Ashtavakra Gita

१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २०
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20

 

अष्टावक्रगीता

 

॥श्री॥

 अथ श्रीमदष्टावक्रगीता प्रारभ्यते॥

 

जनक उवाच॥

 कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति।

 वैराग्यं कथं प्राप्तं एतद् ब्रूहि मम प्रभो॥१- १॥

 

अष्टावक्र उवाच॥

 मुक्तिं इच्छसि चेत्तात विषयान् विषवत्त्यज।

 क्षमार्जवदयातोषसत्यं पीयूषवद् भज॥१- २॥

 

पृथ्वी जलं नाग्निर्न वायुर्द्यौर्न वा भवान्।

 एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये॥१- ३॥

 

यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि।

 अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि॥१- ४॥

 

त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः।

 असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव॥१- ५॥

 

धर्माधर्मौ सुखं दुःखं मानसानि ते विभो।

  कर्तासि भोक्तासि मुक्त एवासि सर्वदा॥१- ६॥

 

एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा।

 अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम्॥१- ७॥

 

अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः।

 नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव॥१- ८॥

 

एको विशुद्धबोधोऽहं इति निश्चयवह्निना।

 प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव॥१- ९॥

 

यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत्।

 आनन्दपरमानन्दः बोधस्त्वं सुखं भव॥१- १०॥

 

मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि।

 किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत्॥१- ११॥

 

आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः।

 असंगो निःस्पृहः शान्तो भ्रमात्संसारवानिव॥१- १२॥

 

कूटस्थं बोधमद्वैतमात्मानं परिभावय।

 आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम्॥१- १३॥

 

देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक।

 बोधोऽहं ज्ञानखंगेन तःनिकृत्य सुखी भव॥१- १४॥

 

निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः।

 अयमेव हि ते बन्धः समाधिमनुतिष्ठति॥१- १५॥

 

त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः।

 शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम्॥१- १६॥

 

निरपेक्षो निर्विकारो निर्भरः शीतलाशयः।

 अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः॥१- १७॥

 

साकारमनृतं विद्धि निराकारं तु निश्चलं।

 एतत्तत्त्वोपदेशेन पुनर्भवसंभवः॥१- १८॥

 

यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः।

 तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः॥१- १९॥

 

एकं सर्वगतं व्योम बहिरन्तर्यथा घटे।

 नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा॥१- २०॥

 

जनक उवाच॥

 अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः।

 एतावन्तमहं कालं मोहेनैव विडंबितः॥२- १॥

 

यथा प्रकाशयाम्येको देहमेनं तथा जगत्।

 अतो मम जगत्सर्वमथवा किंचन॥२- २॥

 

शरीरमहो विश्वं परित्यज्य मयाधुना।

 कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते॥२- ३॥

 

यथा तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः।

 आत्मनो तथा भिन्नं विश्वमात्मविनिर्गतम्॥२- ४॥

 

तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः।

 आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम्॥२- ५॥

 

यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा।

 तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम्॥२- ६॥

 

आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते।

 रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते हि॥२- ७॥

 

प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः।

 यदा प्रकाशते विश्वं तदाहं भास एव हि॥२- ८॥

 

अहो विकल्पितं विश्वमज्ञानान्मयि भासते।

 रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा॥२- ९॥

 

मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति।

 मृदि कुंभो जले वीचिः कनके कटकं यथा॥२- १०॥

 

अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे।

 ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः॥२- ११॥

 

अहो अहं नमो मह्यं एकोऽहं देहवानपि।

 क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः॥२- १२॥

 

अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः।

 असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम्॥२- १३॥

 

अहो अहं नमो मह्यं यस्य मे नास्ति किंचन।

 अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम्॥२- १४॥

 

ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं।

 अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः॥२- १५॥

 

द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजं।

 दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः॥२- १६॥

 

बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया।

 एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम॥२- १७॥

 

मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया।

 अहो मयि स्थितं विश्वं वस्तुतो मयि स्थितम्॥२- १८॥

 

सशरीरमिदं विश्वं किंचिदिति निश्चितं।

 शुद्धचिन्मात्र आत्मा तत्कस्मिन् कल्पनाधुना॥२- १९॥

 

शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा।

 कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः॥२- २०॥

 

अहो जनसमूहेऽपि द्वैतं पश्यतो मम।

 अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम्॥२- २१॥

 

नाहं देहो मे देहो जीवो नाहमहं हि चित्।

 अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा॥२- २२॥

 

अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितं।

 मय्यनंतमहांभोधौ चित्तवाते समुद्यते॥२- २३॥

 

मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति।

 अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः॥२- २४॥

 

मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः।

 उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः॥२- २५॥

 

 

 

अष्टावक्र उवाच॥

 अविनाशिनमात्मानं एकं विज्ञाय तत्त्वतः।

 तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः॥३- १॥

 

आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे।

 शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे॥३- २॥

 

विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे।

 सोऽहमस्मीति विज्ञाय किं दीन इव धावसि॥३- ३॥

 

श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरं।

 उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति॥३- ४॥

 

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।

 मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते॥३- ५॥

 

आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः।

 आश्चर्यं कामवशगो विकलः केलिशिक्षया॥३- ६॥

 

उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः।

 आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः॥३- ७॥

 

इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः।

 आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका॥३- ८॥

 

धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा।

 आत्मानं केवलं पश्यन् तुष्यति कुप्यति॥३- ९॥

 

चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत्।

 संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः॥३- १०॥

 

मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः।

 अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः॥३- ११॥

 

निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः।

 तस्यात्मज्ञानतृप्तस्य तुलना केन जायते॥३- १२॥

 

स्वभावाद् एव जानानो दृश्यमेतन्न किंचन।

 इदं ग्राह्यमिदं त्याज्यं किं पश्यति धीरधीः॥३- १३॥

 

अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः।

 यदृच्छयागतो भोगो दुःखाय तुष्टये॥३- १४॥

 

 

 

अष्टावक्र उवाच॥

 हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया।

  हि संसारवाहीकैर्मूढैः सह समानता॥४- १॥

 

यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः।

 अहो तत्र स्थितो योगी हर्षमुपगच्छति॥४- २॥

 

तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते।

  ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः॥४- ३॥

 

आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना।

 यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः॥४- ४॥

 

आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे।

 विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने॥४- ५॥

 

आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं।

 यद् वेत्ति तत्स कुरुते भयं तस्य कुत्रचित्॥४- ६॥

 

 

 

अष्टावक्र उवाच॥

  ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि।

 संघातविलयं कुर्वन्नेवमेव लयं व्रज॥५- १॥

 

उदेति भवतो विश्वं वारिधेरिव बुद्बुदः।

 इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज॥५- २॥

 

प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि।

 रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज॥५- ३॥

 

समदुःखसुखः पूर्ण आशानैराश्ययोः समः।

 समजीवितमृत्युः सन्नेवमेव लयं व्रज॥५- ४॥

 

 

 

अष्टावक्र उवाच॥

 आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत्।

 इति ज्ञानं तथैतस्य त्यागो ग्रहो लयः॥६- १॥

 

महोदधिरिवाहं प्रपंचो वीचिसऽन्निभः।

 इति ज्ञानं तथैतस्य त्यागो ग्रहो लयः॥६- २॥

 

अहं शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना।

 इति ज्ञानं तथैतस्य त्यागो ग्रहो लयः॥६- ३॥

 

अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि।

 इति ज्ञानं तथैतस्य त्यागो ग्रहो लयः॥६- ४॥

 

 

 

जनक उवाच॥

 मय्यनंतमहांभोधौ विश्वपोत इतस्ततः।

 भ्रमति स्वांतवातेन ममास्त्यसहिष्णुता॥७- १॥

 

मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः।

 उदेतु वास्तमायातु मे वृद्धिर्न क्षतिः॥७- २॥

 

मय्यनंतमहांभोधौ विश्वं नाम विकल्पना।

 अतिशांतो निराकार एतदेवाहमास्थितः॥७- ३॥

 

नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने।

 इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः॥७- ४॥

 

अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत्।

 इति मम कथं कुत्र हेयोपादेयकल्पना॥७- ५॥

 

 

 

अष्टावक्र उवाच॥

 तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति।

 किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति॥८- १॥

 

तदा मुक्तिर्यदा चित्तं वांछति शोचति।

  मुंचति गृण्हाति हृष्यति कुप्यति॥८- २॥

 

तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु।

 तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु॥८- ३॥

 

यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा।

 मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा॥८- ४॥

 

 

 

अष्टावक्र उवाच॥

 कृताकृते द्वन्द्वानि कदा शान्तानि कस्य वा।

 एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती॥९- १॥

 

कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्।

 जीवितेच्छा बुभुक्षा बुभुत्सोपशमः गताः॥९- २॥

 

अनित्यं सर्वमेवेदं तापत्रयदूषितं।

 असरं निन्दितं हेयमिति निश्चित्य शाम्यति॥९- ३॥

 

कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां।

 तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात्॥९- ४॥

 

ना मतं महर्षीणां साधूनां योगिनां तथा।

 दृष्ट्वा निर्वेदमापन्नः को शाम्यति मानवः॥९- ५॥

 

कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य किं गुरुः।

 निर्वेदसमतायुक्त्या यस्तारयति संसृतेः॥९- ६॥

 

पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः।

 तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि॥९- ७॥

 

वासना एव संसार इति सर्वा विमुंच ताः।

 तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा॥९- ८॥

 

 

१०

 

अष्टावक्र उवाच॥

 विहाय वैरिणं काममर्थं चानर्थसंकुलं।

 धर्ममप्येतयोर्हेतुं सर्वत्रादरं कुरु॥१०- १॥

 

स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पंच वा।

 मित्रक्षेत्रधनागारदारदायादिसंपदः॥१०- २॥

 

यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै।

 प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव॥१०- ३॥

 

तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते।

 भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः॥१०- ४॥

 

त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा।

 अविद्यापि किंचित्सा का बुभुत्सा तथापि ते॥१०- ५॥

 

राज्यं सुताः कलत्राणि शरीराणि सुखानि च।

 संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि॥१०- ६॥

 

अलमर्थेन कामेन सुकृतेनापि कर्मणा।

 एभ्यः संसारकान्तारे विश्रान्तमभून् मनः॥१०- ७॥

 

कृतं कति जन्मानि कायेन मनसा गिरा।

 दुःखमायासदं कर्म तदद्याप्युपरम्यताम्॥१०- ८॥

 

 

११

 

अष्टावक्र उवाच॥

 भावाभावविकारश्च स्वभावादिति निश्चयी।

 निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति॥११- १॥

 

ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी।

 अन्तर्गलितसर्वाशः शान्तः क्वापि सज्जते॥११- २॥

 

आपदः संपदः काले दैवादेवेति निश्चयी।

 तृप्तः स्वस्थेन्द्रियो नित्यं वान्छति शोचति॥११- ३॥

 

सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी।

 साध्यादर्शी निरायासः कुर्वन्नपि लिप्यते॥११- ४॥

 

चिन्तया जायते दुःखं नान्यथेहेति निश्चयी।

 तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः॥११- ५॥

 

नाहं देहो मे देहो बोधोऽहमिति निश्चयी।

 कैवल्यं इव संप्राप्तो स्मरत्यकृतं कृतम्॥११- ६॥

 

आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी।

 निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः॥११- ७॥

 

नाश्चर्यमिदं विश्वं किंचिदिति निश्चयी।

 निर्वासनः स्फूर्तिमात्रो किंचिदिव शाम्यति॥११- ८॥

 

 

१२

 

जनक उवाच॥

 कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः।

 अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः॥१२- १॥

 

प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः।

 विक्षेपैकाग्रहृदय एवमेवाहमास्थितः॥१२- २॥

 

समाध्यासादिविक्षिप्तौ व्यवहारः समाधये।

 एवं विलोक्य नियमं एवमेवाहमास्थितः॥१२- ३॥

 

हेयोपादेयविरहाद् एवं हर्षविषादयोः।

 अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः॥१२- ४॥

 

आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं।

 विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः॥१२- ५॥

 

कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा।

 बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः॥१२- ६॥

 

अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ।

 त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः॥१२- ७॥

 

एवमेव कृतं येन कृतार्थो भवेदसौ।

 एवमेव स्वभावो यः कृतार्थो भवेदसौ॥१२- ८॥

 

 

१३

 

जनक उवाच॥

 अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभं।

 त्यागादाने विहायास्मादहमासे यथासुखम्॥१३- १॥

 

कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते।

 मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्॥१३- २॥

 

कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः।

 यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्॥१३- ३॥

 

कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः।

 संयोगायोगविरहादहमासे यथासुखम्॥१३- ४॥

 

अर्थानर्थौ मे स्थित्या गत्या शयनेन वा।

 तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्॥१३- ५॥

 

स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो वा।

 नाशोल्लासौ विहायास्मदहमासे यथासुखम्॥१३- ६॥

 

सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः।

 शुभाशुभे विहायास्मादहमासे यथासुखम्॥१३- ७॥

 

 

१४

 

जनक उवाच॥

 प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः।

 निद्रितो बोधित इव क्षीणसंस्मरणो हि सः॥१४- १॥

 

क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः।

 क्व शास्त्रं क्व विज्ञानं यदा मे गलिता स्पृहा॥१४- २॥

 

विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे।

 नैराश्ये बंधमोक्षे चिंता मुक्तये मम॥१४- ३॥

 

अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः।

 भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते॥१४- ४॥

 

 

१५

 

अष्टावक्र उवाच॥

 यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान्।

 आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति॥१५- १॥

 

मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः।

 एतावदेव विज्ञानं यथेच्छसि तथा कुरु॥१५- २॥

 

वाग्मिप्राज्ञानमहोद्योगं जनं मूकजडालसं।

 करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः॥१५- ३॥

 

त्वं देहो ते देहो भोक्ता कर्ता वा भवान्।

 चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर॥१५- ४॥

 

रागद्वेषौ मनोधर्मौ मनस्ते कदाचन।

 निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर॥१५- ५॥

 

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।

 विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव॥१५- ६॥

 

विश्वं स्फुरति यत्रेदं तरंगा इव सागरे।

 तत्त्वमेव सन्देहश्चिन्मूर्ते विज्वरो भव॥१५- ७॥

 

श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः।

 ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः॥१५- ८॥

 

गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च।

 आत्मा गंता नागंता किमेनमनुशोचसि॥१५- ९॥

 

देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः।

 क्व वृद्धिः क्व वा हानिस्तव चिन्मात्ररूपिणः॥१५- १०॥

 

त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः।

 उदेतु वास्तमायातु ते वृद्धिर्न वा क्षतिः॥१५- ११॥

 

तात चिन्मात्ररूपोऽसि ते भिन्नमिदं जगत्।

 अतः कस्य कथं कुत्र हेयोपादेयकल्पना॥१५- १२॥

 

एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि।

 कुतो जन्म कुतो कर्म कुतोऽहंकार एव च॥१५- १३॥

 

यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे।

 किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम्॥१५- १४॥

 

अयं सोऽहमयं नाहं विभागमिति संत्यज।

 सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव॥१५- १५॥

 

तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः।

 त्वत्तोऽन्यो नास्ति संसारी नासंसारी कश्चन॥१५- १६॥

 

भ्रान्तिमात्रमिदं विश्वं किंचिदिति निश्चयी।

 निर्वासनः स्फूर्तिमात्रो किंचिदिव शाम्यति॥१५- १७॥

 

एक एव भवांभोधावासीदस्ति भविष्यति।

  ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर॥१५- १८॥

 

मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय।

 उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे॥१५- १९॥

 

त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय।

 आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि॥१५- २०॥

 

 

१६

 

अष्टावक्र उवाच॥

 आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः।

 तथापि तव स्वास्थ्यं सर्वविस्मरणाद् ऋते॥१६- १॥

 

भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते।

 चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति॥१६- २॥

 

आयासात्सकलो दुःखी नैनं जानाति कश्चन।

 अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम्॥१६- ३॥

 

व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि।

 तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित्॥१६- ४॥

 

इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः।

 धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत्॥१६- ५॥

 

विरक्तो विषयद्वेष्टा रागी विषयलोलुपः।

 ग्रहमोक्षविहीनस्तु विरक्तो रागवान्॥१६- ६॥

 

हेयोपादेयता तावत्संसारविटपांकुरः।

 स्पृहा जीवति यावद् वै निर्विचारदशास्पदम्॥१६- ७॥

 

प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि।

 निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः॥१६- ८॥

 

हातुमिच्छति संसारं रागी दुःखजिहासया।

 वीतरागो हि निर्दुःखस्तस्मिन्नपि खिद्यति॥१६- ९॥

 

यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा।

  ज्ञानी वा योगी केवलं दुःखभागसौ॥१६- १०॥

 

हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा।

 तथापि तव स्वाथ्यं सर्वविस्मरणादृते॥१६- ११॥

 

 

१७

 

अष्टावक्र उवाच॥

 तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा।

 तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः॥१७- १॥

 

कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति।

 यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम्॥१७- २॥

 

जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी।

 सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः॥१७- ३॥

 

यस्तु भोगेषु भुक्तेषु भवत्यधिवासिता।

 अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः॥१७- ४॥

 

बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते।

 भोगमोक्षनिराकांक्षी विरलो हि महाशयः॥१७- ५॥

 

धर्मार्थकाममोक्षेषु जीविते मरणे तथा।

 कस्याप्युदारचित्तस्य हेयोपादेयता हि॥१७- ६॥

 

वांछा विश्वविलये द्वेषस्तस्य स्थितौ।

 यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम्॥१७- ७॥

 

कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती।

 पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम्॥१७- ८॥

 

शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च।

  स्पृहा विरक्तिर्वा क्षीणसंसारसागरे॥१७- ९॥

 

जगर्ति निद्राति नोन्मीलति मीलति।

 अहो परदशा क्वापि वर्तते मुक्तचेतसः॥१७- १०॥

 

सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः।

 समस्तवासना मुक्तो मुक्तः सर्वत्र राजते॥१७- ११॥

 

पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन्।

 ईहितानीहितैर्मुक्तो मुक्त एव महाशयः॥१७- १२॥

 

निन्दति स्तौति हृष्यति कुप्यति।

  ददाति गृण्हाति मुक्तः सर्वत्र नीरसः॥१७- १३॥

 

सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं।

 अविह्वलमनाः स्वस्थो मुक्त एव महाशयः॥१७- १४॥

 

सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च।

 विशेषो नैव धीरस्य सर्वत्र समदर्शिनः॥१७- १५॥

 

हिंसा नैव कारुण्यं नौद्धत्यं दीनता।

 नाश्चर्यं नैव क्षोभः क्षीणसंसरणे नरे॥१७- १६॥

 

मुक्तो विषयद्वेष्टा वा विषयलोलुपः।

 असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते॥१७- १७॥

 

समाधानसमाधानहिताहितविकल्पनाः।

 शून्यचित्तो जानाति कैवल्यमिव संस्थितः॥१७- १८॥

 

निर्ममो निरहंकारो किंचिदिति निश्चितः।

 अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न॥१७- १९॥

 

मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः।

 दशां कामपि संप्राप्तो भवेद् गलितमानसः॥१७- २०॥

 

 

१८

 

अष्टावक्र उवाच॥

 यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः।

 तस्मै सुखैकरूपाय नमः शान्ताय तेजसे॥१८- १॥

 

अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान्।

  हि सर्वपरित्याजमन्तरेण सुखी भवेत्॥१८- २॥

 

कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः।

 कुतः प्रशमपीयूषधारासारमृते सुखम्॥१८- ३॥

 

भवोऽयं भावनामात्रो किंचित् परमर्थतः।

 नास्त्यभावः स्वभावनां भावाभावविभाविनाम्॥१८- ४॥

 

दूरं संकोचाल्लब्धमेवात्मनः पदं।

 निर्विकल्पं निरायासं निर्विकारं निरंजनम्॥१८- ५॥

 

व्यामोहमात्रविरतौ स्वरूपादानमात्रतः।

 वीतशोका विराजन्ते निरावरणदृष्टयः॥१८- ६॥

 

समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः।

 इति विज्ञाय धीरो हि किमभ्यस्यति बालवत्॥१८- ७॥

 

आत्मा ब्रह्मेति निश्चित्य भावाभावौ कल्पितौ।

 निष्कामः किं विजानाति किं ब्रूते करोति किम्॥१८- ८॥

 

अयं सोऽहमयं नाहं इति क्षीणा विकल्पना।

 सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः॥१८- ९॥

 

विक्षेपो चैकाग्र्यं नातिबोधो मूढता।

  सुखं वा दुःखं उपशान्तस्य योगिनः॥१८- १०॥

 

स्वाराज्ये भैक्षवृत्तौ लाभालाभे जने वने।

 निर्विकल्पस्वभावस्य विशेषोऽस्ति योगिनः॥१८- ११॥

 

क्व धर्मः क्व वा कामः क्व चार्थः क्व विवेकिता।

 इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः॥१८- १२॥

 

कृत्यं किमपि नैवास्ति कापि हृदि रंजना।

 यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः॥१८- १३॥

 

क्व मोहः क्व वा विश्वं क्व तद् ध्यानं क्व मुक्तता।

 सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः॥१८- १४॥

 

येन विश्वमिदं दृष्टं नास्तीति करोतु वै।

 निर्वासनः किं कुरुते पश्यन्नपि पश्यति॥१८- १५॥

 

येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत्।

 किं चिन्तयति निश्चिन्तो द्वितीयं यो पश्यति॥१८- १६॥

 

दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ।

 उदारस्तु विक्षिप्तः साध्याभावात्करोति किम्॥१८- १७॥

 

धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत्।

 नो समाधिं विक्षेपं लोपं स्वस्य पश्यति॥१८- १८॥

 

भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः।

 नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता॥१८- १९॥

 

प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः।

 यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम्॥१८- २०॥

 

निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः।

 क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत्॥१८- २१॥

 

असंसारस्य तु क्वापि हर्षो विषादिता।

  शीतलहमना नित्यं विदेह इव राजये॥१८- २२॥

 

कुत्रापि जिहासास्ति नाशो वापि कुत्रचित्।

 आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः॥१८- २३॥

 

प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया।

 प्राकृतस्येव धीरस्य मानो नावमानता॥१८- २४॥

 

कृतं देहेन कर्मेदं मया शुद्धरूपिणा।

 इति चिन्तानुरोधी यः कुर्वन्नपि करोति न॥१८- २५॥

 

अतद्वादीव कुरुते भवेदपि बालिशः।

 जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते॥१८- २६॥

 

नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः।

  कल्पते जाति शृणोति पश्यति॥१८- २७॥

 

असमाधेरविक्षेपान् मुमुक्षुर्न चेतरः।

 निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः॥१८- २८॥

 

यस्यान्तः स्यादहंकारो करोति करोति सः।

 निरहंकारधीरेण किंचिदकृतं कृतम्॥१८- २९॥

 

नोद्विग्नं सन्तुष्टमकर्तृ स्पन्दवर्जितं।

 निराशं गतसन्देहं चित्तं मुक्तस्य राजते॥१८- ३०॥

 

निर्ध्यातुं चेष्टितुं वापि यच्चित्तं प्रवर्तते।

 निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते॥१८- ३१॥

 

तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां।

 अथवा याति संकोचममूढः कोऽपि मूढवत्॥१८- ३२॥

 

एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं।

 धीराः कृत्यं पश्यन्ति सुप्तवत्स्वपदे स्थिताः॥१८- ३३॥

 

अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं।

 तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः॥१८- ३४॥

 

शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं।

 आत्मानं तं जानन्ति तत्राभ्यासपरा जनाः॥१८- ३५॥

 

नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा।

 धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥१८- ३६॥

 

मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति।

 अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्॥१८- ३७॥

 

निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः।

 एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः॥१८- ३८॥

 

शान्तिं लभते मूढो यतः शमितुमिच्छति।

 धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः॥१८- ३९॥

 

क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते।

 धीरास्तं तं पश्यन्ति पश्यन्त्यात्मानमव्ययम्॥१८- ४०॥

 

क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै।

 स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः॥१८- ४१॥

 

भावस्य भावकः कश्चिन् किंचिद् भावकोपरः।

 उभयाभावकः कश्चिद् एवमेव निराकुलः॥१८- ४२॥

 

शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः।

  तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः॥१८- ४३॥

 

मुमुक्षोर्बुद्धिरालंबमन्तरेण विद्यते।

 निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा॥१८- ४४॥

 

विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः।

 विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये॥१८- ४५॥

 

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः।

 पलायन्ते शक्तास्ते सेवन्ते कृतचाटवः॥१८- ४६॥

 

मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः।

 पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्॥१८- ४७॥

 

वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः।

 नैवाचारमनाचारमौदास्यं वा प्रपश्यति॥१८- ४८॥

 

यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः।

 शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्॥१८- ४९॥

 

स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं।

 स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम्॥१८- ५०॥

 

अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा।

 तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः॥१८- ५१॥

 

उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते।

  तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा॥१८- ५२॥

 

विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्।

 निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः॥१८- ५३॥

 

श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियं।

 दृष्ट्वा संपूज्य धीरस्य कापि हृदि वासना॥१८- ५४॥

 

भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः।

 विहस्य धिक्कृतो योगी याति विकृतिं मनाक्॥१८- ५५॥

 

सन्तुष्टोऽपि सन्तुष्टः खिन्नोऽपि खिद्यते।

 तस्याश्चर्यदशां तां तां तादृशा एव जानते॥१८- ५६॥

 

कर्तव्यतैव संसारो तां पश्यन्ति सूरयः।

 शून्याकारा निराकारा निर्विकारा निरामयाः॥१८- ५७॥

 

अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः।

 कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः॥१८- ५८॥

 

सुखमास्ते सुखं शेते सुखमायाति याति च।

 सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः॥१८- ५९॥

 

स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः।

 महाहृद इवाक्षोभ्यो गतक्लेशः शोभते॥१८- ६०॥

 

निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते।

 प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी॥१८- ६१॥

 

परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते।

 देहे विगलिताशस्य क्व रागः क्व विरागता॥१८- ६२॥

 

भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा।

 भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी॥१८- ६३॥

 

सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः।

  लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि॥१८- ६४॥

 

एव धन्य आत्मज्ञः सर्वभावेषु यः समः।

 पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः॥१८- ६५॥

 

क्व संसारः क्व चाभासः क्व साध्यं क्व साधनं।

 आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा॥१८- ६६॥

 

जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः।

 अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते॥१८- ६७॥

 

बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः।

 भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः॥१८- ६८॥

 

महदादि जगद्द्वैतं नाममात्रविजृंभितं।

 विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते॥१८- ६९॥

 

भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी।

 अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति॥१८- ७०॥

 

शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः।

 क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा॥१८- ७१॥

 

स्फुरतोऽनन्तरूपेण प्रकृतिं पश्यतः।

 क्व बन्धः क्व वा मोक्षः क्व हर्षः क्व विषादिता॥१८- ७२॥

 

बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते।

 निर्ममो निरहंकारो निष्कामः शोभते बुधः॥१८- ७३॥

 

अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः।

 क्व विद्या क्व वा विश्वं क्व देहोऽहं ममेति वा॥१८- ७४॥

 

निरोधादीनि कर्माणि जहाति जडधीर्यदि।

 मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात्॥१८- ७५॥

 

मन्दः श्रुत्वापि तद्वस्तु जहाति विमूढतां।

 निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः॥१८- ७६॥

 

ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्।

 नाप्नोत्यवसरं कर्मं वक्तुमेव किंचन॥१८- ७७॥

 

क्व तमः क्व प्रकाशो वा हानं क्व किंचन।

 निर्विकारस्य धीरस्य निरातंकस्य सर्वदा॥१८- ७८॥

 

क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा।

 अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः॥१८- ७९॥

 

स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि।

 बहुनात्र किमुक्तेन योगदृष्ट्या किंचन॥१८- ८०॥

 

नैव प्रार्थयते लाभं नालाभेनानुशोचति।

 धीरस्य शीतलं चित्तममृतेनैव पूरितम्॥१८- ८१॥

 

शान्तं स्तौति निष्कामो दुष्टमपि निन्दति।

 समदुःखसुखस्तृप्तः किंचित् कृत्यं पश्यति॥१८- ८२॥

 

धीरो द्वेष्टि संसारमात्मानं दिदृक्षति।

 हर्षामर्षविनिर्मुक्तो मृतो जीवति॥१८- ८३॥

 

निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च।

 निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः॥१८- ८४॥

 

तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः।

 स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः॥१८- ८५॥

 

पततूदेतु वा देहो नास्य चिन्ता महात्मनः।

 स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः॥१८- ८६॥

 

अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः।

 असक्तः सर्वभावेषु केवलो रमते बुधः॥१८- ८७॥

 

निर्ममः शोभते धीरः समलोष्टाश्मकांचनः।

 सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः॥१८- ८८॥

 

सर्वत्रानवधानस्य किंचिद् वासना हृदि।

 मुक्तात्मनो वितृप्तस्य तुलना केन जायते॥१८- ८९॥

 

जानन्नपि जानाति पश्यन्नपि पश्यति।

 ब्रुवन्न् अपि ब्रूते कोऽन्यो निर्वासनादृते॥१८- ९०॥

 

भिक्षुर्वा भूपतिर्वापि यो निष्कामः शोभते।

 भावेषु गलिता यस्य शोभनाशोभना मतिः॥१८- ९१॥

 

क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः।

 निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः॥१८- ९२॥

 

आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना।

 अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते॥१८- ९३॥

 

सुप्तोऽपि सुषुप्तौ स्वप्नेऽपि शयितो च।

 जागरेऽपि जागर्ति धीरस्तृप्तः पदे पदे॥१८- ९४॥

 

ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः।

 सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः॥१८- ९५॥

 

सुखी वा दुःखी विरक्तो संगवान्।

  मुमुक्षुर्न वा मुक्ता किंचिन्न्न किंचन॥१८- ९६॥

 

विक्षेपेऽपि विक्षिप्तः समाधौ समाधिमान्।

 जाड्येऽपि जडो धन्यः पाण्डित्येऽपि पण्डितः॥१८- ९७॥

 

मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः।

 समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम्॥१८- ९८॥

 

प्रीयते वन्द्यमानो निन्द्यमानो कुप्यति।

 नैवोद्विजति मरणे जीवने नाभिनन्दति॥१८- ९९॥

 

धावति जनाकीर्णं नारण्यं उपशान्तधीः।

 यथातथा यत्रतत्र सम एवावतिष्ठते॥१८- १००॥

 

 

१९

 

जनक उवाच॥

 तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात्।

 नाविधपरामर्शशल्योद्धारः कृतो मया॥१९- १॥

 

क्व धर्मः क्व वा कामः क्व चार्थः क्व विवेकिता।

 क्व द्वैतं क्व वाऽद्वैतं स्वमहिम्नि स्थितस्य मे॥१९- २॥

 

क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा।

 क्व देशः क्व वा नित्यं स्वमहिम्नि स्थितस्य मे॥१९- ३॥

 

क्व चात्मा क्व वानात्मा क्व शुभं क्वाशुभं यथा।

 क्व चिन्ता क्व वाचिन्ता स्वमहिम्नि स्थितस्य मे॥१९- ४॥

 

क्व स्वप्नः क्व सुषुप्तिर्वा क्व जागरणं तथा।

 क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे॥१९- ५॥

 

क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा।

 क्व स्थूलं क्व वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे॥१९- ६॥

 

क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं।

 क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे॥१९- ७॥

 

अलं त्रिवर्गकथया योगस्य कथयाप्यलं।

 अलं विज्ञानकथया विश्रान्तस्य ममात्मनि॥१९- ८॥

 

 

२०

 

जनक उवाच॥

 क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः।

 क्व शून्यं क्व नैराश्यं मत्स्वरूपे निरंजने॥२०- १॥

 

क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः।

 क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा॥२०- २॥

 

क्व विद्या क्व वाविद्या क्वाहं क्वेदं मम क्व वा।

 क्व बन्ध क्व वा मोक्षः स्वरूपस्य क्व रूपिता॥२०- ३॥

 

क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा।

 क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा॥२०- ४॥

 

क्व कर्ता क्व वा भोक्ता निष्क्रियं स्फुरणं क्व वा।

 क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा॥२०- ५॥

 

क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा।

 क्व बद्धः क्व वा मुक्तः स्वस्वरूपेऽहमद्वये॥२०- ६॥

 

क्व सृष्टिः क्व संहारः क्व साध्यं क्व साधनं।

 क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये॥२०- ७॥

 

क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व प्रमा।

 क्व किंचित् क्व किंचिद् वा सर्वदा विमलस्य मे॥२०- ८॥

 

क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता।

 क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे॥२०- ९॥

 

क्व चैष व्यवहारो वा क्व सा परमार्थता।

 क्व सुखं क्व वा दुखं निर्विमर्शस्य मे सदा॥२०- १०॥

 

क्व माया क्व संसारः क्व प्रीतिर्विरतिः क्व वा।

 क्व जीवः क्व तद्ब्रह्म सर्वदा विमलस्य मे॥२०- ११॥

 

क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व बन्धनं।

 कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा॥२०- १२॥

 

क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व वा गुरुः।

 क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे॥२०- १३॥

 

क्व चास्ति क्व वा नास्ति क्वास्ति चैकं क्व द्वयं।

 बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम॥२०- १४॥

 

॥ॐ तत्सत्॥

 


 

 

१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २०
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20

 


 

aṣṭāvakragītā

 

śrī

 atha śrīmadaṣṭāvakragītā prārabhyate

 

janaka uvāc

 kathaṃ jñānamavāpnoti kathaṃ muktirbhaviṣyati

 vairāgyaṃ ca kathaṃ prāptaṃ etad brūhi mama prabho1- 1

 

aṣṭāvakra uvāc

 muktiṃ icchasi cettāta viṣayān viṣavattyaj

 kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaj1- 2

 

na pṛthvī na jalaṃ nāgnirna vāyurdyaurna vā bhavān

 eṣāṃ sākṣiṇamātmānaṃ cidrūpaṃ viddhi muktaye1- 3

 

yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi

 adhunaiva sukhī śānto bandhamukto bhaviṣyasi1- 4

 

na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ

 asaṅgo ̕si nirākāro viśvasākṣī sukhī bhav1- 5

 

dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho

 na kartāsi na bhoktāsi mukta evāsi sarvadā1- 6

 

eko draṣṭāsi sarvasya muktaprāyo ̕si sarvadā

 ayameva hi te bandho draṣṭāraṃ paśyasītaram1- 7

 

ahaṃ kartetyahaṃmānamahākṛṣṇāhidaṃśitaḥ

 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhav1- 8

 

eko viśuddhabodho ̕haṃ iti niścayavahninā

 prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhav1- 9

 

yatra viśvamidaṃ bhāti kalpitaṃ rajjusarpavat

 ānandaparamānandaḥ sa bodhastvaṃ sukhaṃ bhav1- 10

 

muktābhimānī mukto hi baddho baddhābhimānyapi

 kiṃvadantīha satyeyaṃ yā matiḥ sā gatirbhavet1- 11

 

ātmā sākṣī vibhuḥ pūrṇa eko muktaścidakriyaḥ

 asaṃgo niḥspṛhaḥ śānto bhramātsaṃsāravāniv1- 12

 

kūṭasthaṃ bodhamadvaitamātmānaṃ paribhāvay

 ābhāso ̕haṃ bhramaṃ muktvā bhāvaṃ bāhyamathāntaram1- 13

 

dehābhimānapāśena ciraṃ baddho ̕si putrak

 bodho ̕haṃ jñānakhaṃgena taḥnikṛtya sukhī bhav1- 14

 

niḥsaṃgo niṣkriyo ̕si tvaṃ svaprakāśo niraṃjanaḥ

 ayameva hi te bandhaḥ samādhimanutiṣṭhati1- 15

 

tvayā vyāptamidaṃ viśvaṃ tvayi protaṃ yathārthataḥ

 śuddhabuddhasvarūpastvaṃ mā gamaḥ kṣudracittatām1- 16

 

nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ

 agādhabuddhirakṣubdho bhava cinmātravāsanaḥ1- 17

 

sākāramanṛtaṃ viddhi nirākāraṃ tu niścalaṃ

 etattattvopadeśena na punarbhavasaṃbhavaḥ1- 18

 

yathaivādarśamadhyasthe rūpe ̕ntaḥ paritastu saḥ

 tathaivā ̕smin śarīre ̕ntaḥ paritaḥ parameśvaraḥ1- 19

 

ekaṃ sarvagataṃ vyoma bahirantaryathā ghaṭe

 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā1- 20

 

 

2

 

janaka uvāc

 aho niraṃjanaḥ śānto bodho ̕haṃ prakṛteḥ paraḥ

 etāvantamahaṃ kālaṃ mohenaiva viḍaṃbitaḥ2- 1

 

yathā prakāśayāmyeko dehamenaṃ tathā jagat

 ato mama jagatsarvamathavā na ca kiṃcan2- 2

 

sa śarīramaho viśvaṃ parityajya mayādhunā

 kutaścit kauśalād eva paramātmā vilokyate2- 3

 

yathā na toyato bhinnāstaraṃgāḥ phenabudbudāḥ

 ātmano na tathā bhinnaṃ viśvamātmavinirgatam2- 4

 

tantumātro bhaved eva paṭo yadvad vicāritaḥ

 ātmatanmātramevedaṃ tadvad viśvaṃ vicāritam2- 5

 

yathaivekṣurase klṛptā tena vyāptaiva śarkarā

 tathā viśvaṃ mayi klṛptaṃ mayā vyāptaṃ nirantaram2- 6

 

ātmajñānājjagad bhāti ātmajñānānna bhāsate

 rajjvajñānādahirbhāti tajjñānād bhāsate na hi2- 7

 

prakāśo me nijaṃ rūpaṃ nātirikto ̕smyahaṃ tataḥ

 yadā prakāśate viśvaṃ tadāhaṃ bhāsa eva hi2- 8

 

aho vikalpitaṃ viśvamajñānānmayi bhāsate

 rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā2- 9

 

matto vinirgataṃ viśvaṃ mayyeva layameṣyati

 mṛdi kuṃbho jale vīciḥ kanake kaṭakaṃ yathā2- 10

 

aho ahaṃ namo mahyaṃ vināśo yasya nāsti me

 brahmādistaṃbaparyantaṃ jagannāśo ̕pi tiṣṭhataḥ2- 11

 

aho ahaṃ namo mahyaṃ eko ̕haṃ dehavānapi

 kvacinna gantā nāgantā vyāpya viśvamavasthitaḥ2- 12

 

aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ

 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam2- 13

 

aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcan

 athavā yasya me sarvaṃ yad vāṅmanasagocaram2- 14

 

jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavaṃ

 ajñānād bhāti yatredaṃ so ̕hamasmi niraṃjanaḥ2- 15

 

dvaitamūlamaho duḥkhaṃ nānyattasyā ̕sti bheṣajaṃ

 dṛśyametan mṛṣā sarvaṃ eko ̕haṃ cidrasomalaḥ2- 16

 

bodhamātro ̕hamajñānād upādhiḥ kalpito mayā

 evaṃ vimṛśato nityaṃ nirvikalpe sthitirmam2- 17

 

na me bandho ̕sti mokṣo vā bhrāntiḥ śānto nirāśrayā

 aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam2- 18

 

saśarīramidaṃ viśvaṃ na kiṃciditi niścitaṃ

 śuddhacinmātra ātmā ca tatkasmin kalpanādhunā2- 19

 

śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā

 kalpanāmātramevaitat kiṃ me kāryaṃ cidātmanaḥ2- 20

 

aho janasamūhe ̕pi na dvaitaṃ paśyato mam

 araṇyamiva saṃvṛttaṃ kva ratiṃ karavāṇyaham2- 21

 

nāhaṃ deho na me deho jīvo nāhamahaṃ hi cit

 ayameva hi me bandha āsīdyā jīvite spṛhā2- 22

 

aho bhuvanakallolairvicitrairdrāk samutthitaṃ

 mayyanaṃtamahāṃbhodhau cittavāte samudyate2- 23

 

mayyanaṃtamahāṃbhodhau cittavāte praśāmyati

 abhāgyājjīvavaṇijo jagatpoto vinaśvaraḥ2- 24

 

mayyanantamahāṃbhodhāvāścaryaṃ jīvavīcayaḥ

 udyanti ghnanti khelanti praviśanti svabhāvataḥ2- 25

 

 

3

 

aṣṭāvakra uvāc

 avināśinamātmānaṃ ekaṃ vijñāya tattvataḥ

 tavātmajñānasya dhīrasya kathamarthārjane ratiḥ3- 1

 

ātmājñānādaho prītirviṣayabhramagocare

 śukterajñānato lobho yathā rajatavibhrame3- 2

 

viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare

 so ̕hamasmīti vijñāya kiṃ dīna iva dhāvasi3- 3

 

śrutvāpi śuddhacaitanya ātmānamatisundaraṃ

 upasthe ̕tyantasaṃsakto mālinyamadhigacchati3- 4

 

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani

 munerjānata āścaryaṃ mamatvamanuvartate3- 5

 

āsthitaḥ paramādvaitaṃ mokṣārthe ̕pi vyavasthitaḥ

 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā3- 6

 

udbhūtaṃ jñānadurmitramavadhāryātidurbalaḥ

 āścaryaṃ kāmamākāṅkṣet kālamantamanuśritaḥ3- 7

 

ihāmutra viraktasya nityānityavivekinaḥ

 āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā3- 8

 

dhīrastu bhojyamāno ̕pi pīḍyamāno ̕pi sarvadā

 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati3- 9

 

ceṣṭamānaṃ śarīraṃ svaṃ paśyatyanyaśarīravat

 saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ3- 10

 

māyāmātramidaṃ viśvaṃ paśyan vigatakautukaḥ

 api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ3- 11

 

niḥspṛhaṃ mānasaṃ yasya nairāśye ̕pi mahātmanaḥ

 tasyātmajñānatṛptasya tulanā kena jāyate3- 12

 

svabhāvād eva jānāno dṛśyametanna kiṃcan

 idaṃ grāhyamidaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ3- 13

 

aṃtastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ

 yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye3- 14

 

 

4

 

aṣṭāvakra uvāc

 hantātmajñānasya dhīrasya khelato bhogalīlayā

 na hi saṃsāravāhīkairmūḍhaiḥ saha samānatā4- 1

 

yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ

 aho tatra sthito yogī na harṣamupagacchati4- 2

 

tajjñasya puṇyapāpābhyāṃ sparśo hyantarna jāyate

 na hyākāśasya dhūmena dṛśyamānāpi saṅgatiḥ4- 3

 

ātmaivedaṃ jagatsarvaṃ jñātaṃ yena mahātmanā

 yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ4- 4

 

ābrahmastaṃbaparyante bhūtagrāme caturvidhe

 vijñasyaiva hi sāmarthyamicchānicchāvivarjane4- 5

 

ātmānamadvayaṃ kaścijjānāti jagadīśvaraṃ

 yad vetti tatsa kurute na bhayaṃ tasya kutracit4- 6

 

 

5

 

aṣṭāvakra uvāc

 na te saṃgo ̕sti kenāpi kiṃ śuddhastyaktumicchasi

 saṃghātavilayaṃ kurvannevameva layaṃ vraj5- 1

 

udeti bhavato viśvaṃ vāridheriva budbudaḥ

 iti jñātvaikamātmānaṃ evameva layaṃ vraj5- 2

 

pratyakṣamapyavastutvād viśvaṃ nāstyamale tvayi

 rajjusarpa iva vyaktaṃ evameva layaṃ vraj5- 3

 

samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ

 samajīvitamṛtyuḥ sannevameva layaṃ vraj5- 4

 

 

6

 

aṣṭāvakra uvāc

 ākāśavadananto ̕haṃ ghaṭavat prākṛtaṃ jagat

 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ6- 1

 

mahodadhirivāhaṃ sa prapaṃco vīcis ̕nnibhaḥ

 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ6- 2

 

ahaṃ sa śuktisaṅkāśo rūpyavad viśvakalpanā

 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ6- 3

 

ahaṃ vā sarvabhūteṣu sarvabhūtānyatho mayi

 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ6- 4

 

 

7

 

janaka uvāc

 mayyanaṃtamahāṃbhodhau viśvapota itastataḥ

 bhramati svāṃtavātena na mamāstyasahiṣṇutā7- 1

 

mayyanaṃtamahāṃbhodhau jagadvīciḥ svabhāvataḥ

 udetu vāstamāyātu na me vṛddhirna ca kṣatiḥ7- 2

 

mayyanaṃtamahāṃbhodhau viśvaṃ nāma vikalpanā

 atiśāṃto nirākāra etadevāhamāsthitaḥ7- 3

 

nātmā bhāveṣu no bhāvastatrānante niraṃjane

 ityasakto ̕spṛhaḥ śānta etadevāhamāstitaḥ7- 4

 

aho cinmātramevāhaṃ indrajālopamaṃ jagat

 iti mama kathaṃ kutra heyopādeyakalpanā7- 5

 

 

8

 

aṣṭāvakra uvāc

 tadā bandho yadā cittaṃ kincid vāṃchati śocati

 kiṃcin muṃcati gṛṇhāti kiṃcid dṛṣyati kupyati8- 1

 

tadā muktiryadā cittaṃ na vāṃchati na śocati

 na muṃcati na gṛṇhāti na hṛṣyati na kupyati8- 2

 

tadā bandho yadā cittaṃ saktaṃ kāśvapi dṛṣṭiṣu

 tadā mokṣo yadā cittamasaktaṃ sarvadṛṣṭiṣu8- 3

 

yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā

 matveti helayā kiṃcinmā gṛhāṇa vimuṃca mā8- 4

 

 

9

 

aṣṭāvakra uvāc

 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā

 evaṃ jñātveha nirvedād bhava tyāgaparo ̕vratī9- 1

 

kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt

 jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ9- 2

 

anityaṃ sarvamevedaṃ tāpatrayadūṣitaṃ

 asaraṃ ninditaṃ heyamiti niścitya śāmyati9- 3

 

ko ̕sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇāṃ

 tānyupekṣya yathāprāptavartī siddhimavāpnuyāt9- 4

 

nā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā

 dṛṣṭvā nirvedamāpannaḥ ko na śāmyati mānavaḥ9- 5

 

kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ

 nirvedasamatāyuktyā yastārayati saṃsṛteḥ9- 6

 

paśya bhūtavikārāṃstvaṃ bhūtamātrān yathārthataḥ

 tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi9- 7

 

vāsanā eva saṃsāra iti sarvā vimuṃca tāḥ

 tattyāgo vāsanātyāgātsthitiradya yathā tathā9- 8

 

 

10

 

aṣṭāvakra uvāc

 vihāya vairiṇaṃ kāmamarthaṃ cānarthasaṃkulaṃ

 dharmamapyetayorhetuṃ sarvatrādaraṃ kuru10- 1

 

svapnendrajālavat paśya dināni trīṇi paṃca vā

 mitrakṣetradhanāgāradāradāyādisaṃpadaḥ10- 2

 

yatra yatra bhavettṛṣṇā saṃsāraṃ viddhi tatra vai

 prauḍhavairāgyamāśritya vītatṛṣṇaḥ sukhī bhav10- 3

 

tṛṣṇāmātrātmako bandhastannāśo mokṣa ucyate

 bhavāsaṃsaktimātreṇa prāptituṣṭirmuhurmuhuḥ10- 4

 

tvamekaścetanaḥ śuddho jaḍaṃ viśvamasattathā

 avidyāpi na kiṃcitsā kā bubhutsā tathāpi te10- 5

 

rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni c

 saṃsaktasyāpi naṣṭāni tava janmani janmani10- 6

 

alamarthena kāmena sukṛtenāpi karmaṇā

 ebhyaḥ saṃsārakāntāre na viśrāntamabhūn manaḥ10- 7

 

kṛtaṃ na kati janmāni kāyena manasā girā

 duḥkhamāyāsadaṃ karma tadadyāpyuparamyatām10- 8

 

 

11

 

aṣṭāvakra uvāc

 bhāvābhāvavikāraśca svabhāvāditi niścayī

 nirvikāro gatakleśaḥ sukhenaivopaśāmyati11- 1

 

īśvaraḥ sarvanirmātā nehānya iti niścayī

 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate11- 2

 

āpadaḥ saṃpadaḥ kāle daivādeveti niścayī

 tṛptaḥ svasthendriyo nityaṃ na vānchati na śocati11- 3

 

sukhaduḥkhe janmamṛtyū daivādeveti niścayī

 sādhyādarśī nirāyāsaḥ kurvannapi na lipyate11- 4

 

cintayā jāyate duḥkhaṃ nānyatheheti niścayī

 tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ11- 5

 

nāhaṃ deho na me deho bodho ̕hamiti niścayī

 kaivalyaṃ iva saṃprāpto na smaratyakṛtaṃ kṛtam11- 6

 

ābrahmastaṃbaparyantaṃ ahameveti niścayī

 nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ11- 7

 

nāścaryamidaṃ viśvaṃ na kiṃciditi niścayī

 nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati11- 8

 

 

12

 

janaka uvāc

 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ

 atha cintāsahastasmād evamevāhamāsthitaḥ12- 1

 

prītyabhāvena śabdāderadṛśyatvena cātmanaḥ

 vikṣepaikāgrahṛdaya evamevāhamāsthitaḥ12- 2

 

samādhyāsādivikṣiptau vyavahāraḥ samādhaye

 evaṃ vilokya niyamaṃ evamevāhamāsthitaḥ12- 3

 

heyopādeyavirahād evaṃ harṣaviṣādayoḥ

 abhāvādadya he brahmann evamevāhamāsthitaḥ12- 4

 

āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanaṃ

 vikalpaṃ mama vīkṣyaitairevamevāhamāsthitaḥ12- 5

 

karmānuṣṭhānamajñānād yathaivoparamastathā

 budhvā samyagidaṃ tattvaṃ evamevāhamāsthitaḥ12- 6

 

aciṃtyaṃ ciṃtyamāno ̕pi cintārūpaṃ bhajatyasau

 tyaktvā tadbhāvanaṃ tasmād evamevāhamāsthitaḥ12- 7

 

evameva kṛtaṃ yena sa kṛtārtho bhavedasau

 evameva svabhāvo yaḥ sa kṛtārtho bhavedasau12- 8

 

 

13

 

janaka uvāc

 akiṃcanabhavaṃ svāsthaṃ kaupīnatve ̕pi durlabhaṃ

 tyāgādāne vihāyāsmādahamāse yathāsukham13- 1

 

kutrāpi khedaḥ kāyasya jihvā kutrāpi khedyate

 manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham13- 2

 

kṛtaṃ kimapi naiva syād iti saṃcintya tattvataḥ

 yadā yatkartumāyāti tat kṛtvāse yathāsukham13- 3

 

karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ

 saṃyogāyogavirahādahamāse yathāsukham13- 4

 

arthānarthau na me sthityā gatyā na śayanena vā

 tiṣṭhan gacchan svapan tasmādahamāse yathāsukham13- 5

 

svapato nāsti me hāniḥ siddhiryatnavato na vā

 nāśollāsau vihāyāsmadahamāse yathāsukham13- 6

 

sukhādirūpā niyamaṃ bhāveṣvālokya bhūriśaḥ

 śubhāśubhe vihāyāsmādahamāse yathāsukham13- 7

 

 

14

 

janaka uvāc

 prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ

 nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ14- 1

 

kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ

 kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā14- 2

 

vijñāte sākṣipuruṣe paramātmani ceśvare

 nairāśye baṃdhamokṣe ca na ciṃtā muktaye mam14- 3

 

aṃtarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ

 bhrāntasyeva daśāstāstāstādṛśā eva jānate14- 4

 

 

15

 

aṣṭāvakra uvāc

 yathātathopadeśena kṛtārthaḥ sattvabuddhimān

 ājīvamapi jijñāsuḥ parastatra vimuhyati15- 1

 

mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ

 etāvadeva vijñānaṃ yathecchasi tathā kuru15- 2

 

vāgmiprājñānamahodyogaṃ janaṃ mūkajaḍālasaṃ

 karoti tattvabodho ̕yamatastyakto bubhukṣabhiḥ15- 3

 

na tvaṃ deho na te deho bhoktā kartā na vā bhavān

 cidrūpo ̕si sadā sākṣī nirapekṣaḥ sukhaṃ car15- 4

 

rāgadveṣau manodharmau na manaste kadācan

 nirvikalpo ̕si bodhātmā nirvikāraḥ sukhaṃ car15- 5

 

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani

 vijñāya nirahaṃkāro nirmamastvaṃ sukhī bhav15- 6

 

viśvaṃ sphurati yatredaṃ taraṃgā iva sāgare

 tattvameva na sandehaścinmūrte vijvaro bhav15- 7

 

śraddhasva tāta śraddhasva nātra mo ̕haṃ kuruṣva bhoḥ

 jñānasvarūpo bhagavānātmā tvaṃ prakṛteḥ paraḥ15- 8

 

guṇaiḥ saṃveṣṭito dehastiṣṭhatyāyāti yāti c

 ātmā na gaṃtā nāgaṃtā kimenamanuśocasi15- 9

 

dehastiṣṭhatu kalpāntaṃ gacchatvadyaiva vā punaḥ

 kva vṛddhiḥ kva ca vā hānistava cinmātrarūpiṇaḥ15- 10

 

tvayyanaṃtamahāṃbhodhau viśvavīciḥ svabhāvataḥ

 udetu vāstamāyātu na te vṛddhirna vā kṣatiḥ15- 11

 

tāta cinmātrarūpo ̕si na te bhinnamidaṃ jagat

 ataḥ kasya kathaṃ kutra heyopādeyakalpanā15- 12

 

ekasminnavyaye śānte cidākāśe ̕male tvayi

 kuto janma kuto karma kuto ̕haṃkāra eva c15- 13

 

yattvaṃ paśyasi tatraikastvameva pratibhāsase

 kiṃ pṛthak bhāsate svarṇāt kaṭakāṃgadanūpuram15- 14

 

ayaṃ so ̕hamayaṃ nāhaṃ vibhāgamiti saṃtyaj

 sarvamātmeti niścitya niḥsaṅkalpaḥ sukhī bhav15- 15

 

tavaivājñānato viśvaṃ tvamekaḥ paramārthataḥ

 tvatto ̕nyo nāsti saṃsārī nāsaṃsārī ca kaścan15- 16

 

bhrāntimātramidaṃ viśvaṃ na kiṃciditi niścayī

 nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati15- 17

 

eka eva bhavāṃbhodhāvāsīdasti bhaviṣyati

 na te bandho ̕sti mokṣo vā kṛtyakṛtyaḥ sukhaṃ car15- 18

 

mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmay

 upaśāmya sukhaṃ tiṣṭha svātmanyānandavigrahe15- 19

 

tyajaiva dhyānaṃ sarvatra mā kiṃcid hṛdi dhāray

 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi15- 20

 

 

16

 

aṣṭāvakra uvāc

 ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ

 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte16- 1

 

bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te

 cittaṃ nirastasarvāśamatyarthaṃ rocayiṣyati16- 2

 

āyāsātsakalo duḥkhī nainaṃ jānāti kaścan

 anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim16- 3

 

vyāpāre khidyate yastu nimeṣonmeṣayorapi

 tasyālasya dhurīṇasya sukhaṃ nanyasya kasyacit16- 4

 

idaṃ kṛtamidaṃ neti dvaṃdvairmuktaṃ yadā manaḥ

 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet16- 5

 

virakto viṣayadveṣṭā rāgī viṣayalolupaḥ

 grahamokṣavihīnastu na virakto na rāgavān16- 6

 

heyopādeyatā tāvatsaṃsāraviṭapāṃkuraḥ

 spṛhā jīvati yāvad vai nirvicāradaśāspadam16- 7

 

pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi

 nirdvandvo bālavad dhīmān evameva vyavasthitaḥ16- 8

 

hātumicchati saṃsāraṃ rāgī duḥkhajihāsayā

 vītarāgo hi nirduḥkhastasminnapi na khidyati16- 9

 

yasyābhimāno mokṣe ̕pi dehe ̕pi mamatā tathā

 na ca jñānī na vā yogī kevalaṃ duḥkhabhāgasau16- 10

 

haro yadyupadeṣṭā te hariḥ kamalajo ̕pi vā

 tathāpi na tava svāthyaṃ sarvavismaraṇādṛte16- 11

 

 

17

 

aṣṭāvakra uvāc

 tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā

 tṛptaḥ svacchendriyo nityaṃ ekākī ramate tu yaḥ17- 1

 

na kadācijjagatyasmin tattvajñā hanta khidyati

 yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam17- 2

 

na jātu viṣayāḥ ke ̕pi svārāmaṃ harṣayantyamī

 sallakīpallavaprītamivebhaṃ niṃbapallavāḥ17- 3

 

yastu bhogeṣu bhukteṣu na bhavatyadhivāsitā

 abhukteṣu nirākāṃkṣī tadṛśo bhavadurlabhaḥ17- 4

 

bubhukṣuriha saṃsāre mumukṣurapi dṛśyate

 bhogamokṣanirākāṃkṣī viralo hi mahāśayaḥ17- 5

 

dharmārthakāmamokṣeṣu jīvite maraṇe tathā

 kasyāpyudāracittasya heyopādeyatā na hi17- 6

 

vāṃchā na viśvavilaye na dveṣastasya ca sthitau

 yathā jīvikayā tasmād dhanya āste yathā sukham17- 7

 

kṛtārtho ̕nena jñānenetyevaṃ galitadhīḥ kṛtī

 paśyan śṛṇvan spṛśan jighrann aśnannaste yathā sukham17- 8

 

śūnyā dṛṣṭirvṛthā ceṣṭā vikalānīndriyāṇi c

 na spṛhā na viraktirvā kṣīṇasaṃsārasāgare17- 9

 

na jagarti na nidrāti nonmīlati na mīlati

 aho paradaśā kvāpi vartate muktacetasaḥ17- 10

 

sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ

 samastavāsanā mukto muktaḥ sarvatra rājate17- 11

 

paśyan śṛṇvan spṛśan jighrann aśnan gṛṇhan vadan vrajan

 īhitānīhitairmukto mukta eva mahāśayaḥ17- 12

 

na nindati na ca stauti na hṛṣyati na kupyati

 na dadāti na gṛṇhāti muktaḥ sarvatra nīrasaḥ17- 13

 

sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitaṃ

 avihvalamanāḥ svastho mukta eva mahāśayaḥ17- 14

 

sukhe duḥkhe nare nāryāṃ saṃpatsu vipatsu c

 viśeṣo naiva dhīrasya sarvatra samadarśinaḥ17- 15

 

na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā

 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare17- 16

 

na mukto viṣayadveṣṭā na vā viṣayalolupaḥ

 asaṃsaktamanā nityaṃ prāptāprāptamupāśnute17- 17

 

samādhānasamādhānahitāhitavikalpanāḥ

 śūnyacitto na jānāti kaivalyamiva saṃsthitaḥ17- 18

 

nirmamo nirahaṃkāro na kiṃciditi niścitaḥ

 antargalitasarvāśaḥ kurvannapi karoti n17- 19

 

manaḥprakāśasaṃmohasvapnajāḍyavivarjitaḥ

 daśāṃ kāmapi saṃprāpto bhaved galitamānasaḥ17- 20

 

 

18

 

aṣṭāvakra uvāc

 yasya bodhodaye tāvatsvapnavad bhavati bhramaḥ

 tasmai sukhaikarūpāya namaḥ śāntāya tejase18- 1

 

arjayitvākhilān arthān bhogānāpnoti puṣkalān

 na hi sarvaparityājamantareṇa sukhī bhavet18- 2

 

kartavyaduḥkhamārtaṇḍajvālādagdhāntarātmanaḥ

 kutaḥ praśamapīyūṣadhārāsāramṛte sukham18- 3

 

bhavo ̕yaṃ bhāvanāmātro na kiṃcit paramarthataḥ

 nāstyabhāvaḥ svabhāvanāṃ bhāvābhāvavibhāvinām18- 4

 

na dūraṃ na ca saṃkocāllabdhamevātmanaḥ padaṃ

 nirvikalpaṃ nirāyāsaṃ nirvikāraṃ niraṃjanam18- 5

 

vyāmohamātraviratau svarūpādānamātrataḥ

 vītaśokā virājante nirāvaraṇadṛṣṭayaḥ18- 6

 

samastaṃ kalpanāmātramātmā muktaḥ sanātanaḥ

 iti vijñāya dhīro hi kimabhyasyati bālavat18- 7

 

ātmā brahmeti niścitya bhāvābhāvau ca kalpitau

 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kim18- 8

 

ayaṃ so ̕hamayaṃ nāhaṃ iti kṣīṇā vikalpanā

 sarvamātmeti niścitya tūṣṇīṃbhūtasya yoginaḥ18- 9

 

na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā

 na sukhaṃ na ca vā duḥkhaṃ upaśāntasya yoginaḥ18- 10

 

svārājye bhaikṣavṛttau ca lābhālābhe jane vane

 nirvikalpasvabhāvasya na viśeṣo ̕sti yoginaḥ18- 11

 

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā

 idaṃ kṛtamidaṃ neti dvandvairmuktasya yoginaḥ18- 12

 

kṛtyaṃ kimapi naivāsti na kāpi hṛdi raṃjanā

 yathā jīvanameveha jīvanmuktasya yoginaḥ18- 13

 

kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā

 sarvasaṃkalpasīmāyāṃ viśrāntasya mahātmanaḥ18- 14

 

yena viśvamidaṃ dṛṣṭaṃ sa nāstīti karotu vai

 nirvāsanaḥ kiṃ kurute paśyannapi na paśyati18- 15

 

yena dṛṣṭaṃ paraṃ brahma so ̕haṃ brahmeti cintayet

 kiṃ cintayati niścinto dvitīyaṃ yo na paśyati18- 16

 

dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tvasau

 udārastu na vikṣiptaḥ sādhyābhāvātkaroti kim18- 17

 

dhīro lokaviparyasto vartamāno ̕pi lokavat

 no samādhiṃ na vikṣepaṃ na lopaṃ svasya paśyati18- 18

 

bhāvābhāvavihīno yastṛpto nirvāsano budhaḥ

 naiva kiṃcitkṛtaṃ tena lokadṛṣṭyā vikurvatā18- 19

 

pravṛttau vā nivṛttau vā naiva dhīrasya durgrahaḥ

 yadā yatkartumāyāti tatkṛtvā tiṣṭhate sukham18- 20

 

nirvāsano nirālaṃbaḥ svacchando muktabandhanaḥ

 kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat18- 21

 

asaṃsārasya tu kvāpi na harṣo na viṣāditā

 sa śītalahamanā nityaṃ videha iva rājaye18- 22

 

kutrāpi na jihāsāsti nāśo vāpi na kutracit

 ātmārāmasya dhīrasya śītalācchatarātmanaḥ18- 23

 

prakṛtyā śūnyacittasya kurvato ̕sya yadṛcchayā

 prākṛtasyeva dhīrasya na māno nāvamānatā18- 24

 

kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā

 iti cintānurodhī yaḥ kurvannapi karoti n18- 25

 

atadvādīva kurute na bhavedapi bāliśaḥ

 jīvanmuktaḥ sukhī śrīmān saṃsarannapi śobhate18- 26

 

nāvicārasuśrānto dhīro viśrāntimāgataḥ

 na kalpate na jāti na śṛṇoti na paśyati18- 27

 

asamādheravikṣepān na mumukṣurna cetaraḥ

 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ18- 28

 

yasyāntaḥ syādahaṃkāro na karoti karoti saḥ

 nirahaṃkāradhīreṇa na kiṃcidakṛtaṃ kṛtam18- 29

 

nodvignaṃ na ca santuṣṭamakartṛ spandavarjitaṃ

 nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate18- 30

 

nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate

 nirnimittamidaṃ kiṃtu nirdhyāyeti viceṣṭate18- 31

 

tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatāṃ

 athavā yāti saṃkocamamūḍhaḥ ko ̕pi mūḍhavat18- 32

 

ekāgratā nirodho vā mūḍhairabhyasyate bhṛśaṃ

 dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ18- 33

 

aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtiṃ

 tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ18- 34

 

śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapaṃcaṃ nirāmayaṃ

 ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ18- 35

 

nāpnoti karmaṇā mokṣaṃ vimūḍho ̕bhyāsarūpiṇā

 dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ18- 36

 

mūḍho nāpnoti tad brahma yato bhavitumicchati

 anicchannapi dhīro hi parabrahmasvarūpabhāk18- 37

 

nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ

 etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ18- 38

 

na śāntiṃ labhate mūḍho yataḥ śamitumicchati

 dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ18- 39

 

kvātmano darśanaṃ tasya yad dṛṣṭamavalaṃbate

 dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam18- 40

 

kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai

 svārāmasyaiva dhīrasya sarvadāsāvakṛtrimaḥ18- 41

 

bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvakoparaḥ

 ubhayābhāvakaḥ kaścid evameva nirākulaḥ18- 42

 

śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ

 na tu jānanti saṃmohādyāvajjīvamanirvṛtāḥ18- 43

 

mumukṣorbuddhirālaṃbamantareṇa na vidyate

 nirālaṃbaiva niṣkāmā buddhirmuktasya sarvadā18- 44

 

viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ

 viśanti jhaṭiti kroḍaṃ nirodhaikāgrasiddhaye18- 45

 

nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ

 palāyante na śaktāste sevante kṛtacāṭavaḥ18- 46

 

na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ

 paśyan śṛṇvan spṛśan jighrannaśnannāste yathāsukham18- 47

 

vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ

 naivācāramanācāramaudāsyaṃ vā prapaśyati18- 48

 

yadā yatkartumāyāti tadā tatkurute ṛjuḥ

 śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat18- 49

 

svātaṃtryātsukhamāpnoti svātaṃtryāllabhate paraṃ

 svātaṃtryānnirvṛtiṃ gacchetsvātaṃtryāt paramaṃ padam18- 50

 

akartṛtvamabhoktṛtvaṃ svātmano manyate yadā

 tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ18- 51

 

ucchṛṃkhalāpyakṛtikā sthitirdhīrasya rājate

 na tu saspṛhacittasya śāntirmūḍhasya kṛtrimā18- 52

 

vilasanti mahābhogairviśanti girigahvarān

 nirastakalpanā dhīrā abaddhā muktabuddhayaḥ18- 53

 

śrotriyaṃ devatāṃ tīrthamaṅganāṃ bhūpatiṃ priyaṃ

 dṛṣṭvā saṃpūjya dhīrasya na kāpi hṛdi vāsanā18- 54

 

bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ

 vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk18- 55

 

santuṣṭo ̕pi na santuṣṭaḥ khinno ̕pi na ca khidyate

 tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate18- 56

 

kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ

 śūnyākārā nirākārā nirvikārā nirāmayāḥ18- 57

 

akurvannapi saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ

 kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ18- 58

 

sukhamāste sukhaṃ śete sukhamāyāti yāti c

 sukhaṃ vakti sukhaṃ bhuṃkte vyavahāre ̕pi śāntadhīḥ18- 59

 

svabhāvādyasya naivārtirlokavad vyavahāriṇaḥ

 mahāhṛda ivākṣobhyo gatakleśaḥ sa śobhate18- 60

 

nivṛttirapi mūḍhasya pravṛtti rupajāyate

 pravṛttirapi dhīrasya nivṛttiphalabhāginī18- 61

 

parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate

 dehe vigalitāśasya kva rāgaḥ kva virāgatā18- 62

 

bhāvanābhāvanāsaktā dṛṣṭirmūḍhasya sarvadā

 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī18- 63

 

sarvāraṃbheṣu niṣkāmo yaścared bālavan muniḥ

 na lepastasya śuddhasya kriyamāṇo ̕pi karmaṇi18- 64

 

sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ

 paśyan śṛṇvan spṛśan jighrann aśnannistarṣamānasaḥ18- 65

 

kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanaṃ

 ākāśasyeva dhīrasya nirvikalpasya sarvadā18- 66

 

sa jayatyarthasaṃnyāsī pūrṇasvarasavigrahaḥ

 akṛtrimo ̕navacchinne samādhiryasya vartate18- 67

 

bahunātra kimuktena jñātatattvo mahāśayaḥ

 bhogamokṣanirākāṃkṣī sadā sarvatra nīrasaḥ18- 68

 

mahadādi jagaddvaitaṃ nāmamātravijṛṃbhitaṃ

 vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate18- 69

 

bhramabhṛtamidaṃ sarvaṃ kiṃcinnāstīti niścayī

 alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati18- 70

 

śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ

 kva vidhiḥ kva vairāgyaṃ kva tyāgaḥ kva śamo ̕pi vā18- 71

 

sphurato ̕nantarūpeṇa prakṛtiṃ ca na paśyataḥ

 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā18- 72

 

buddhiparyantasaṃsāre māyāmātraṃ vivartate

 nirmamo nirahaṃkāro niṣkāmaḥ śobhate budhaḥ18- 73

 

akṣayaṃ gatasantāpamātmānaṃ paśyato muneḥ

 kva vidyā ca kva vā viśvaṃ kva deho ̕haṃ mameti vā18- 74

 

nirodhādīni karmāṇi jahāti jaḍadhīryadi

 manorathān pralāpāṃśca kartumāpnotyatatkṣaṇāt18- 75

 

mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatāṃ

 nirvikalpo bahiryatnādantarviṣayalālasaḥ18- 76

 

jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt

 nāpnotyavasaraṃ karmaṃ vaktumeva na kiṃcan18- 77

 

kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcan

 nirvikārasya dhīrasya nirātaṃkasya sarvadā18- 78

 

kva dhairyaṃ kva vivekitvaṃ kva nirātaṃkatāpi vā

 anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ18- 79

 

na svargo naiva narako jīvanmuktirna caiva hi

 bahunātra kimuktena yogadṛṣṭyā na kiṃcan18- 80

 

naiva prārthayate lābhaṃ nālābhenānuśocati

 dhīrasya śītalaṃ cittamamṛtenaiva pūritam18- 81

 

na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati

 samaduḥkhasukhastṛptaḥ kiṃcit kṛtyaṃ na paśyati18- 82

 

dhīro na dveṣṭi saṃsāramātmānaṃ na didṛkṣati

 harṣāmarṣavinirmukto na mṛto na ca jīvati18- 83

 

niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu c

 niścintaḥ svaśarīre ̕pi nirāśaḥ śobhate budhaḥ18- 84

 

tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ

 svacchandaṃ carato deśān yatrastamitaśāyinaḥ18- 85

 

patatūdetu vā deho nāsya cintā mahātmanaḥ

 svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ18- 86

 

akiṃcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ

 asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ18- 87

 

nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāṃcanaḥ

 subhinnahṛdayagranthirvinirdhūtarajastamaḥ18- 88

 

sarvatrānavadhānasya na kiṃcid vāsanā hṛdi

 muktātmano vitṛptasya tulanā kena jāyate18- 89

 

jānannapi na jānāti paśyannapi na paśyati

 bruvann api na ca brūte ko ̕nyo nirvāsanādṛte18- 90

 

bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate

 bhāveṣu galitā yasya śobhanāśobhanā matiḥ18- 91

 

kva svācchandyaṃ kva saṃkocaḥ kva vā tattvaviniścayaḥ

 nirvyājārjavabhūtasya caritārthasya yoginaḥ18- 92

 

ātmaviśrāntitṛptena nirāśena gatārtinā

 antaryadanubhūyeta tat kathaṃ kasya kathyate18- 93

 

supto ̕pi na suṣuptau ca svapne ̕pi śayito na c

 jāgare ̕pi na jāgarti dhīrastṛptaḥ pade pade18- 94

 

jñaḥ sacinto ̕pi niścintaḥ sendriyo ̕pi nirindriyaḥ

 subuddhirapi nirbuddhiḥ sāhaṃkāro ̕nahaṅkṛtiḥ18- 95

 

na sukhī na ca vā duḥkhī na virakto na saṃgavān

 na mumukṣurna vā muktā na kiṃcinnna ca kiṃcan18- 96

 

vikṣepe ̕pi na vikṣiptaḥ samādhau na samādhimān

 jāḍye ̕pi na jaḍo dhanyaḥ pāṇḍitye ̕pi na paṇḍitaḥ18- 97

 

mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ

 samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam18- 98

 

na prīyate vandyamāno nindyamāno na kupyati

 naivodvijati maraṇe jīvane nābhinandati18- 99

 

na dhāvati janākīrṇaṃ nāraṇyaṃ upaśāntadhīḥ

 yathātathā yatratatra sama evāvatiṣṭhate18- 100

 

 

19

 

janaka uvāc

 tattvavijñānasandaṃśamādāya hṛdayodarāt

 nāvidhaparāmarśaśalyoddhāraḥ kṛto mayā19- 1

 

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā

 kva dvaitaṃ kva ca vā ̕dvaitaṃ svamahimni sthitasya me19- 2

 

kva bhūtaṃ kva bhaviṣyad vā vartamānamapi kva vā

 kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me19- 3

 

kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā

 kva cintā kva ca vācintā svamahimni sthitasya me19- 4

 

kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṃ tathā

 kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me19- 5

 

kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā

 kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me19- 6

 

kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikaṃ

 kva layaḥ kva samādhirvā svamahimni sthitasya me19- 7

 

alaṃ trivargakathayā yogasya kathayāpyalaṃ

 alaṃ vijñānakathayā viśrāntasya mamātmani19- 8

 

 

20

 

janaka uvāc

 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ

 kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe niraṃjane20- 1

 

kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ

 kva tṛptiḥ kva vitṛṣṇātvaṃ gatadvandvasya me sadā20- 2

 

kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā

 kva bandha kva ca vā mokṣaḥ svarūpasya kva rūpitā20- 3

 

kva prārabdhāni karmāṇi jīvanmuktirapi kva vā

 kva tad videhakaivalyaṃ nirviśeṣasya sarvadā20- 4

 

kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā

 kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā20- 5

 

kva lokaṃ kva mumukṣurvā kva yogī jñānavān kva vā

 kva baddhaḥ kva ca vā muktaḥ svasvarūpe ̕hamadvaye20- 6

 

kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanaṃ

 kva sādhakaḥ kva siddhirvā svasvarūpe ̕hamadvaye20- 7

 

kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā

 kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me20- 8

 

kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā

 kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me20- 9

 

kva caiṣa vyavahāro vā kva ca sā paramārthatā

 kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā20- 10

 

kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā

 kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me20- 11

 

kva pravṛttirnirvṛttirvā kva muktiḥ kva ca bandhanaṃ

 kūṭasthanirvibhāgasya svasthasya mama sarvadā20- 12

 

kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ

 kva cāsti puruṣārtho vā nirupādheḥ śivasya me20- 13

 

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayaṃ

 bahunātra kimuktena kiṃcinnottiṣṭhate mam20- 14

 

om tatsat

 

 


 

 

१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २०
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy