūpassarvarūpaścarācaraḥ || 86 ||

 

nyāyanirmāyako neyo nyāyagamyo niraṃjanaḥ |

sahasramūrddhā deveṃdrassarvaśastraprabhaṃjanaḥ || 87 ||

 

muṃḍī virūpo vikṛto daṃḍī nādī guṇottamaḥ |

piṃgalākṣo hi bahvayo nīlagrīvo nirāmayaḥ || 88 ||

 

sahasrabāhussarveśaśśaraṇyassarvalokadhṛk |

padmāsanaḥ paraṃ jyotiḥ pāramparyyaphalapradaḥ || 89 ||

 

padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ |

parāvarajño varado vareṇyaśca mahāsvanaḥ || 90 ||

 

devāsuragururdevo devāsuranamaskṛtaḥ |

devāsuramahā mitro devāsuramaheśvaraḥ || 91 ||

 

devāsureśvaro divyo devāsuramahāśrayāḥ |

devadevo'nayo'ciṃtyo devatātmātmasaṃbhavaḥ || 92 ||

 

sadyo mahāsuravyādho devasiṃho divākaraḥ |

vibudhāmacaraḥ śreṣṭhaḥ sarvadevottamottama || 93 ||

 

śivajñānarataḥ śrīmāñśikhī śrīparvatapriyaḥ |

vajrahastassiddhakhaṅgo narasiṃhanipātanaḥ || 94 ||

 

brahmacārī lokacārī dharmacārī dhanādhipaḥ |

nandī naṃdīśvaro'naṃto nagnavratadharaśśuciḥ || 95 ||

 

liṃgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāpahaḥ |

svadhāmā svagataḥ svargī svaraḥ svaramayaḥ svanaḥ || 96 ||

 

bāṇādhyakṣo bījakartā karmakṛddharmasaṃbhavaḥ |

daṃbho lobho'tha vai śaṃbhussarva bhūtamaheśvaraḥ || 97 ||

 

śmaśānanilayastryakṣassa turapratimākṛtiḥ |

lokottarasphuṭolokaḥ tryaṃbako nāgabhūṣaṇaḥ || 98 ||

 

aṃdhakāri makhadveṣī viṣṇukaṃdharapātanaḥ |

hīnadoṣo'kṣayaguṇo dakṣāriḥ pūṣadaṃtabhit || 99 ||

 

pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ |

sanmārgamapriyo dhūrttaḥ puṇyakīrtiranāmayaḥ || 100 ||

 

manojavastīrthakaro jaṭilo niyameśvaraḥ |

jīvitāṃtakaro nityo vasuretā vasupradaḥ || 101 ||

 

sadgatiḥ siddhidaḥ siddhiḥ sajjātiḥ khalakaṃṭakaḥ |

kalādharo mahākālabhūtaḥ satyaparāyaṇaḥ || 102 ||

 

lokalāvaṇyakartā ca lokottarasukhālayaḥ |

caṃdrasaṃjīvanaśśāstā lokagrāho mahādhipaḥ || 103 ||

 

lokabaṃdhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣitaḥ |

anapāyo'kṣaraḥ kāṃtaḥ sarvaśastrabhṛtāṃ varaḥ || 104 ||

 

tejomayo śrutidharo lokamānī ghṛṇārṇavaḥ |

śucismitaḥ prasannātmā hyajeyo duratikramaḥ || 105 ||

 

jyotirmayo jagannātho nirākāro jaleśvaraḥ |

tumbavīṇo mahākāyo viśokaśśokanāśanaḥ || 106 ||

 

trilokapastrilokeśaḥ sarvaśuddhiradhokṣajaḥ |

avyaktalakṣaṇo devo vyakto'vyakto viśāṃpatiḥ || 107 ||

 

paraḥ śivo vasurnāsāsāro mānadharo yamaḥ |

brahmā viṣṇuḥ prajāpālo haṃso haṃsagatirvayaḥ || 108 ||

 

vedhā vidhātā dhātā ca sraṣṭā harttā caturmukhaḥ |

kailāsaśikharāvāsī sarvāvāsī sadāgati || 109 ||

 

hiraṇyagarbho druhiṇo bhūtapālo'tha bhūpatiḥ |

sadyogī yogavidyogīvarado brāhmaṇapriya || 110 ||

 

devapriyo devanātho devako devaciṃtakaḥ |

viṣamākṣo virūpākṣo vṛṣado vṛṣavardhanaḥ || 111 ||

 

nirmamo nirahaṃkāro nirmoho nirupadravaḥ |

darpahā darpado dṛptaḥ sarvārthaparivarttakaḥ || 112 ||

 

sahasrārcirbhūtibhūṣaḥ snigdhākṛtiradakṣiṇaḥ |

bhūtabhavyabhavannātho vibhavo bhūtināśanaḥ || 113 ||

 

artho'nartho mahākośa parakāyaikapaṃḍita |

niṣkaṃṭakaḥ kṛtānaṃdo nirvyājo vyājamardanaḥ || 114 ||

 

sattvavānsāttvikaḥ satyaḥ kṛtasnehaḥ kṛtāgamaḥ |

akaṃpito guṇagrāhī naikātmānaikakarmakṛt || 115 ||

 

suprītaḥ sukhadaḥ sūkṣmaḥ sukaro dakṣiṇānilaḥ |

naṃdiskaṃdo dharo dhuryaḥ prakaṭaḥ prītivardhanaḥ || 116 ||

 

aparājitaḥ sarvasaho goviṃdaḥ sattvavāhanaḥ |

adhṛtaḥ svadhṛtaḥ siddhaḥ pūtamūrtiryaśodhanaḥ || 117 ||

 

vārāhaśṛṃgadhṛk śṛṃgī balavānekanāyakaḥ |

śrutiprakāśaḥ śrutimāne kabaṃdhuranekadhṛk || 118 ||

 

śrīvatsalaḥ śivāraṃbhaḥ śāṃtabhadraḥ samo yaśaḥ |

bhūyaśo bhūṣaṇo bhūtirbhūtikṛdbhūtabhāvanaḥ || 119 ||

 

akaṃpo bhaktikāyastu kālahāniḥ kalāvibhuḥ |

satyavratī mahātyāgī nityaśāṃtiparāyaṇaḥ || 120 ||

 

parārthavṛttirvarado viraktastu viśāradaḥ |

śubhadaḥ śubhakartā ca śubhanāmā śubhaḥ svayam || 121 ||

 

anarthito guṇagrāhī hyakartā kanakaprabhaḥ |

svabhāvabhadro madhyastha śatrughno vighnanāśanaḥ || 122 ||

 

śikhaṃḍī kavacī śūlī jaṭī muṃḍī ca kuṃḍalī |

amṛtyuḥ sarvadṛk siṃhastejorāśirmahāmaṇiḥ || 123 ||

 

asaṃkhyeyo'prameyātmā vīryavān vīryakovidaḥ |

vedyaśca vai viyogātmā saptāvaramunīśvaraḥ || 124 ||

 

anuttamo durādharṣo madhuraḥ priyadarśanaḥ |

sureśa smaraṇaḥ sarvaḥ śabdaḥ pratapatāṃ varaḥ || 125 ||

 

kālapakṣaḥ kālakālaḥ sukṛtī kṛtavāsukiḥ |

maheṣvāso mahībhartā niṣkalaṃko viśṛṃkhala || 126 ||

 

dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ |

viśvatassaṃvṛtastu vyūḍhorasko mahābhujaḥ || 127 ||

 

sarvayonirnirātaṃko naranārāyaṇapriyaḥ |

nirlepo yatisaṃgātmā nirvyaṃgo vyaṃganāśanaḥ || 128 ||

 

stavyaḥ stavapriyaḥ stotā vyāsamūrtirniraṃkulaḥ |

niravadyamayopāyo vidyārāśiśca satkṛtaḥ || 129 ||

 

praśāṃtabuddhirakṣuṇṇaḥ saṃgraho nityasuṃdaraḥ |

vaiyāghradhuryo dhātrīśaḥ saṃkalpaḥ śarvarīpatiḥ || 130 ||

 

paramārthagururdattaḥ sūrirāśritavatsalaḥ |

somo rasajño rasadaḥ sarvasattvāvalaṃbanaḥ || 131 ||

 

evaṃ nāmnāṃ sahasreṇa tuṣṭāva hi haraṃ hariḥ |

prārthayāmāsa śambhuṃ vai pūjayāmāsa paṃkajaḥ || 132 ||

 

 

 

 

Shiva Sahasranama Traduzione

 

Shiva Purana

 

 


 

 

Altri libri:

 

AVADHUT GITA     ASHTAVAKRA GITA     TRIPURA RAHASYA     DEVI MAHATMYA

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy