DEVI MAHATMYA

Translittered text

Durga Saptashlokee     Sri Durga Ashtottara Sata Nama Stotram     Devi Kavacham     Argalaa Stotram

 

Keelaka Stotram     Vedoktam  Ratrisuktam     Tantroktam  Ratrisuktam     Devi Atharvashirsha     Navaavarna Vidhi

 

Durga Saptashati Chapter 1     Chapter 2     Chapter 3     Chapter 4     Chapter 5     Chapter 6

 

Chapter 7     Chapter 8     Chapter 9     Chapter 10     Chapter 11     Chapter 12     Chapter 13

 

Devi Suktam     Tantroktam Devisuktam     Dvaatrishannaamamaala     Siddha Kunjika Stotram

 

 

Sanskrit text

 

 

 

Durga Saptashlokee

 

atha durgāsaptaślokī

 

śiva uvāca |

devī tvaṃ bhaktasulabhe sarvakāryavidhāyinī |

kalau hi kāryasiddhayarthamupāyaṃ brūhi yatrataḥ ||

devyuvāca |

śṛṇu deva pravakṣyami kalau sarvaiṣṭasādhanam

mayā tavaiva snehenāpyambāstutiḥ prakāśyate ||

 

om asya śrīdurgāsaptaślokīstotramahāmantrasya

nārāyaṇa ṛṣiḥ anuṣṭupādīni chandāṃsi

śrīmahākālīmahālakṣmīmahāsarasvatyo devatāḥ

śrī jagadambāprītyartha pāṭhe viniyogaḥ

 

jñānināmapi cetāṃsi devi bhagavatī hi sā

balādākṛṣya mohāya mahāmāyā prayacchati 1

durge smṛtā harasi bhītimaśeṣajantoḥ

svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi

dāridrayaduḥkhabhayahāriṇi kā tvadanyā

sarvopakārakaraṇāya sadārda cittā 2

sarvamaṃgalamāṃgalye śive sarvārthasādhike

śaraṇye tryambake gauri nārāyaṇi namo ̕stu te 3

śaraṇāgatadīnārtaparitrāṇaparāyaṇe

sarvasyārtihare devi nārāyaṇi namo ̕stu te 4

sarvasvarūpe sarveśe sarvaśaktisamanvite

bhayebhyastrāhi no devi durge devī namo ̕stu te 5

rogānaśeṣānapahaṃsi tuṣṭā ruṣṭā tu kāmān sakalānabhīṣṭān

tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā hyāśrayatāṃ prayānti 6

sarvābādhāpraśamanaṃ trailokyasyākhileśvari

evameva tvayā kāryamasmadvairi vināśanam 7

 

 

 

Sri Durga Ashtottara Sata Nama Stotram

 

śrīdurgāṣṭottaraśatanāmastotram

 

īśvara uvāca

 

śatanāma pravakṣyāmi śṛṇuṣva kamalānane  |

yasya prasādamātreṇa durgā prītā bhavet satī  ||1||

 

om satī sādhvī bhavaprītā bhavānī bhavamocanī |

āryā durgā jayā cādyā trinetrā śūladhāriṇī  ||2||

 

pinākadhāriṇī citrā caṇḍaghaṇṭā mahātapāḥ |

mano buddhir-ahaṃkārā cittarūpā citā citiḥ ||3||

 

sarvamantramayī sattā satyānand-svarūpiṇī |

anantā bhāvinī bhāvyā bhavyābhavyā sadāgatiḥ ||4||

 

śāmbhavī devamātā ca cintā ratnapriyā sadā  |

sarvavidyā dakṣakanyā dakṣayajñavināśinī ||5||

 

aparṇānekavarṇā ca pāṭalā pāṭalāvatī  |

paṭṭāmbar-parīdhānā kalamañjīrarañjinī  ||6||

 

amey-vikramā krurā sundarī surasundarī  |

vanadurgā ca mātaṅgī mataṅgamunipūjitā  ||7||

 

brāhmī māheśvarī caindrī kaumārī vaiṣṇavī tathā |

cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākṛtiḥ ||8||

 

vimalotkarṣiṇī jñānā kriyā nityā ca buddhidā |

bahulā bahulapremā sarvavāhan-vāhanā ||9||

 

niśumbh-śumbhahananī mahiṣāsuramardinī  |

madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī ||10||

 

sarvāsuravināśā ca sarvadānavaghātinī  |

sarvaśāstramayī satyā sarvāstradhāriṇī tathā  ||11||

 

anekaśastrahastā ca anekāstrasya dhāriṇī |

kumārī caikakanyā ca kaiśorī yuvatī yatiḥ ||12||

 

aprauḍhā caiva prauḍhā ca vṛddhamātā balapradā |

mahodarī muktakeśī ghorarūpā mahābalā ||13||

 

agnijvālā raudramukhī kālarātris-tapasvinī  |

nārāyaṇī bhadrakālī viṣṇumāyā jalodarī  ||14||

 

śivadūtī karālī ca anantā parameśvarī |

kātyāyanī ca sāvitrī pratyakṣā brahmavādinī  ||15||

 

ya idaṁ prapaṭhennityaṁ durgānāmaśatāṣṭakam  |

nāsādhyaṁ vidyate devi triṣu lokeṣu pārvati ||16||

 

dhanaṁ dhānyaṁ sutaṁ jāyāṁ hayaṁ hastinameva ca |

caturvargaṁ tathā cānte labhenmuktiṁ ca śāśvatīm ||17||

 

kumārīṁ pūjayitvā tu dhyātvā devīṁ sureśvarīm |

pūjayet parayā bhaktyā paṭhennāmaśatāṣṭakam  ||18||

 

tasya siddhirbhaved devi sarvaiḥ suravarairapi |

rājāno dāsatāṁ yānti rājyaśriyamavāpnuyāt  ||19 ||

 

gaurocanālaktakakuṅkumona sindūrakarpūramadhutrayoṇa |

vilikhya yantraṃ vidhinā vidhijño bhavet sadā dhārayate purāriḥ ||20||

 

bhaumāvāsyāniśāmagre candre śatabhiṣāṃ gate |

vilikhya prapaṭhot stotraṃ sa bhavet sampadāṃ padam ||21||

 

||iti śrī viśvasāratantre durgāṣṭottaraśatanāmastotram samāptam ||

 

 

 

Devi Kavacham

 

atha devyaḥ kavacam

 

om namaścaṇḍikāyai

 

nyāsaḥ

om asya śrī caṇḍī kavacasya brahmā ṛṣiḥ anuṣṭup chandaḥ

cāmuṇḍā devatā aṅganyāsokta mātaro bījam navāvaraṇo mantraśaktiḥ digbandha devatāḥ tatvam

 śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ

 

om namaścaṇḍikāyai

 

mārkaṇḍeya uvāca

om yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām

yanna kasyacidākhyātaṃ tanme brūhi pitāmaha 1

 

brahmovāca

asti guhyatamaṃ vipra sarvabhūtopakārakam

devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune 2

 

prathamaṃ śailaputrīti dvitīyaṃ brahmacāriṇī

tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam 3

 

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanī tathā

saptamaṃ kālarātriśca mahāgaurīti cāṣṭamam 4

 

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ

uktānyetāni nāmāni brahmaṇaiva mahātmanā 5

 

agninā dahyamānāstu śatrumadhyagatā raṇe

viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ 6

 

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe

āpadaṃ na ca paśyanti śokaduḥkhabhayaṅkarīm 7

 

yaistu bhaktyā smṛtā nityaṃ teṣāṃ vṛddhiḥ prajāyate

ye tvāṃ smaranti deveśi rakṣasi tānna saṃśayaḥ 8

 

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā

aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā 9

 

nārasiṃhī mahāvīryā śivadūtī mahābalā

māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā 10

 

lakṣmīḥ padmāsanā devī padmahastā haripriyā

śvetarūpadharā devī īśvarī vṛṣavāhanā 11

 

brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā

ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ 12

 

nānābharaṇaśobhāḍhyā nānāratnopaśobhitāḥ

śraiṣṭhaiśca mauktikaiḥ sarvā divyahārapralambibhiḥ 13

 

indranīlairmahānīlaiḥ padmarāgaiḥ suśobhanaiḥ

dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ 14

 

śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham

kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca 15

 

kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam

daityānāṃ dehanāśāya bhaktānāmabhayāya ca 16

 

dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai

namaste 'stu mahāraudre mahāghoraparākrame 17

 

mahābale mahotsāhe mahābhayavināśini

trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini 18

 

prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā

dakṣiṇe 'vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī 19

 

pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī

udīcyāṃ pātu kauberī īśānyāṃ śūladhāriṇī 20

 

ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā

evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā 21

 

jayā māmagrataḥ pātu vijayā pātu pṛṣṭhataḥ

ajitā vāmapārśve tu dakṣiṇe cāparājitā 22

 

śikhāṃ me dyotinī rakṣedumā mūrdhni vyavasthitā

mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī 23

 

netrayościtranetrā ca yamaghaṇṭā tu pārśvake

trinetrā ca triśūlena bhruvormadhye ca caṇḍikā 24

 

śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī

kapolau kālikā rakṣet karṇamūle tu śaṅkarī 25

 

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā

adhare cāmṛtābālā jihvāyāṃ ca sarasvatī 26

 

dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā

ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke 27

 

kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgalā

grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī 28

 

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī

skandhayoḥ khaḍginī rakṣed bāhū me vajradhāriṇī 29

 

hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca

nakhāñchūleśvarī rakṣet kukṣau rakṣennareśvarī 30

 

stanau rakṣenmahādevī manaḥśokavināśinī

hṛdaye lalitā devī udare śūladhāriṇī 31

 

nābhau ca kāminī rakṣed guhyaṃ guhyeśvarī tathā

meḍhraṃ rakṣatu durgandhā pāyuṃ me guhyavāhinī 32

 

kaṭyāṃ bhagavatī rakṣedūrū me meghavāhanā

jaṅghe mahābalā rakṣet jānū mādhavanāyikā 33

 

gulphayornārasiṃhī ca pādapṛṣṭhe tu kauśikī

pādāṅgulīḥ śrīdharī ca talaṃ pātālavāsinī 34

 

nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī

romakūpeṣu kaumārī tvacaṃ yogīśvarī tathā 35

 

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī

antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī 36

 

padmāvatī padmakośe kaphe cūḍāmaṇistathā

jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu 37

 

śukraṃ brahmāṇī me rakṣecchāyāṃ chatreśvarī tathā

ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī 38

 

prāṇāpānau tathā vyānamudānaṃ ca samānakam

vajrahastā ca me rakṣet prāṇān kalyāṇaśobhanā 39

 

rase rūpe ca gandhe ca śabde sparśe ca yoginī

sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā 40

 

āyū rakṣatu vārāhī dharmaṃ rakṣatu pārvatī

yaśaḥ kīrtiṃ ca lakṣmīṃ ca sadā rakṣatu vaiṣṇavī 41

 

gotramindrāṇī me rakṣet paśūn rakṣecca caṇḍikā

putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī 42

 

dhaneśvarī dhanaṃ rakṣet kaumārī kanyakāṃ tathā

panthānaṃ supathā rakṣenmārgaṃ kṣemaṅkarī tathā 43

 

rājadvāre mahālakṣmīrvijayā satata sthitā

rakṣāhīnaṃ tu yat sthānaṃ varjitaṃ kavacena tu 44

 

tatsarvaṃ rakṣa me devi jayantī pāpanāśinī

sarvarakṣākaraṃ puṇyaṃ kavacaṃ sarvadā japet 45

 

idaṃ rahasyaṃ viprarṣe bhaktyā tava mayoditam

pādamekaṃ na gacchet tu yadīcchecchubhamātmanaḥ 46

 

kavacenāvṛto nityaṃ yatra yatraiva gacchati

tatra tatrārthalābhaśva vijayaḥ sārvakālikaḥ 47

 

yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam

paramaiśvaryamatulaṃ prāpsyate bhūtale pumān 48

 

nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ

trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān 49

 

idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham

yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ 50

 

daivīkalā bhavettasya trailokye cāparājitaḥ

jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ 51

 

naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ

sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam 52

 

abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale

bhūcarāḥ khecarāścaiva kulajāścaupadeśikāḥ 53

 

sahajā kulajā mālā ḍākinī śākinī tathā

antarikṣacarā ghorā ḍākinyaśca mahāravāḥ 54

 

grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ

brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ 55

 

naśyanti darśanāttasya kavacenāvṛto hi yaḥ

mānonnatirbhavedrājñastejovṛddhiḥ parā bhavet 56

 

yaśovṛddhirbhavet puṃsāṃ kīrtivṛddhiśca jāyate

tasmāt japet sadā bhaktaḥ kavacaṃ kāmadaṃ mune 57

 

japet saptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā

nirvighnena bhavet siddhiścaṇḍījapasamudbhavā 58

 

yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam

tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī 59

 

dehānte paramaṃ sthānaṃ surairapi sudurlabham

prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ 60

 

tatra gacchati gatvāsau punaścāgamanaṃ nahi

labhate paramaṃ sthānaṃ śivena samatāṃ vrajet 61

 

iti śrīmārkaṇḍeyapurāṇe hariharabrahmaviracitaṃ devīkavacaṃ samāptam

 

 

 

Argalaa Stotram

 

atha argalā stotram

 

om asya śrī argalā stotra mantrasya viṣṇuḥ ṛṣiḥ anuṣṭupchandaḥ śrī mahālakṣīrdevatā mantroditā devyobījaṃ

navārṇo mantra śaktiḥ śrī saptaśatī mantrastatvaṃ śrī jagadanbā prītyarthe saptaśatī paṭhāṃ gatvena jape viniyogaḥ

 

dhyānaṃ

om bandhūka kusumābhāsāṃ pañcamuṇḍādhivāsinīṃ

sphuraccandrakalāratna mukuṭāṃ muṇḍamālinīṃ

trinetrāṃ rakta vasanāṃ pīnonnata ghaṭastanīṃ

pustakaṃ cākṣamālāṃ ca varaṃ cābhayakaṃ kramāt

dadhatīṃ saṃsmarennityamuttarāmnāyamānitāṃ

 

athavā

yā caṇḍī madhukaiṭabhādi daityadalanī yā māhiṣonmūlinī

yā dhūmrekṣana caṇḍamuṇḍamathanī yā rakta bījāśanī

śaktiḥ śumbhaniśumbhadaityadalanī yā siddhi dātrī parā

sā devī nava koṭi mūrti sahitā māṃ pātu viśveśvarī

 

om namaścaṇḍikāyai

mārkaṇḍeya uvāca

 

om jayantī maṅgalā kālī bhadrakālī kapālinī

durgā śivā kṣamā dhātrī svāhā svadhā namo ̕stute 1

 

jaya tvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi

jaya sarvagate devi kāla rātri namo ̕stute 2

 

madhukaiṭhabhavidrāvi vidhātru varade namaḥ

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 3

 

mahiṣāsura nirnāśi bhaktānāṃ sukhade namaḥ

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 4

 

dhūmranetra vadhe devi dharma kāmārtha dāyini

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 5

 

rakta bīja vadhe devi caṇḍa muṇḍa vināśini

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 6

 

śumbhasyaiva niśumbhasya dhūmrākṣasya ca mardini |

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 7

 

vandi tāṅghriyuge devi sarvasaubhāgya dāyini

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 8

 

acintya rūpa carite sarva śatṛ vināśini

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 9

 

natebhyaḥ sarvadā bhaktya caṇḍike duritāpahe

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 10

 

stuvadbhyobhaktipūrvaṃ tvāṃ caṇḍike vyādhi nāśini

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 11

 

caṇḍike satataṃ yuddhe jayantī pāpanāśini

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 12

 

dehi saubhāgyamārogyaṃ dehi me paraṃ sukhaṃ

rūpaṃ dhehi jayaṃ dehi yaśo dehi dviṣo jahi 13

 

vidhehi dviṣatāṃ nāśaṃ vidhehi balamuccakaiḥ

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 14

 

vidhehi devi kalyāṇaṃ vidhehi vipulāṃ śriyaṃ

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 15

 

surāsuraśiro ratna nighṛṣṭacaraṇe'mbike

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 16

 

vidhyāvantaṃ yaśasvantaṃ lakṣmīvantaṃ jana kuru

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 17

 

pracaṇḍa daityadarpaghne caṇḍike praṇatāyame

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 18

 

caturbhuje caturvaktra saṃstute parameśvari

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 19

 

kṛṣṇena saṃstute devi śaśvadbhaktyā sadāmbike

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 20

 

himācalasutānāthasaṃstute parameśvari

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 21

 

indrāṇī patisadbhāva pūjite parameśvari

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 22

 

devi pracaṇḍa dordaṇḍa daitya darpa niṣūdini

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 23

 

devi bhaktajanoddāma dattānandodayo ̕mbike

rūpaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi 24

 

patnīṁ manoramāṃ dehi manovṛttānusāriṇīṃ

tāriṇīṃ durga saṃsāra sāgara syācalodbave 25

 

idaṃstotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ

sa tu saptaśatīṃ samārādhya varamāpnoti durlabhaṃ 26

 

 

 

Keelaka Stotram

 

atha kīlakam stotram

 

om asya śrī kīlaka stotra mahā mantrasya śiva ṛṣiḥ anuṣṭup chandaḥ mahāsarasvatī devatā mantrodita devyo bījam

navārṇo mantraśakti śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ

 

om namaścaṇḍikāyai

 

mārkaṇḍeya uvāca

 

om viśuddha jñānadehāya trivedī divyacakṣuṣe

śreyaḥ prāpti nimittāya namaḥ somārtha dhāriṇe 1

 

sarvameta dvijānīyānmantrāṇāpi kīlakam

so'pi kṣemamavāpnoti satataṃ jāpya tatparaḥ 2

 

siddhyantuccāṭanādīni karmāṇi sakalānyapi

etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ 3

 

na mantro nauṣadhaṃ tasya na kiñci dapi vidhyate

vinā jāpyam na siddhyettu sarva muccāṭanādikam 4

 

samagrāṇyapi setsyanti lokaśajñkā mimāṃ haraḥ

kṛtvā nimantrayāmāsa sarva meva midaṃ śubham 5

 

stotraṃvai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ

samāpnoti sapuṇyena tāṃ yathāvannimantraṇāṃ 6

 

sopi'kṣema mavāpnoti sarva meva na saṃśayaḥ

kṛṣṇāyāṃ vā caturdaśyām aṣṭamyāṃ vā samāhitaḥ 7

 

dadāti pratigṛhṇāti nānya thaiṣā prasīdati

itthaṃ rūpeṇa kīlena mahādevena kīlitam 8

 

yo niṣkīlāṃ vidhāyaināṃ caṇḍīṃ japati nitya śaḥ

sa siddhaḥ sa gaṇaḥ so'tha gandharvo jāyate dhruvam 9

 

na caivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyate

nāpa mṛtyu vaśaṃ yāti mṛteca mokṣamāpnuyāt 10

 

jñātvāprārabhya kurvīta hyakurvāṇo vinaśyati

tato jñātvaiva sampūrnam idaṃ prārabhyate budhaiḥ 11

 

saubhāgyādica yatkiñcid dṛśyate lalanājane

tatsarvaṃ tatprasādena tena japyamidaṃ śubhaṃ 12

 

śanaistu japyamāne'smin stotre sampattiruccakaiḥ

bhavatyeva samagrāpi tataḥ prārabhyamevatat 13

 

aiśvaryaṃ tatprasādena saubhāgyārogyamevacaḥ

śatruhāniḥ paro mokṣaḥ stūyate sāna kiṃ janai 14

 

caṇdikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ

hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset 15

 

agrato'muṃ mahādeva kṛtaṃ kīlakavāraṇam

niṣkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ 16

 

iti śrī bhagavatī kīlaka stotraṃ samāptam

 

 

 

Vedoktam  Ratrisuktam

 

atha vedoktaṃ rātrisūktam

 

om rātrī vyakhyadāyatī purutrā devyakṣabhiḥ |

viśvā adhi śriyo-dhita  1

 

orvaprā amartyānivato devyudvataḥ |

jyotiṣā bādhate tamaḥ 2

 

niru svasāramaskṛtoṣasaṃ devyāyatī |

apedu hāsate tamaḥ 3

sā no adya yasyā vayaṃ ni te yāmannavikśhmahi |

vṛkṣe na vasatiṃ vayaḥ 4

ni grāmāso avikṣata nipadvanto nipakṣiṇaḥ

ni śyenāsaścidarthinaḥ 5

yāvayā vṛkyaṃ vṛkaṃ yavayastenamūrmmye

athā naḥ sutarā bhava 6

upa te gā ivākaraṃ vṛṇīṣva duhitarddivaḥ

rātri stomaṃ na jigyuṣe 8

iti ṛgvedoktaṃ rātrisuktaṃ samāptaṃ

 

 

 

Tantroktam  Ratrisuktam

 

atha tantroktaṃ rātrisūktam

 

om viśveśvarīṃ jagadhātrīṃ sthitisamhārakārinīṃ |

nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ ||1||

 

brahmovaca

tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā |

sudhā tvamakṣare nitye tridhā mātrātmikā sthitā ||2||

 

ardhamātrāsthitā nityā yānuccāryā viśeṣataḥ |

tvameva sandhyā sāvitrī tvaṃ devī jananī parā ||3||

 

tvayai tadhāryate viśvaṃ tvayai tat sṛjyate jagat |

tvayaitat pālyate devi tvamatsyante ca sarvadā ||4||

 

visṛṣṭau sṛṣṭi rūpā tvam sthiti rūpā ca pālane|

tathā saṃhṛti rūpānte jagato’sya jaganmaye ||5||

 

mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ |

mahāmohā ca bhavatī mahādevī mahāsurī ||6||

 

prakṛtis tvaṃ ca sarvasya guṇa traya vibhāvinī |

kālarātrir mahārātrir moharātriśca dāruṇā ||7||

 

tvaṃ śrīs tvam īśvarī tvaṃ hrīstvaṃ buddhir bodha lakṣaṇā |

lajjā puṣṭistathā tuṣṭis tvaṃ śāntiḥ kṣāntireva ca ||8||

 

khaṅginī śūlinī ghorā gadinī cakriṇī tathā |

śaṅkhinī cāpinī bāṇa bhuśuṇḍī paridhāyudhā ||9||

 

saumyā saumya tarā śeṣa saumyebhyastvati sundarī |

parāparāṇāṃ paramā tvameva parameśvarī ||10||

 

yacca kiṃcit kvacivastu sadasadvāḵẖilātmike |

tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase tadā ||11||

 

yayā tvayā jagatstraṣṭā jagatpātyatti yo jagat |

so ̕pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ ||12||

 

viṣṇuḥ śarīragrahaṇamīśāna eva ca |

kāritāste yato ̕tastvāṃ kaḥ stotuṃ śaktimān bhavet ||13||

 

sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā |

mohayaitau durādharṣāvasurau madhukaiṭabhau ||14||

 

prabodhaṃ ca jagatsvāmī nīyatāmacyuto laġu |

bodhaśca kriyatāmasya haṃtumetau mahāsurau ||15||

 

iti taṃtroktaṃ rātrisūktam saṃpūrṇaṃ

 

 

 

Devi Atharvashirsha

 

 

śrīdevyatharvaśīrṣam

 

ūṁ sarve vai devā devīmupatasthuḥ kāsi tvaṃ mahādevīti 1

 

sābravīt- ahaṃ brahmasvarūpiṇī mattaḥ prakṛtipuruṣātmakaṃ jagat śūnyaṃ cāśūnyam ca 2

 

ahamānandānānandau ahaṃ vijñānāvijñāne ahaṃ brahmābrahmaṇī veditavye

ahaṃ pañcabhūtānyapañcabhūtāni ahamakhilaṃ jagat 3

 

vedo ̕hamavedo ̕ham vidyāhamavidyāham ajāhamanajāham adhaścordhvaṃ ca tiryakcāham 4

 

ahaṃ rudrebhirvasubhiścarāmi ahamādityairuta viśvadevaiḥ

ahaṃ mitrāvaruṇāvubhau bibharmi ahamindrāgnī ahamaśvināvubhau 5

 

ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmi

ahaṃ viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi 6

 

ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye u yajamānāya sunvate

ahaṃ rāṣṭrī saṅgamanī vasūnāṃ cikituṣī prathamā yajñiyānām

ahaṃ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre

ya evam ved sa devīṃ sampadamāpnoti 7

 

te devā abruvan-

namo devyai mahādevyai śivāyai satataṃ namaḥ

namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām 8

 

tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām

durgāṃ devīṃ śaraṇaṃ prapadyāmahe ̕surānnāśayitryai te namaḥ 9

 

devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti

sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupa suṣṭutaitu10

 

kālarātrīṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram

sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām 11

 

mahālakṣmyai ca vidmahe sarvaśaktyai ca dhīmahi

tanno devī pracodayāt 12

 

aditirhyajaniṣṭa dakṣa yā duhitā tava

tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ 13

 

kāmo yoniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ

punarguhā sakalā māyayā ca purūcyaiṣā viśvamātādividyom 14

 

eṣātmaśaktiḥ eṣā viśvamohinī pāśāṅkuśadhanurbāṇadharā eṣā śrīmahāvidyā

ya evaṃ veda sa śokaṃ tarati 15

 

namaste astu bhagavati mātarasmān pāhi sarvataḥ 16

 

saiṣāṣṭau vasavaḥ saiṣaikādaśarudrāḥ saiṣā dvādaśādityāḥ saiṣā viśvedevāḥ somapā asomapāśca

saiṣā yātudhānā asurā rakṣāṃsi piśācā yakṣāḥ siddhāḥ

saiṣā sattvarajastamāṃsi saiṣā brahmaviṣṇurudrarūpiṇī saiṣā prajāpatīndramanavaḥ

saiṣā grahanakṣatrajyotīṃṣi kalā kāṣṭhādikālarūpiṇī tāmahaṃ praṇaumi nityam

pāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm

anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām17

 

viyadīkārasaṃyuktaṃ vītihotrasamanvitam

ardhendulasitaṃ devyā bījaṃ sarvārthasādhakam 18

 

evamekākṣaraṃ brahma yatayaḥ śuddhacetasaḥ

dhyāyanti paramānandamayā jñānāmburāśayaḥ 19

 

vāṅmāyā brahmasūstasmāt ṣaṣṭhaṃ vaktrasamanvitam

suryo ̕vāmaśrotrabindusaṃyuktaṣṭāttṛtīyakaḥ

nārāyaṇena saṃmiśro vāyuścādharayuk tataḥ

vicce navārṇako ̕rṇaḥ syānmahadānandadāyakaḥ 20

 

hṛtpuṇḍarīkamadhyasthāṃ prātaḥ sūryasamaprabhāṃ

pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām

trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje 21

 

namāmi tvāṃ mahādevīṃ mahābhayavināśinīm

mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm 22

 

yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate ajñeyā

yasyā anto na labhyate tasmāducyate anantā yasyā lakṣyaṃ nopalakṣyate tasmāducyate alakṣyā

yasyā jananaṃ nopalabhyate tasmāducyate ajā ekaiva sarvatra vartate tasmāducyate ekā

ekaiva viśvarūpiṇī tasmāducyate naikā ata evocyate ajñeyānantālakṣyājaikā naiketi 23

 

mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī

jñānānāṃ cinmayātītā śūnyānāṃ śūnyasākṣiṇī

yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā 24

 

tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm

namāmi bhavabhīto ̕haṃ saṃsārārṇavatāriṇīm 25

 

idamatharvaśīrṣaṃ yo ̕dhīte sa pañcātharvaśīrṣajapaphalamāpnoti

idamatharvaśīrṣamajñātvā yo ̕rcāṃ sthāpayati śatalakṣaṃ prajaptvā ̕pi so ̕rcāsiddhiṃ na vindati

śatamaṣṭottaraṃ cāsya puraścaryāvidhiḥ smṛtaḥ

daśavāraṃ paṭhedyastu sadyaḥ pāpaiḥ pramucyate

mahādurgāṇi tarati mahādevyāḥ prasādataḥ 26

 

sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayatiprātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati

sāyaṃ prātaḥ prayuñjāno apāpo bhavatiniśīthe turīyasandhyāyāṃ japtvā vāksiddhirbhavati

nūtanāyāṃ pratimāyāṃ japtvā devatāsānnidhyaṃ bhavati

prāṇapratiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati

bhaumāśvinyāṃ mahādevīsannidhau japtvā mahāmṛtyuṃ tarati

sa mahāmṛtyuṃ tarati ya evaṃ ved ityupaniṣat 27

 

 

 

 

Navaavarna Vidhi

 

atha navāvarna vidhiḥ

 

śrīgaṇapatirjayati

om asya śrīnavāvarṇamantrasya brahmaviṣṇurudrā ṛṣayaḥ,

gāyatryuṣṇiganuṣṭubhaśchandāṃsi śrīmahākālīmāhālakṣmīmahāsarasvatyo devatāḥ,

aiṃ bījaṃ, hrīṃ śakti:, klīṃ kīlakaṃ, śrīmahākālīmāhālakṣmīmahāsarasvatīprītyarthe jape

viniyogaḥ

 

ṛṣyādinyāsaḥ

brahmaviṣṇurudrā ṛṣibhyo namaḥ, mukhe

mahākālīmāhālakṣmīmahāsarasvatīdevatābhyo namaḥ,hṛdi

aiṃ bījāya namaḥ, guhye

hrīṃ śaktaye namaḥ, pādayoḥ

klīṃ kīlakāya namaḥ, nābhau

om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce — iti mūlena karau saṃśodhya

 

karanyāsaḥ

om aim aṅguṣṭhābhyāṃ namaḥ om hrīṃ tarjanībhyāṃ namaḥ om klīṃ madhyamābhyāṃ

namaḥ om cāmuṇḍāyai anāmikābhyāṃ namaḥ om vicce kaniṣṭhikābhyāṃ namaḥ om aiṃ

hrīṃ klīṃ cāmuṇḍāyai vicce karatalakarapṛṣṭhābhyāṃ namaḥ

 

hṛdayādinyāsaḥ

om aiṃ hṛdayāya namaḥ om hrīṃ śirase svāha om klīṃ śikhāyai vaṣaṭ om cāmuṇḍāyai

kavacāya hum om vicce netratrayāya vauṣaṭ om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

astrāya phaṭ

 

akṣaranyāsaḥ

om aiṃ namaḥ, śikhāyām om hrīṃ namaḥ, dakṣiṇanetre om klīṃ namaḥ, vāmanetre om

cāṃ namaḥ, dakṣiṇakarṇe om muṃ namaḥ, vāmakarṇe om ḍāṃ namaḥ,

dakṣiṇanāsāpuṭe om yaiṃ namaḥ, vāmanāsāpuṭe om viṃ namaḥ, mukhe om cceṃ

namaḥ, guhye

evaṃ vinyasyāṣṭavāraṃ mūlena vyāpakaṃ kuryāt

 

diṅnyāsaḥ

om aiṃ prācyai namaḥ om aim āgneyyai namaḥ om hrīṃ dakṣiṇāyai namaḥ om hrīṃ

nai‌ṛtyai namaḥ om klīṃ patīcyai namaḥ om klīṃ vāyuvyai namaḥ om cāmuṇḍāyai

udīcyai namaḥ om cāmuṇḍāyai aiśānyai namaḥ om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

ūrdhvāyai namaḥ om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ

 

dhyānam

om khaḍgaṃ cakragadeṣucāpaparighāñchūlaṃ bhuśuṇḍīṃ śiraḥ

śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūṣāvṛtām

nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ

yāmastautsvapite harau kamalajo hantuṃ madhuṃ kauṭabham

 

om akṣasrakparaśū gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ

daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam

śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ

seve sairibhamardinīmiha mahālakṣmīṃ sarojasthitām

 

om ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakam

hastābjairdhadhatīṃ ghanāntavilasacchītāṃśutulyaprabhām

gaurīdehasamudbhavāṃ trijagatādhārabhūtāṃ mahā

pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdhinīm

 

om māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi

caturvargastvayi nyastastasmānme siddhidā bhava

 

om avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare

japakāle ca siddhyarthaṃ prasīda mamasiddhaye

 

aiṃ hrīm akṣamālikāyai namaḥ 108

 

om māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi

caturvargastvayi nyastastasmānme siddhidā bhava

 

om avighnaṃ kuru māle tvaṃ gṛhṇāmi dakṣiṇe kare

japakāle ca siddhyarthaṃ prasīda mamasiddhaye

 

om akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini

sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā

 

om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce 108

 

guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam

siddhirbhavatu me devi tvatprasādānmaheśvari

 

om akṣamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini

sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā

guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam

siddhirbhavatu me devi tvatprasādānmaheśvari

 

karanyāsaḥ

om hrīm aṅguṣṭhābhyāṃ namaḥ om caṃ tarjanībhyāṃ namaḥ om ḍiṃ madhyamābhyāṃ

namaḥ om kām anāmikābhyāṃ namaḥ om yaiṃ kaniṣṭhikābhyāṃ namaḥ om hrīṃ

caṇḍikāyai karatalakarapṛṣṭhābhyāṃ namaḥ

 

hṛdayādinyāsaḥ

khaḍginī śūlinī ghorā gadinī cakriṇī tathā

śaṅkhinī cāpinī bāṇabhuśuṇḍī paighāyudhā hṛdayāya namaḥ

 

om śūlena pāhi no devi pāhi khaḍgena cāmbike

ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca śirase svāhā

 

om prācyāṃ rakṣa pratīñcyāṃ ca rakṣa caṇḍike rakṣa dakṣiṇe

bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari śikhāyai vaṣaṭ

 

om saumyāni yāni rūpāṇi trailokye vicaranti te

yāni cātyarthaghorāṇi tai rakṣāsmāṃstathā bhuvam kavacāya hum

 

om khaḍgaśūlagadādīni yānicāstrāṇi te‌ ̕mbike

karapallava saṅgīni tairasmān rakṣa sarvataḥ netratrayāya vauṣaṭ

 

om sarvasvarūpe sarveśe sarvaśaktisamanvite

bhayebhyastrāhi no devi durge namo‌ ̕stute astrāya phaṭ

 

dhyānam

om vidyuddāmaprabhāṃ mṛgapatiskandhasthitāṃ bhīṣaṇām

kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitām

hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīm

bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje

 

 

Durga Saptashati Chapter 1

 

 

atha śrīdurgāsaptaśatī

 

prathamo‌ ̕dhyāyaḥ

 

asya śrī pradhama caritrasya brahmā ṛṣiḥ mahākālī devatā gāyatrī chandaḥ nandā śaktiḥ rakta dantikā bījam agnistatvam ṛgvedaḥ svarūpam śrī mahākālī prītyardhe pradhama caritra jape viniyogaḥ

 

dhyānaṃ

khaḍgaṃ cakra gadeṣucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ

śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūṣāvṛtām

yāṃ hantuṃ madhukaibhau jalajabhūstuṣṭāva supte harau

nīlāśmadyuti māsyapādadaśakāṃ seve mahākālikāṃ

 

om namaścaṇḍikāyai

om aiṃ mārkaṇḍeya uvāca 1

 

sāvarṇiḥ sūryatanayo yomanuḥ kathyate ̕ṣṭamaḥ

niśāmaya tadutpattiṃ vistarādgadato mama 2

 

mahāmāyānubhāvena yathā manvantarādhipaḥ

sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ 3

 

svārociṣe ̕ntare pūrvaṃ caitravaṃśasamudbhavaḥ

suratho nāma rājā ̕bhūt samaste kṣitimaṇḍale 4

 

tasya pālayataḥ samyak prajāḥ putrānivaurasān

babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā 5

 

tasya tairabhavadyuddham atiprabaladaṇḍinaḥ

nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ 6

 

tataḥ svapuramāyāto nijadeśādhipo ̕bhavat

ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ 7

 

amātyairbalibhirduṣṭai rdurbalasya durātmabhiḥ

kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ 8

 

tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ

ekākī hayamāruhya jagāma gahanaṃ vanam 9

 

satatrāśramamadrākṣī ddvijavaryasya medhasaḥ

praśāntaśvāpadākīrṇa muniśiṣyopaśobhitam 10

 

tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ

itaścetaśca vicaraṃstasmin munivarāśrame 11

 

socintayattadā tatra mamatvākṛṣṭacetanaḥ 12

 

matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat

madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyate na vā 13

 

na jāne sa pradhāno me śūra hastīsadāmadaḥ

mama vairivaśaṃ yātaḥ kānbhogānupalapsyate 14

 

ye mamānugatā nityaṃ prasādadhanabhojanaiḥ

anuvṛttiṃ dhruvaṃ te ̕dya kurvantyanyamahībhṛtāṃ 15

 

asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ

sañcitaḥ sotiduḥkhena kṣayaṃ kośo gamiṣyati 16

 

etaccānyacca satataṃ cintayāmāsa pārthivaḥ

tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ 17

 

sa pṛṣṭastena kastvaṃ bho hetuśca āgamane ̕tra kaḥ

saśoka iva kasmātvaṃ durmanā iva lakṣyase 18

 

ityākarṇya vacastasya bhūpateḥ praṇāyoditam

pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam 19

 

vaiśya uvāca 20

 

samādhirnāma vaiśyo ̕hamutpanno dhanināṃ kule

putradārairnirastaśca dhanalobhād asādhubhiḥ 21

 

vihīnaśca dhanaidāraiḥ putrairādāya me dhanam

vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ 22

 

so ̕haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām

pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ 23

 

kiṃ nu teṣāṃ gṛhe kṣemam akṣemaṃ kiṃnu sāmprataṃ

kathaṃ tekiṃnusadvṛttā durvṛttā kiṃnumesutāḥ 24

 

rājovāca 25

 

yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ 26

 

teṣu kiṃ bhavataḥ sneha manubadhnāti mānasam 27

 

vaiśya uvāca 28

 

evametadyathā prāha bhavānasmadgataṃ vacaḥ

kiṃ karomi na badhnāti mama niṣṭuratāṃ manaḥ 29

 

aiḥ santyajya pitṛsnehaṃ dhana lubdhairnirākṛtaḥ

patiḥsvajanahārdaṃ ca hārditeṣveva me manaḥ 30

 

kimetannābhijānāmi jānannapi mahāmate

yatprema pravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu 31

 

teṣāṃ kṛte me niḥśvāso daurmanasyaṃ cajāyate 32

 

aromi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram 33

 

mākaṇḍeya uvāca 34

 

tatastau sahitau vipra taṃmuniṃ samupasthitau 35

 

samādhirnāma vaiśyosau sa ca pārdhiva sattamaḥ 36

 

kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam

upaviṣṭau kathāḥ kāścitccakraturvaiśyapārdhivau 37

 

rājouvāca 38

 

bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasvatat 39

 

duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā 40

 

mānato ̕pi yathājñasya kimetanmunisattamaḥ 41

 

ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathojghitaḥ

svajanena ca santyaktaḥ steṣu hārdī tathāpyati 42

 

eva meṣa tathāhaṃ ca dvāvaptyantaduḥkhitau

dṛṣṭadoṣe ̕pi viṣaye mamatvākṛṣṭamānasau 43

 

tatkenaitanmahābhāga yanmoho jñāninorapi

mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā 44

 

ṛṣiruvāca 45

 

jñāna masti samastasya jantorvṣaya gocare

viṣayaśca mahābhāga yānti caivaṃ pṛthakpṛthak 46

 

keciddivā tathā rātrau prāṇinaḥ stulyadṛṣṭayaḥ 47

 

jñānino manujāḥ satyaṃ kiṃ tu te na hi kevalam

yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ 48

 

jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇāṃ

manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ 49

 

jñāne ̕pi sati paśyaitān patagāñchābacañcuṣu

kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā 50

 

mānuṣā manujavyāghra sābhilāṣāḥ sutān prati

lobhāt pratyupakārāya nanvetān kiṃ na paśyasi 51

 

tathāpi mamatāvarte mohagarte nipātitāḥ

mahāmāyā prabhāveṇa saṃsārasthitikāriṇā 52

 

tannātra vismayaḥ kāryo yoganidrā jagatpateḥ

mahāmāyā hareścaiṣā tayā sammohyate jagat 53

 

jṅānināmapi cetāṃsi devī bhagavatī hi sā

balādākṣyamohāya mahāmāyā prayacchati 54

 

tayā visṛjyate viśvaṃ jagadetaccarācaram

saiṣā prasannā varadā nṛṇāṃ bhavati muktaye 55

 

sā vidyā paramā mukterhetubhūtā sanātanī

saṃsārabandhahetuśca saiva sarveśvareśvarī 56

 

rājovāca 57

 

bhagavan kāhi sā devī māmāyeti yāṃ bhavān

bravīti kthamutpannā sā karmāsyāśca kiṃ dvija 58

 

yatprabhāvā ca sā devī yatsvarūpā yadudbhavā

tatsarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara 59

 

ṛṣiruvāca 60

 

nityaiva sā jaganmūrtistayā sarvamidaṃ tatam 61

 

tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ 62

 

devānāṃ kāryasiddhyartham āvirbhavati sā yadā

utpanneti tadā loke sā nityāpyabhidhīyate 63

 

yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte

āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ 64

 

tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau

viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau 65

 

sa nābhi kamale viṣṇoḥ sthito brahmā prajāpatiḥ

dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam 66

 

tuṣṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ

vibodhanārdhāya harerharinetrakṛtālayām 67

 

viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm

nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ 68

 

brahmovāca 69

 

tvaṃ svāhā tvaṃ svadhā tvaṃhi vaṣaṭkāraḥ svarātmikā

sudhā tvamakṣare nitye tridhā mātrātmikā sthitā 70

 

ardhamātrā sthitā nityā yānuccāryāviśeṣataḥ

tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā 71

 

tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat

tvayaitat pālyate devi tvamatsyante ca sarvadā 72

 

visṛṣṭau sṛṣṭirūpātvaṃ sthiti rūpā ca pālane

tathā saṃhṛtirūpānte jagato ̕sya jaganmaye 73

 

mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ

mahāmohā ca bhavatī mahādevī mahāsurī 74

 

prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī

kālarātrirmahārātrirmoharātriśca dāruṇā 75

 

tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhodhalakṣaṇā

lajjāpuṣṭistathā tuṣṭistvaṃ śāntiḥ kṣānti reva ca 76

 

khaḍginī śūlinī ghorā gadinī cakriṇī tathā

śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighāyudhā 77

 

saumyā saumyatarāśeṣasaumyebhyastvatisundarī

parāparāṇāṃ paramā tvameva parameśvarī 78

 

yacca kiñcitkvacidvastu sadasadvākhilātmike

tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā 79

 

yayā tvayā jagat sraṣṭā jagatpātātti yo jagat

so ̕pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ 80

 

viṣṇuḥ śarīragrahaṇam ahamīśāna eva ca

kāritāste yato ̕tastvāṃ kaḥ stotuṃ śaktimān bhavet 81

 

sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā

mohayaitau durādharṣāvasurau madhukaiṭabhau 82

 

prabodhaṃ ca jagatsvāmī nīyatāmacyutā laghu 83

bodhaśca kriyatāmasya hantumetau mahāsurau 83

 

ṛṣiruvāca 84

 

evaṃ stutā tadā devī tāmasī tatra vedhasā

viṣṇoḥ prabhodhanārdhāya nihantuṃ madhukaiṭabhau 85

 

netrāsyanāsikābāhuhṛdayebhyastathorasaḥ

nirgamya darśane tasthau brahmaṇo avyaktajanmanaḥ 86

 

uttasthau ca jagannāthaḥ stayā mukto janārdanaḥ

ekārṇave ahiśayanāttataḥ sa dadṛśe ca tau 87

 

madhukaiṭabhau durātmānā vativīryaparākramau

krodharaktekṣaṇāvattuṃ brahmaṇāṃ janitodyamau 88

 

samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ

pañcavarṣasahastrāṇi bāhupraharaṇo vibhuḥ 89

 

tāvapyatibalonmattau mahāmāyāvimohitau 90

 

uktavantau varosmatto vriyatāmiti keśavam 91

 

śrī bhagavānuvāca 92

 

bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi 93

 

kimanyena vareṇātra etāvṛddi vṛtaṃ mama 94

 

ṛṣiruvāca 95

 

vañcitābhyāmiti tadā sarvamāpomayaṃ jagat

vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ 96

 

āvāṃ jahi na yatrorvī salilena pariplutā 97

 

ṛṣiruvāca 98

 

tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā

kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ 99

 

evameṣā samutpannā brahmaṇā saṃstutā svayam

prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te 100

 

iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye madhukaiṭabhavadho nāma pradhamo ̕dhyāyaḥ

 

 

Chapter 2

 

 

dvitīyo‌ ̕dhyāyaḥ

 

asya sapta satīmadhyama caritrasya viṣṇur ṛṣiḥ uṣṇik chandaḥ śrīmahālakṣmīdevatā śākambharī śaktiḥ durgā bījam vāyustattvam yajurvedaḥ svarūpam śrī mahālakṣmīprītyarthe madhyama caritra jape viniyogaḥ

 

dhyānaṃ

om akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ

daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam

śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāla prabhāṃ

seve sairibhamardinīmiha mahalakṣmīṃ sarojasthitām

 

ṛṣiruvāca 1

 

devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā

mahiṣe ̕surāṇām adhipe devānāñca purandare ||2||

 

tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ

jitvā ca sakalān devān indro ̕bhūnmahiṣāsuraḥ 3

 

tataḥ parājitā devāḥ padmayoniṃ prajāpatim

puraskṛtyagatāstatra yatreśa garuḍadhvajau 4

 

yathāvṛttaṃ tayostadvan mahiṣāsuraceṣṭitam

tridaśāḥ kathayāmāsurdevābhibhavavistaram 5

 

sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca

anyeṣāṃ cādhikārānsa svayamevādhitiṣṭati 6

 

svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ

vicaranti yathā martyā mahiṣeṇa durātmanā 6

 

etadvaḥ kathitaṃ sarvam amarāriviceṣṭitam

śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām 8

 

itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ

cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau 9

 

tato ̕tikopapūrṇasya cakriṇo vadanāttataḥ

niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca 10

 

anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ

nirgataṃ sumahattejaḥ staccaikyaṃ samagacchata 11

 

atīva tejasaḥ kūṭaṃ jvalantamiva parvatam

dadṛśuste surāstatra jvālāvyāptadigantaram 12

 

atulaṃ tatra tattejaḥ sarvadeva śarīrajam

ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā 13

 

yadabhūcchāmbhavaṃ tejaḥ stenājāyata tanmukham

yāmyena cābhavan keśā bāhavo viṣṇutejasā 14

 

saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat

vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ 15

 

brahmaṇastejasā pādau tadaṅgulyorka tejasā

vasūnāṃ ca karāṅgulyaḥ kaubereṇa ca nāsikā 16

 

tasyāstu dantāḥ sambhūtā prājāpatyena tejasā

nayanatritayaṃ jajñe tathā pāvakatejasā 17

 

bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca

anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śiva 18

 

tataḥ samasta devānāṃ tejorāśisamudbhavām

tāṃ vilokya mudaṃ prāpuḥ amarā mahiṣārditāḥ 19

 

śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk

cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ 20

 

śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ

māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī 21

 

vajramindraḥ samutpāṭya kuliśādamarādhipaḥ

dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt 22

 

kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau

prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalaṃ 23

 

samastaromakūpeṣu nija raśmīn divākaraḥ

kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam 24

 

kṣīrodaścāmalaṃ hāram ajare ca tathāmbare

cūḍāmaṇiṃ tathādivyaṃ kuṇḍale kaṭakānica 25

 

ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuṣu

nūpurau vimalau tadva dgraiveyakamanuttamam 26

 

aṅgulīyakaratnāni samastāsvaṅgulīṣu ca

viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ 27

 

astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam

amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām28

 

adadajjaladhistasyai paṅkajaṃ cātiśobhanam

himavān vāhanaṃ siṃhaṃ ratnāni vividhānica 29

 

dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ

śeṣaśca sarva nāgeśo mahāmaṇi vibhūṣitam 30

 

nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām

anyairapi surairdevī bhūṣaṇaiḥ āyudhaistathāḥ 31

 

sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu

tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ 32

 

amāyatātimahatā pratiśabdo mahānabhūt

cukṣubhuḥ sakalālokāḥ samudrāśca cakampire 33

 

cacāla vasudhā celuḥ sakalāśca mahīdharāḥ

jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm 34

 

tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ

dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyam amarārayaḥ 35

 

sannaddhākhilasainyāste samuttasthurudāyudāḥ

āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ 36

 

abhyadhāvata taṃ śabdam aśeṣairasurairvṛtaḥ

sa dadarṣa tato devīṃ vyāptalokatrayāṃ tviṣā 37

 

pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām

kṣobhitāśeṣapātālāṃ dhanurjyāniḥsvanena tām 38

 

diśo bhujasahasreṇa samantādvyāpya saṃsthitām

tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣāṃ 39

 

śastrāstrairbhahudhā muktairādīpitadigantaram

mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ 40

 

yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ

rathānāmayutaiḥ ṣaḍbhiḥ rudagrākhyo mahāsuraḥ 41

 

ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ

pañcāśadbhiśca niyutairasilomā mahāsuraḥ 42

 

ayutānāṃ śataiḥ ṣaḍbhiḥrbhāṣkalo yuyudhe raṇe

gajavāji sahasraughai ranekaiḥ parivāritaḥ 43

 

vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyat

biḍālākhyo ̕yutānāṃ ca pañcāśadbhirathāyutaiḥ 44

 

yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ

anye ca tatrāyutaśo rathanāgahayairvṛtāḥ 45

 

yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ

koṭikoṭisahastraistu rathānāṃ dantināṃ tathā 46

 

hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ

tomarairbhindhipālaiśca śaktibhirmusalaistathā 47

 

yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasupaṭṭisaiḥ

keciccha cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare 48

 

devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ

sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā 49

 

līla yaiva praciccheda nijaśastrāstravarṣiṇī

anāyastānanā devī stūyamānā surarṣibhiḥ 50

 

mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī

sopi kruddho dhutasaṭo devyā vāhanakesarī 51

 

cacārāsura sainyeṣu vaneṣviva hutāśanaḥ

niḥśvāsān mumuceyāṃśca yudhyamānāraṇe ̕mbikā52

 

ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ

yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ 53

 

nāśayanto ̕asuragaṇān devīśaktyupabṛṃhitāḥ

avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare 54

 

mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave

tatodevī triśūlena gadayā śaktivṛṣṭibhiḥ55

 

khaḍgādibhiśca śataśo nijaghāna mahāsurān

pātayāmāsa caivānyān ghaṇṭāsvanavimohitān 56

 

asurān bhuvipāśena badhvācānyānakarṣayat

kecid dvidhākṛtā stīkṣṇaiḥ khaḍgapātaistathāpare 57

 

vipothitā nipātena gadayā bhuvi śerate

vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ 58

 

kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi

nirantarāḥ śaraughena kṛtāḥ kecidraṇājire 59

 

śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ

keṣāñcidbāhavaścinnāścinnagrīvāstathāpare 60

 

śirāṃsi peturanyeṣām anye madhye vidāritāḥ

vicchinnajajghāsvapare petururvyāṃ mahāsurāḥ 61

 

ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ

chinnepi cānye śirasi patitāḥ punarutthitāḥ 62

 

kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ

nanṛtuścāpare tatra yudde tūryalayāśritāḥ 63

 

kabandhāścinnaśirasaḥ khaḍgaśakytṛṣṭipāṇayaḥ

tiṣṭha tiṣṭheti bhāṣanto devī manye mahāsurāḥ 64

 

pātitai rathanāgāśvaiḥ āsuraiśca vasundharā

agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ 65

 

śoṇitaughā mahānadyassadyastatra visusruvuḥ

madhye cāsurasainyasya vāraṇāsuravājinām 66

 

kṣaṇena tanmahāsainyamasurāṇāṃ tathā ̕mbikā

ninye kṣayaṃ yathā vahnistṛṇadāru mahācayam 67

 

saca siṃho mahānādamutsṛjan dhutakesaraḥ

śarīrebhyo ̕marārīṇāmasūniva vicinvati 68

 

devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ

yathaiṣāṃ tuṣṭuvurdevāḥ puṣpavṛṣṭimuco divi 69

 

 

iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsurasainyavadho nāma dvitīyo‌ ̕dhyāyaḥ

 

Chapter 3

 

 

tṛtīyo‌ ̕dhyāyaḥ

 

dhyānaṃ

om udyadbhānusahasrakāntim aruṇakṣaumāṃ śiromālikāṃ

raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varam

hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ

devīṃ baddhahimāṃśuratnamakuṭāṃ vande‌ravindasthitām

 

ṛṣiruvāca 1

 

nihanyamānaṃ tatsainyam avalokya mahāsuraḥ

senānīścikṣuraḥ kopād dhyayau yoddhumathāmbikām 2

 

sa devīṃ śaravarṣeṇa vavarṣa samaresuraḥ

yathā merugireḥśṛṅgaṃ toyavarṣeṇa toyadaḥ 3

 

tasya chitvā tato devī līlayaiva śarotkarān

jaghāna turagānbāṇairyantāraṃ caiva vājinām 4

 

ciccheda ca dhanuḥsadhyo dhvajaṃ cātisamucchṛtam

vivyādha caiva gātreṣu cinnadhanvānamāśugaiḥ 5

 

sacchinnadhanvā viratho hatāśvo hatasārathiḥ

abhyadhāvata tāṃ devīṃ khaḍgacarmadharo ̕suraḥ 6

 

siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani

ājaghāna bhuje savye devīm avyativegavān 6

 

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandan

tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ 8

 

cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ

jājvalyamānaṃ tejobhī ravibimbamivāmbarāt 9

 

dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcat

tacchūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ 10

 

hate tasminmahāvīrye mahiṣasya camūpatau

ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ 11

 

so ̕pi śaktiṃmumocātha devyāstām ambikā drutam

huṅkārābhihatāṃ bhūmau pātayāmāsaniṣprabhām 12

 

bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ

cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat 13

 

tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ

bāhuyuddhena yuyudhe tenoccaistridaśāriṇā 14

 

yudhyamānau tatastau tu tasmānnāgānmahīṃ gatau

yuyudhāte ̕tisaṃrabdhau prahārai atidāruṇaiḥ 15

 

tato vegāt khamutpatya nipatya ca mṛgāriṇā

karaprahāreṇa śiraścāmarasya pṛthak kṛtam 16

 

udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ

danta muṣṭitalaiścaiva karālaśca nipātitaḥ 17

 

devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam

bhāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam 18

 

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum

trinetrā ca triśūlena jaghāna parameśvarī 19

 

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ

durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam 20

 

evaṃ saṅkṣīyamāṇe tu svasainye mahiṣāsuraḥ

māhiṣeṇa svarūpeṇa trāsayāmāsatān gaṇān 21

 

kāṃścittuṇḍaprahāreṇa khurakṣepaistathāparān

lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā 22

 

vegena kāṃścidaparānnādena bhramaṇena c

niḥ śvāsapavanenānyān pātayāmāsa bhūtale23

 

nipātya pramathānīkamabhyadhāvata so ̕suraḥ

siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato ̕mbhikā 24

 

so ̕pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ

śṛṅgābhyāṃ parvatānuccāṃścikṣepa ca nanāda ca 25

 

vega bhramaṇa vikṣuṇṇā mahī tasya vyaśīryat

lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ 26

 

dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ

śvāsānilāstāḥ śataśo nipeturnabhaso ̕calāḥ 27

 

itikrodhasamādhmātamāpatantaṃ mahāsuram

dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadā ̕karot 28

 

sā kṣitpvā tasya vaipāśaṃ taṃ babandha mahāsuram

tatyājamāhiṣaṃ rūpaṃ so ̕pi baddho mahāmṛdhe 29

 

tataḥ siṃho ̕bhavatsadhyo yāvattasyāmbikā śiraḥ

chinatti tāvat puruṣaḥ khaḍgapāṇi radṛśyata 30

 

tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ

taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so ̕bhūnmahā gajaḥ 31

 

kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarjaca

karṣatastu karaṃ devī khaḍgena nirakṛntata 32

 

tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ

tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram 33

 

tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam

papau punaḥ punaścaiva jahāsāruṇalocanā 34

 

nanarda cāsuraḥ so ̕pi balavīryamadoddhataḥ

viṣāṇābhyāṃ ca cikṣepa caṇḍikāṃ pratibhūdharān 35

 

sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ

uvāca taṃ madoddhūtamukharāgākulākṣaram 36

 

devyuvāc

 

garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham

mayātvayi hate ̕traiva garjiṣyantyāśu devatāḥ 37

 

ṛṣiruvāc

 

evamuktvā samutpatya sārūḍhā taṃ mahāsuram

pādenā kramya kaṇṭhe ca śūlenaina matāḍayat 38

 

tataḥ sopi padākrāntastayā nijamukhāttataḥ

ardha niṣkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ 40

 

ardha niṣkrānta evāsau yudhyamāno mahāsuraḥ

tayā mahāsinā devyā śiraśchittvā nipātitaḥ 41

 

tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat

praharṣaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ 42

 

tuṣṭu vustāṃ surā devīṃ sahadivyairmaharṣibhiḥ

jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ 43

 

iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsuravadho nāma tṛtīyo‌ ̕dhyāyaṃ samāptam

 

 

Chapter 4

 

caturdho‌ ̕dhyāyaḥ

 

dhyānaṃ

om kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauli baddhendu rekhāṃ

śaṅkha cakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trintrām

siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ

dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ

 

ṛṣiruvāca 1

 

śakrādayaḥ suragaṇā nihatetivīrye

tasmindurātmani surāribale ca devyā

tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā

vāgbhiḥ praharṣapulakodgamacārudehāḥ 2

 

devyā yayā tatamidaṃ jagadātmaśaktyā

niḥśeṣadevagaṇaśaktisamūhamūrtyā

tāmambikāmakhiladevamaharṣipūjyāṃ

bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ 3

 

yasyāḥ prabhāvamatulaṃ bhagavānananto

brahmā haraśca nahi vaktumalaṃ balaṃ ca

sā caṇḍikā ̕khila jagatparipālanāya

nāśāya cāśubhabhayasya matiṃ karotu 4

 

yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ

pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ

śradthā satāṃ kulajanaprabhavasya lajjā

tāṃ tvāṃ natāḥ sma paripālaya devi viśvam 5

 

kiṃ varṇayāma tavarūpa macintyametat

kiñcātivīryamasurakṣayakāri bhūri

kiṃ cāhaveṣu caritāni tavātbhutāni

sarveṣu devyasuradevagaṇādikeṣu 6

 

hetuḥ samastajagatāṃ triguṇāpi doṣaiḥ

na jñāyase hariharādibhiravyapārā

sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ

avyākṛtā hi paramā prakṛtistvamādyā 6

 

yasyāḥ samastasuratā samudīraṇena

tṛptiṃ prayāti sakaleṣu makheṣu devi

svāhāsi vai pitṛ gaṇasya ca tṛpti hetu

ruccāryase tvamata eva janaiḥ svadhāca 8

 

yā muktiheturavicintya mahāvratā tvaṃ

abhyasyase suniyatendriyatatvasāraiḥ

mokṣārthibhirmunibhirastasamastadoṣai

rvidyā ̕si sā bhagavatī paramā hi devi 9

 

śabdātmikā suvimalargyajuṣāṃ nidhānaṃ

mudgītharamyapadapāṭhavatāṃ ca sāmnām

devī trayī bhagavatī bhavabhāvanāya

vārtāsi sarva jagatāṃ paramārtihantrī 10

 

medhāsi devi viditākhilaśāstrasārā

durgā ̕si durgabhavasāgarasanaurasaṅgā

śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā

gaurī tvameva śaśimaulikṛta pratiṣṭhā 11

 

īṣatsahāsamamalaṃ paripūrṇa candra

bimbānukāri kanakottamakāntikāntam

atyadbhutaṃ prahṛtamāttaruṣā tathāpi

vaktraṃ vilokya sahasā mahiṣāsureṇa 12

 

dṛṣṭvātu devi kupitaṃ bhrukuṭīkarāla

mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ

prāṇān mumoca mahiṣastadatīva citraṃ

kairjīvyate hi kupitāntakadarśanena 13

 

deviprasīda paramā bhavatī bhavāya

sadyo vināśayasi kopavatī kulāni

vijñātametadadhunaiva yadastametat

nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya 14

 

te sammatā janapadeṣu dhanāni teṣāṃ

teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ

dhanyāsteva nibhṛtātmajabhṛtyadārā

yeṣāṃ sadābhyudayadā bhavatī prasannā 15

 

dharmyāṇi devi sakalāni sadaiva karmāni

ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti

svargaṃ prayāti ca tato bhavatī prasādā

llokatraye ̕pi phaladā nanu devi tena 16

 

durge smṛtā harasi bhīti maśeśa jantoḥ

svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi

dāridryaduḥkhabhayahāriṇi kā tvadanyā

sarvopakārakaraṇāya sadārdracittā 17

 

ebhirhatairjagadupaiti sukhaṃ tathaite

kurvantu nāma narakāya cirāya pāpam

saṅgrāmamṛtyumadhigamya divamprayāntu

matveti nūnamahitānvinihaṃsi devi 18

 

dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma

sarvāsurānariṣu yatprahiṇoṣi śastram

lokānprayāntu ripavopi hi śastrapūtā

itthaṃ matirbhavati teṣvahi te ̕ṣusādhvī 19

 

khaḍga prabhānikaravisphuraṇaistadhograiḥ

śūlāgrakāntinivahena dṛśo ̕surāṇām

yannāgatā vilayamaṃśumadindukhaṇḍa

yogyānanaṃ tava viloka yatāṃ tadetat 20

 

durvṛtta vṛtta śamanaṃ tava devi śīlaṃ

rūpaṃ tathaitadavicintyamatulyamanyaiḥ

vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ

vairiṣvapi prakaṭitaiva dayā tvayettham 21

 

kenopamā bhavatu tesya parākramasya

rūpaṃ ca śatṛbhaya kāryatihāri kutra

cittekṛpā samaraniṣṭuratā ca dṛṣṭā

tvayyeva devi varade bhuvanatrayepi 22

 

trailokyametadakhilaṃ ripunāśanena

trātaṃ tvayā samaramūrdhani te ̕pi hatvā

nītā divaṃ ripugaṇā bhayamapyapāstaṃ

asmākamunmadasurāribhavaṃ namaste 23

 

śūlena pāhi no devi pāhi khaḍgena cāmbhike

ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca 24

 

prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe

bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī 25

 

saumyāni yāni rūpāṇi trailokye vicarantite

yāni cātyanta ghorāṇi tairakṣāsmāṃstathābhuvam 26

 

khaḍgaśūlagadādīni yāni cāstrāṇi te ̕mbike

karapallavasaṅgīni tairasmānrakṣa sarvataḥ 27

 

ṛṣiruvāca 28

 

evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ

arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ 29

 

bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā

prāha prasādasumukhī samastān praṇatān surān 30

 

devyuvāca 31

 

vriyatāṃ tridaśāḥ sarve yadasmatto ̕bhivāñchitam 32

 

devā ūcu 33

 

bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate

yadayaṃ nihataḥ śatru rasmākaṃ mahiṣāsuraḥ 34

 

yadicāpi varo deya stvayā ̕smākaṃ maheśvari

saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ35

 

yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane

tasya vittarddhivibhavairdhanadārādi sampadām 36

 

vṛddaye smatprasannā tvaṃ bhavethāḥ sarvadāmbhike 37

 

ṛṣiruvāca 38

 

iti prasāditā devairjagato ̕rthe tathātmanaḥ

tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa 39

 

ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā

devī devaśarīrebhyo jagatprayahitaiṣiṇī 40

 

punaśca gaurī dehātsā samudbhūtā yathābhavat

vadhāya duṣṭa daityānāṃ tathā śumbhaniśumbhayoḥ 41

 

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī

tacchṛ ṇuṣva mayākhyātaṃ yathāvatkathayāmite

hrīm om 42

 

iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdho ̕dhyāyaḥ samāptam

 

 

 

 

Chapter 5

 

pañcamo ̕dhyāyaḥ

 

om asya śrī uttaracaritrasya rudra ṛṣiḥ śrī mahāsarasvatī devatā anuṣṭupchandhaḥ bhīmā śaktiḥ bhrāmarī bījam sūryastatvam sāmavedaḥ svarūpam śrī mahāsarasvatiprītyarthe uttaracaritrapāṭhe viniyogaḥ

 

dhyānaṃ

ghaṇṭāśūlahalāni śaṅkha musale cakraṃ dhanuḥ sāyakaṃ

hastābjairdhadatīṃ ghanāntavilasacchītāṃśutulyaprabhāṃ

gaurī deha samudbhavāṃ trijagatām ādhārabhūtāṃ mahā

pūrvāmatra sarasvatī manubhaje śumbhādidaityārdinīṃ

 

ṛṣiruvāca 1

 

purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ

trailokyaṃ yajñya bhāgāśca hṛtā madabalāśrayāt  2

 

tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ

kauberamatha yāmyaṃ cakrānte varuṇasya ca

tāveva pavanarddhiṃ ca cakraturvahni karmaca

tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ 3

 

hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā

mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ 4

 

tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ

bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ 5

 

itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ

jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ 6

 

devā ūcuḥ

 

namo devyai mahādevyai śivāyai satataṃ namaḥ

namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ 6

 

raudrāya namo nityāyai gauryai dhātryai namo namaḥ

jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ 8

 

kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ

nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ 9

 

durgāyai durgapārāyai sārāyai sarvakāriṇyai

khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ 10

 

atisaumyatiraudrāyai natāstasyai namo namaḥ

namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ 11

 

yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā

namastasyai, namastasyai,namastasyai namonamaḥ 12

 

yādevī sarvabhūteṣū cetanetyabhidhīyate

namastasyai, namastasyai,namastasyai namonamaḥ 13

 

yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 14

 

yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 15

 

yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 16

 

yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 17

 

yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 18

 

yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 19

 

yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 20

 

yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 21

 

yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 22

 

yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 23

 

yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 24

 

yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 25

 

yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 26

 

yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 27

 

yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 28

 

yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 29

 

yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 30

 

yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 31

 

yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 32

 

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā

bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ 33

 

citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat

namastasyai, namastasyai,namastasyai namonamaḥ 34

 

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā

surendreṇa dineṣusevitā

karotusā naḥ śubhaheturīśvarī

śubhāni bhadrāṇya bhihantu cāpadaḥ 35

 

yā sāmprataṃ coddhatadaityatāpitai

rasmābhirīśācasurairnamaśyate

yāca smatā tatkṣaṇa meva hanti naḥ

sarvā padobhaktivinamramūrtibhiḥ 36

 

ṛṣiruvāc

 

evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī

snātumabhyāyayau toye jāhnavyā nṛpanandana 37

 

sābravīttān surān subhrūrbhavadbhiḥ stūyatetra kā

śarīrakośataścāsyāḥ samudbhūtā bravīcchivā 38

 

stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ

devaiḥ sametaiḥ samare niśumbhena parājitaiḥ 39

 

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā

kauśikīti samasteṣu tato lokeṣu gīyate 40

 

tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī

kāliketi samākhyātā himācalakṛtāśrayā 41

 

tatombikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam

dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ 42

 

tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā

kāpyāste strī mahārāja bhāsa yantī himācalam 43

 

naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam

jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara 44

 

strī ratna maticārvañjgī dyotayantīdiśastviṣā

sātutiṣṭati daityendra tāṃ bhavān draṣṭu marhati 45

 

yāni ratnāni maṇayo gajāśvādīni vai prabho

trai lokyetu samastāni sāmprataṃ bhāntite gṛhe 46

 

airāvataḥ samānīto gajaratnaṃ punardarāt

pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ 47

 

vimānaṃ haṃsasaṃyuktametattiṣṭhati teṅgaṇe

ratnabhūta mihānītaṃ yadāsīdvedhasodbhutaṃ 48

 

nidhireṣa mahā padmaḥ samānīto dhaneśvarāt

kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ 49

 

chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiṣṭhati

tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ 50

 

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā

pāśaḥ salila rājasya bhrātustava parigrahe 51

 

niśumbhasyābdhijātāśca samastā ratna jātayaḥ

vahniścāpi dadau tubhya magniśauce ca vāsasī 52

 

evaṃ daityendra ratnāni samastānyāhṛtāni te

strrī ratna meṣā kalyāṇī tvayā kasmānna gṛhyate 53

 

ṛṣiruvāc

 

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ

preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ 54

 

iti ceti ca vaktavyā sā gatvā vacanānmam

yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu 55

 

satatra gatvā yatrāste śailoddośetiśobhane

sādevī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā 56

 

dūta uvāc

 

devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ

dūto ̕haṃ preṣi tastena tvatsakāśamihāgataḥ 57

 

avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu

nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat 58

 

mamatrailokya makhilaṃ mamadevā vaśānugāḥ

yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak 59

 

trailokyevararatnāni mama vaśyānyaśeṣataḥ

tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ 60

 

kṣīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ

uccaiḥśravasasañjñaṃ tatpraṇipatya samarpitaṃ 61

 

yānicānyāni deveṣu gandharveṣūrageṣu ca

ratnabhūtāni bhūtāni tāni mayyeva śobhane 62

 

strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ

sā tvamasmānupāgaccha yato ratnabhujo vayaṃ 63

 

māṃvā mamānujaṃ vāpi niśumbhamuruvikramam

bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ 64

 

paramaiśvarya matulaṃ prāpsyase matparigrahāt

etadbhudthyā samālocya matparigrahatāṃ vraja 65

 

ṛṣiruvāc

 

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau

durgā bhagavatī bhadrā yayedaṃ dhāryate jagat 66

 

devyuvāc

 

satya muktaṃ tvayā nātra mithyākiñcittvayoditam

trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ 67

 

kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham

śrūyatāmalpabhuddhitvāt tpratijñā yā kṛtā purā 68

 

yomām jayati sajgrāme yo me darpaṃ vyapohati

yome pratibalo loke sa me bhartā bhaviṣyati 69

 

tadāgacchatu śumbho ̕tra niśumbho vā mahāsuraḥ

māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu 70

 

dūta uvāc

 

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ

trailokyekaḥ pumāṃstiṣṭed agre śumbhaniśumbhayoḥ 71

 

anyeṣāmapi daityānāṃ sarve devā na vai yudhi

kiṃ tiṣṭhanti summukhe devi punaḥ strī tvamekikā 72

 

indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge

śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi sammukham 73

 

sātvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ

keśākarṣaṇa nirdhūta gauravā mā gamiṣyasi74

 

devyuvāc

 

evametad balī śumbho niśumbhaścātivīryavān

kiṃ karomi pratijñā me yadanālocitāpurā 75

 

satvaṃ gaccha mayoktaṃ te yadetattsarva mādṛtaḥ

tadācakṣvā surendrāya sa ca yuktaṃ karotu yat 76

 

iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo ̕dhyāyaḥ samāptam

 

 

Chapter 6

 

ṣaṣṭo ̕dhyāyaḥ

 

dhyānaṃ

om nagādhīśvara viṣtrāṃ phaṇi phaṇottaṃsoru ratnāvalī

bhāsvad deha latāṃ nibhau netrayodbhāsitām

mālā kumbha kapāla nīraja karāṃ candrā ardha cūḍhāmbarāṃ

sarveśvara bhairavāṅga nilayāṃ padmāvatīcintaye

 

ṛṣiruvāca 1

 

ityākarṇya vaco devyāḥ sa dūto ̕marṣapūritaḥ

samācaṣṭa samāgamya daityarājāya vistarāt  2

 

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ

sa krodhaḥ prāha daityānāmadhipaṃ dhūmralocanam  3

 

he dhūmralocanāśu tvaṃ svasainya parivāritaḥ

tāmānaya ballādduṣṭāṃ keśākarṣaṇa vihvalām 4

 

tatparitrāṇadaḥ kaścidyadi vottiṣṭhate ̕paraḥ

sa hantavyo ̕marovāpi yakṣo gandharva eva vā 5

 

ṛṣiruvāca 6

 

tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ

vṛtaḥ ṣaṣṭyā sahasrāṇām asurāṇāndrutaṃyamau 6

 

na dṛṣṭvā tāṃ tato devīṃ tuhinācala saṃsthitāṃ

jagādoccaiḥ prayāhīti mūlaṃ śumbaniśumbhayoḥ 8

 

na cetprītyādya bhavatī madbhartāramupaiṣyati

tato balānnayāmyeṣa keśākarṣaṇavihvalām 9

 

devyuvāca 10

 

daityeśvareṇa prahito balavānbalasaṃvṛtaḥ

balānnayasi māmevaṃ tataḥ kiṃ te karomyaham 11

 

ṛṣiruvāca 12

 

ityuktaḥ so ̕bhyadhāvattām asuro dhūmralocanaḥ

hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā 13

 

atha kruddhaṃ mahāsainyam asurāṇāṃ tathāmbikā

vavarṣa sāyukaistīkṣṇaistathā śaktiparaśvadhaiḥ 14

 

tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam

papātāsura senāyāṃ siṃho devyāḥ svavāhanaḥ 15

 

kāṃścitkaraprahāreṇa daityānāsyena cāpārān

ākrāntyā cādhareṇyān jaghāna sa mahāsurān 16

 

keṣāñcitpāṭayāmāsa nakhaiḥ koṣṭhāni kesarī

tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak 17

 

vicchinnabāhuśirasaḥ kṛtāstena tathāpare

papauca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ 18

 

kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā

tena kesariṇā devyā vāhanenātikopinā 19

 

śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam

balaṃ ca kṣayitaṃ kṛtsnaṃ devī kesariṇā tataḥ 20

 

cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ

ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau 21

 

hecaṇḍa he muṇḍa balairbahubhiḥ parivāritau

tatra gacchata gatvā ca sā samānīyatāṃ laghu 22

 

keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi

tadāśeṣā yudhaiḥ sarvair asurairvinihanyatāṃ 23

 

tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite

śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām 24

 

iti mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhaniśumbhasenānīdhūmralocanavadho nāma ṣaṣṭo ̕dhyāyaḥ

 

 

 

Chapter 7

 

saptamo ̕dhyāyaḥ

 

dhyānaṃ

om dhyāyeṃ ratna pīṭhe śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ

nyastaikāṅghriṃ saroje śaśi śakala dharāṃ vallakīṃ vāda yantīṃ

kahalārābaddha mālāṃ niyamita vilasaccolikāṃ rakta vastrāṃ

mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ citrakodbhāsi bhālāṃ

 

ṛṣiruvāc

 

ājñaptāste tatodaityāścaṇḍamuṇḍapurogamāḥ

caturaṅgabalopetā yayurabhyudyatāyudhāḥ 1

 

dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām

siṃhasyopari śailendraśṛṅge mahatikāñcane 2

 

tedṛṣṭvātāṃsamādātumudyamaṃ ñcakrurudyatāḥ

ākṛṣṭacāpāsidharāstathā ̕nye tatsamīpagāḥ 3

 

tataḥ kopaṃ cakāroccairambhikā tānarīnprati

kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā 4

 

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam

kālī karāla vadanā viniṣkrāntāsipāśinī 5

 

vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā

dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā 6

 

ativistāravadanā jihvālalanabhīṣaṇā

nimagnāraktanayanā nādāpūritadiṅmukhā 6

 

sā vegenābhipatitā ghūtayantī mahāsurān

sainye tatra surārīṇāmabhakṣayata tadbalam 8

 

pārṣṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān

samādāyaikahastena mukhe cikṣepa vāraṇān 9

 

tathaiva yodhaṃ turagai rathaṃ sārathinā sah

nikṣipya vaktre daśanaiścarvayatyatibhairavaṃ 10

 

ekaṃ jagrāha keśeṣu grīvāyāmatha cāparaṃ

pādenākramyacaivānyamurasānyamapothayat 11

 

tairmuktānica śastrāṇi mahāstrāṇi tathāsuraiḥ

mukhena jagrāha ruṣā daśanairmathitānyapi 12

 

balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ

mamardābhakṣayaccānyānanyāṃścātāḍayattathā 13

 

asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ

jagmurvināśamasurā dantāgrābhihatāstathā 14

 

kṣaṇena tadbhalaṃ sarva masurāṇāṃ nipātitaṃ

dṛṣṭvā caṇḍobhidudrāva tāṃ kālīmatibhīṣaṇāṃ 15

 

śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ

chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ 16

 

tānicakrāṇyanekāni viśamānāni tanmukham

babhuryathārkabimbāni subahūni ghanodaraṃ 17

 

tato jahāsātiruṣā bhīmaṃ bhairavanādinī

kālī karālavadanā durdarśaśanojjvalā 18

 

utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvat

gṛhītvā cāsya keśeṣu śirastenāsinācchinat 19

 

atha muṇḍo ̕bhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam

tamapyapāta yadbhamau sā khaḍgābhihataṃruṣā 20

 

hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam

muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam 21

 

śiraścaṇḍasya kālī ca gṛhītvā muṇḍa meva c

prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām 22

 

mayā tavā tropahṛtau caṇḍamuṇḍau mahāpaśū

yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ cahaniṣyasi 23

 

ṛṣiruvāc

 

tāvānītau tato dṛṣṭvā caṇḍa muṇḍau mahāsurau

uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ 24

 

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā

cāmuṇḍeti tato loke khyātā devī bhaviṣyasi 25

 

iti mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye caṇḍamuṇḍa vadho nāma saptamo ̕dhyāya samāptam

 

 

 

Chapter 8

 

aṣṭamo ̕dhyāya

 

dhyānaṃ

om aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām

aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm

 

ṛṣiruvāca 1

 

caṇḍe ca nihate daitye muṇḍe ca vinipātite

bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ 2

 

tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān

udyogaṃ sarva sainyānāṃ daityānāmādideśa ha 3

 

adya sarva balairdaityāḥ ṣaḍaśītirudāyudhāḥ

kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ 4

 

koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai

śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā 5

 

kālakā daurhṛdā maurvāḥ kālikeyāstathāsurāḥ

yuddhāya sajjā niryāntu ājñayā tvaritā mama 6

 

ityājñāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ

nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ 7

 

āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam

jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram 8

 

tataḥsiṃho mahānādamatīva kṛtavānnṛpa

ghaṇṭāsvanena tānnādānambikā copabṛṃhayat 9

 

dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā

ninādairbhīṣaṇaiḥ kālī jigye vistāritānanā 10

 

taṃ ninādamupaśrutya daitya sainyaiścaturdiśam

devī siṃhastathā kālī saroṣaiḥ parivāritāḥ 11

 

etasminnantare bhūpa vināśāya suradviṣām

bhavāyāmarasiṃhanāmativīryabalānvitāḥ 12

 

brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ

śarīrebhyoviniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ 13

 

yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam

tadvadeva hi taccaktirasurānyoddhumāyamau 14

 

haṃsayuktavimānāgre sākṣasūtraka maṇḍaluḥ

āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate 15

 

maheśvarī vṛṣārūḍhā triśūlavaradhāriṇī

mahāhivalayā prāptācandrarekhāvibhūṣaṇā 16

 

kaumārī śaktihastā ca mayūravaravāhanā

yoddhumabhyāyayau daityānambikā guharūpiṇī 17

 

tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā

śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau 18

 

yajñavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ

śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum 19

 

nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ

prāptā tatra saṭākṣepakṣiptanakṣatra saṃhatiḥ 20

 

vajra hastā tathaivaindrī gajarājo paristhitā

prāptā sahasra nayanā yathā śakrastathaiva sā 21

 

tataḥ parivṛttastābhirīśāno deva śaktibhiḥ

hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ 22

 

tato devī śarīrāttu viniṣkrāntātibhīṣaṇā

caṇḍikā śaktiratyugrā śivāśataninādinī 23

 

sā cāha dhūmrajaṭilam īśānamaparājitā

dūtatvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ 24

 

brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau

ye cānye dānavāstatra yuddhāya samupasthitāḥ 25

 

trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ

yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha 26

 

balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ

tadā gacchata tṛpyantu macchivāḥ piśitena vaḥ 27

 

yato niyukto dautyena tayā devyā śivaḥ svayam

śivadūtīti loke ̕smiṃstataḥ sā khyāti māgatā 28

 

te ̕pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ

amarṣāpūritā jagmuryatra kātyāyanī sthitā 29

 

tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ

vavarṣuruddhatāmarṣāḥ stāṃ devīmamarārayaḥ 30

 

sā ca tān prahitān bāṇān ñchūlaśaktiparaśvadhān

ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ 31

 

tasyāgratastathā kālī śūlapātavidāritān

khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā 32

 

kamaṇḍalujalākṣepahatavīryān hataujasaḥ

brahmāṇī cākarocchatrūnyena yena sma dhāvati 33

 

māheśvarī triśūlena tathā cakreṇa vaiṣṇavī

daityāṅjaghāna kaumārī tathā śatyāti kopanā 34

 

aindrī kuliśapātena śataśo daityadānavāḥ

peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ 35

 

tuṇḍaprahāravidhvastā daṃṣṭrā grakṣata vakṣasaḥ

vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ 36

 

nakhairvidāritāṃścānyān bhakṣayantī mahāsurān

nārasiṃhī cacārājau nādā pūrṇadigambarā 37

 

caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ

petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā 38

 

iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān

dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ 39

 

palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān

yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ 40

 

raktabinduryadā bhūmau patatyasya śarīrataḥ

samutpatati medinyāṃ tatpramāṇo mahāsuraḥ 41

 

yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ

tataścaindrī svavajreṇa raktabījamatāḍayat 42

 

kuliśenāhatasyāśu bahu susrāva śoṇitam

samuttasthustato yodhāstadrapāstatparākramāḥ 43

 

yāvantaḥ patitāstasya śarīrādraktabindavaḥ

tāvantaḥ puruṣā jātāḥ stadvīryabalavikramāḥ 44

 

te cāpi yuyudhustatra puruṣā rakta sambhavāḥ

samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇaṃ 45

 

punaśca vajra pātena kṣata maśya śiro yadā

vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ 46

 

vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha

gadayā tāḍayāmāsa aindrī tamasureśvaram 47

 

vaiṣṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ

sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ 48

 

śaktyā jaghāna kaumārī vārāhī ca tathāsinā

māheśvarī triśūlena raktabījaṃ mahāsuram 49

 

sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak

mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ 50

 

tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ

papāta yo vai raktaughastenāsañcataśosurāḥ 51

 

taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat

vyāptamāsīttato devā bhayamājagmuruttamam 52

 

tān viṣaṇṇā n surān dṛṣṭvā caṇḍikā prāhasatvaram

uvāca kālīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru 53

 

macchastrapātasambhūtān raktabindūn mahāsurān

raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā 54

 

bhakṣayantī cara raṇo tadutpannānmahāsurān

evameṣa kṣayaṃ daityaḥ kṣeṇa rakto gamiṣyati 55

 

bhakṣya māṇā stvayā cogrā na cotpatsyanti cāpare

ityuktvā tāṃ tato devī śūlenābhijaghāna tam 56

 

mukhena kālī jagṛhe raktabījasya śoṇitam

tato ̕sāvājaghānātha gadayā tatra caṇḍikāṃ 57

 

na cāsyā vedanāṃ cakre gadāpāto ̕lpikāmapi

tasyāhatasya dehāttu bahu susrāva śoṇitam 58

 

yatastatastadvaktreṇa cāmuṇḍā sampratīcchati

mukhe samudgatā ye ̕syā raktapātānmahāsurāḥ 59

 

tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam 60

 

devī śūlena vajreṇa bāṇairasibhir ṛṣṭibhiḥ

jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam 61

 

sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ

nīraktaśca mahīpāla raktabījo mahāsuraḥ 62

 

tataste harṣa matulam avāpustridaśā nṛpa

teṣāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ 63

 

iti mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aṣṭamo ̕dhyāya samāptam

 

 

 

Chapter 9

 

navamo ̕dhyāyaḥ

 

dhyānaṃ

om bandhūka kāñcananibhaṃ rucirākṣamālāṃ

pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ

bibhrāṇamindu śakalābharaṇāṃ trinetrāṃ-

ardhāmbikeśamaniśaṃ vapurāśrayāmi

 

rājauvāca 1

 

vicitramidamākhyātaṃ bhagavan bhavatā mama

devyāścaritamāhātmyaṃ rakta bījavadhāśritam 2

 

bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite

cakāra śumbho yatkarma niśumbhaścātikopanaḥ 3

 

ṛṣiruvāca 4

 

cakāra kopamatulaṃ raktabīje nipātite

śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave 5

 

hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan

abhyadāvanniśumbo ̕tha mukhyayāsura senayā 6

 

tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ

sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ 7

 

ājagāma mahāvīryaḥ śumbho ̕pi svabalairvṛtaḥ

nihantuṃ caṇḍikāṃ kopātkṛtvā yuddaṃ tu mātṛbhiḥ 8

 

tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ

śaravarṣamatīvograṃ meghayoriva varṣatoḥ 9

 

cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ

tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau 10

 

niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham

atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam11

 

tāḍite vāhane devī kṣura preṇāsimuttamam

śumbhasyāśu ciccheda carma cāpyaṣṭa candrakam 12

 

chinne carmaṇi khaḍge ca śaktiṃ cikṣepa sosuraḥ

tāmapyasya dvidhā cakre cakreṇābhimukhāgatām13

 

kopādhmāto niśumbho ̕tha śūlaṃ jagrāha dānavaḥ

āyātaṃ muṣṭhipātena devī taccāpyacūrṇayat14

 

āviddhyātha gadāṃ so ̕pi cikṣepa caṇḍikāṃ prati

sāpi devyās triśūlena bhinnā bhasmatvamāgatā15

 

tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ

āhatya devī bāṇaughairapātayata bhūtale16

 

tasminni patite bhūmau niśumbhe bhīmavikrame

bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām17

 

sa rathasthastathātyucchai rgṛhītaparamāyudhaiḥ

bhujairaṣṭābhiratulai rvyāpyā śeṣaṃ babhau nabhaḥ18

 

tamāyāntaṃ samālokya devī śaṅkhamavādayat

jyāśabdaṃ cāpi dhanuṣa ścakārātīva duḥsaham19

 

pūrayāmāsa kakubho nijaghaṇṭā svanena c

samastadaityasainyānāṃ tejovadhavidhāyinā20

 

tataḥ siṃho mahānādai styājitebhamahāmadaiḥ

purayāmāsa gaganaṃ gāṃ tathaiva diśo daś21

 

tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat

karābhyāṃ tanninādena prāksvanāste tirohitāḥ22

 

aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra h

vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau23

 

durātmaṃ stiṣṭa tiṣṭheti vyāja hārāmbikā yadā

tadā jayetyabhihitaṃ devairākāśa saṃsthitaiḥ24

 

śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā

āyāntī vahnikūṭābhā sā nirastā maholkayā25

 

siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram

nirghātaniḥsvano ghoro jitavānavanīpate26

 

śumbhamuktāñcharāndevī śumbhastatprahitāñcharān

ciccheda svaśarairugraiḥ śataśo ̕tha sahasraśaḥ27

 

tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam

sa tadābhi hato bhūmau mūrchito nipapāta h28

 

tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ

ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā29

 

punaśca kṛtvā bāhunāmayutaṃ danujeśvaraḥ

cakrāyudhena ditijaścādayāmāsa caṇḍikām30

 

tato bhagavatī kruddhā durgādurgārti nāśinī

ciccheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān31

 

tato niśumbho vegena gadāmādāya caṇḍikām

abhyadhāvata vai hantuṃ daitya senāsamāvṛtaḥ32

 

tasyāpatata evāśu gadāṃ ciccheda caṇḍikā

khaḍgena śitadhāreṇa sa ca śūlaṃ samādade33

 

śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam

hṛdi vivyādha śūlena vegāviddhena caṇḍikā34

 

khinnasya tasya śūlena hṛdayānniḥsṛtoparaḥ

mahābalo mahāvīryastiṣṭheti puruṣo vadan35

 

tasya niṣkrāmato devī prahasya svanavattataḥ

śiraściccheda khaḍgena tato ̕sāvapatadbhuvi36

 

tataḥ siṃhaśca khādogra daṃṣṭrākṣuṇṇaśirodharān

asurāṃ stāṃstathā kālī śivadūtī tathāparān37

 

kaumārī śaktinirbhinnāḥ kecinneśurmahāsurāḥ

brahmāṇī mantrapūtena toyenānye nirākṛtāḥ38

 

māheśvarī triśūlena bhinnāḥ petustathāpare

vārāhītuṇḍaghātena keciccūrṇī kṛtā bhuvi39

 

khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ

vajreṇa caindrī hastāgra vimuktena tathāpare40

 

kecidvineśurasurāḥ kecinnaṣṭāmahāhavāt

bhakṣitāścāpare kālīśivadhūtī mṛgādhipaiḥ41

 

iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye niśumbhavadhonāma navamo ̕dhyāya samāptam

 

 

 

Chapter 10

 

daśamo‌ ̕dhyāyaḥ

 

ṛṣiruvāca 1

 

niśumbhaṃ nihataṃ dṛṣṭvā bhrātaramprāṇasammitaṃ

hanyamānaṃ balaṃ caiva śumbaḥ kṛddho ̕bravīdvacaḥ 2

 

balāvalepaduṣṭe tvaṃ mā durge garva māvah

anyāsāṃ balamāśritya yuddyase cātimāninī 3

 

devyuvāca 4

 

ekaivāhaṃ jagatyatra dvitīyā kā mamāparā

paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ 5

 

tataḥ samastāstā devyo brahmāṇī pramukhālayam

tasyā devyāstanau jagmurekaivāsīttadāmbikā 6

 

devyuvāca 6

 

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā

tatsaṃhṛtaṃ mayaikaiva tiṣṭāmyājau sthiro bhava 8

 

ṛṣiruvāca 9

 

tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ

paśyatāṃ sarvadevānām asurāṇāṃ ca dāruṇam 10

 

śara varṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ

tayoryuddamabhūdbhūyaḥ sarvalokabhayajñkaram 11

 

divyānyaśtrāṇi śataśo mumuce yānyathāmbikā

babhajña tāni daityendrastatpratīghātakartṛbhiḥ 12

 

muktāni tena cāstrāṇi divyāni parameśvarī

babhañja līlayaivogra hūjkāroccāraṇādibhiḥ13

 

tataḥ śaraśatairdevīm āccādayata so ̕suraḥ

sāpi tatkupitā devī dhanuścichceda ceṣubhiḥ14

 

cinne dhanuṣi daityendrastathā śaktimathādade

cichceda devī cakreṇa tāmapyasya karesthitām15

 

tataḥ khaḍga mupādāya śata candraṃ ca bhānumat

abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ16

 

tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā

dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam17

 

hatāśvaḥ patata evāśu khaḍgaṃ cichceda caṇḍikā

jagrāha mudgaraṃ ghoram ambikānidhanodyataḥ18

 

cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ

tathāpi so ̕bhyadhāvattaṃ muṣṭimudyamyavegavān19

 

sa muṣṭiṃ pātayāmāsa hṛdaye daitya puṅgavaḥ

devyāstaṃ cāpi sā devī tale no rasya tāḍayat20

 

talaprahārābhihato nipapāta mahītale

sa daityarājaḥ sahasā punareva tathotthitaḥ 21

 

utpatya ca pragṛhyoccair devīṃ gaganamāsthitaḥ

tatrāpi sā nirādhārā yuyudhe tena caṇḍikā22

 

niyuddhaṃ khe tadā daitya ścaṇḍikā ca parasparam

cakratuḥ pradhamaṃ siddha munivismayakārakam23

 

tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā sah

utpāṭya bhrāmayāmāsa cikṣepa dharaṇītale24

 

sakṣiptodharaṇīṃ prāpya muṣṭimudyamya vegavān

abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā25

 

tamāyantaṃ tato devī sarvadaityajaneśarvam

jagatyāṃ pātayāmāsa bhitvā śūlena vakṣasi26

 

sa gatāsuḥ papātorvyāṃ devīśūlāgravikṣataḥ

cālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām 27

 

tataḥ prasanna makhilaṃ hate tasmin durātmani

jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ 28

 

utpātameghāḥ solkā yeprāgāsaṃste śamaṃ yayuḥ

sarito mārgavāhinyastathāsaṃstatra pātite 29

 

tato deva gaṇāḥ sarve harṣa nirbharamānasāḥ

babhūvurnihate tasmin gandarvā lalitaṃ jaguḥ30

 

avādayaṃ stathaivānye nanṛtuścāpsarogaṇāḥ

vavuḥ puṇyāstathā vātāḥ suprabho ̕bhūddhivākaraḥ31

 

jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ32

 

iti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhovadho nāma daśamo ̕dhyāyaḥ samāptam

 

 

 

Chapter 11

 

ekādaśo‌ ̕dhyāyaḥ

 

dhyānaṃ

om bālārkavidyutim indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām

smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm

 

ṛṣiruvāca 1

 

devyā hate tatra mahāsurendre

sendrāḥ surā vahnipurogamāstām

kātyāyanīṃ tuṣṭuvuriṣṭalābhād

vikāsivaktrābja vikāsitāśāḥ 2

 

 

devi prapannārtihare prasīda

prasīda mātarjagato ̕bhilasy

prasīdaviśveśvari pāhiviśvaṃ

tvamīśvarī devi carācarasya 3

 

ādhāra bhūtā jagatastvamekā

mahīsvarūpeṇa yataḥ sthitāsi

apāṃ svarūpa sthitayā tvayaita

dāpyāyate kṛtsnamalaṅghya vīrye 4

 

tvaṃ vaiṣṇavīśaktiranantavīryā

viśvasya bījaṃ paramāsi māyā

sammohitaṃ devisamasta metat-

ttvaṃ vai prasannā bhuvi muktihetuḥ 5

 

vidyāḥ samastāstava devi bhedāḥ

striyaḥ samastāḥ sakalā jagatsu

tvayaikayā pūritamambayaitat

kāte stutiḥ stavyaparāparoktiḥ 6

 

sarva bhūtā yadā devī bhukti muktipradāyinī

tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ 7

 

sarvasya buddhirūpeṇa janasya hṛdi saṃsthite

svargāpavargade devi nārāyaṇi namo ̕stute 8

 

kalākāṣṭhādirūpeṇa pariṇāma pradāyini

viśvasyoparatau śakte nārāyaṇi namostute 9

 

sarva maṅgala māṅgalye śive sarvārtha sādhike

śaraṇye trayambake gaurī nārāyaṇi namo ̕stute 10

 

sṛṣṭisthitivināśānāṃ śaktibhūte sanātani

guṇāśraye guṇamaye nārāyaṇi namo ̕stute 11

 

śaraṇāgata dīnārta paritrāṇaparāyaṇe

sarvasyārtihare devi nārāyaṇi namo ̕stute 12

 

haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī

kauśāmbhaḥ kṣarike devi nārāyaṇi namo ̕stute 13

 

triśūlacandrāhidhare mahāvṛṣabhavāhini

māheśvarī svarūpeṇa nārāyaṇi namo ̕stute 14

 

mayūra kukkuṭavṛte mahāśaktidhare ̕naghe

kaumārīrūpasaṃsthāne nārāyaṇi namostute15

 

śaṅkhacakragadāśārṅgagṛhītaparamāyudhe

prasīda vaiṣṇavīrūpenārāyaṇi namo ̕stute16

 

gṛhītogramahācakre daṃṣtroddhṛtavasundhare

varāharūpiṇi śive nārāyaṇi namostute17

 

nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame

trailokyatrāṇasahite nārāyaṇi namo ̕stute18

 

kirīṭini mahāvajre sahasranayanojjvale

vṛtraprāṇahāre caindri nārāyaṇi namo ̕stute 19

 

śivadūtīsvarūpeṇa hatadaitya mahābale

ghorarūpe mahārāve nārāyaṇi namo ̕stute20

 

daṃṣtrākarāla vadane śiromālāvibhūṣaṇe

cāmuṇḍe muṇḍamathane nārāyaṇi namo ̕stute21

 

lakṣmī lajje mahāvidhye śraddhe puṣṭi svadhe dhruve

mahārātri mahāmāye nārāyaṇi namo ̕stute22

 

medhe sarasvati vare bhūti bābhravi tāmasi

niyate tvaṃ prasīdeśe nārāyaṇi namo ̕stute23

 

sarvasvarūpe sarveśe sarvaśaktisamanvite

bhayebhyastrāhi no devi durge devi namo ̕stute 24

 

etatte vadanaṃ saumyaṃ locanatrayabhūṣitam

pātu naḥ sarvabhūtebhyaḥ kātyāyini namo ̕stute 25

 

jvālākarālamatyugramaśeṣāsurasūdanam

triśūlaṃ pātu no bhītirbhadrakāli namo ̕stute26

 

hinasti daityatejāṃsi svanenāpūrya yā jagat

sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniv27

 

asurāsṛgvasāpaṅkacarcitaste karojvalaḥ

śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam28

 

rogānaśeṣānapahaṃsi tuṣṭā

ruṣṭā tu kāmā sakalānabhīṣṭān

tvāmāśritānāṃ na vipannarāṇāṃ

tvāmāśritā śrayatāṃ prayānti29

 

etatkṛtaṃ yatkadanaṃ tvayādya

darmadviṣāṃ devi mahāsurāṇām

rūpairanekairbhahudhātmamūrtiṃ

kṛtvāmbhike tatprakaroti kānyā30

 

vidyāsu śāstreṣu viveka dīpe

ṣvādyeṣu vākyeṣu ca kā tvadanyā

mamatvagarte ̕ti mahāndhakāre

vibhrāmayatyetadatīva viśvam31

 

rakṣāṃsi yatro graviṣāśca nāgā

yatrārayo dasyubalāni yatr

davānalo yatra tathābdhimadhye

tatra sthitā tvaṃ paripāsi viśvam32

 

viśveśvari tvaṃ paripāsi viśvaṃ

viśvātmikā dhārayasīti viśvam

viśveśavandhyā bhavatī bhavanti

viśvāśrayā yetvayi bhaktinamrāḥ33

 

devi prasīda paripālaya nori

bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ

pāpāni sarva jagatāṃ praśamaṃ nayāśu

utpātapākajanitāṃśca mahopasargān34

 

praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi

trailokyavāsināmīḍye lokānāṃ varadā bhav35

 

devyuvāc36

 

varadāhaṃ suragaṇā paraṃ yanmanaseccath

taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam 37

 

devā ūcuḥ38

 

sarvabādhā praśamanaṃ trailokyasyākhileśvari

evameva tvayākārya masmadvairi vināśanam39

 

devyuvāc40

 

vaivasvate ̕ntare prāpte aṣṭāviṃśatime yuge

śumbho niśumbhaścaivānyāvutpatsyete mahāsurau 41

 

nandagopagṛhe jātā yaśodāgarbha sambhavā

tatastaunāśayiṣyāmi vindhyācalanivāsinī42

 

punarapyatiraudreṇa rūpeṇa pṛthivītale

avatīrya haviṣyāmi vaipracittāṃstu dānavān 43

 

bhakṣya yantyāśca tānugrān vaipracittān mahāsurān

raktadantā bhaviṣyanti dāḍimīkusumopamāḥ44

 

tato māṃ devatāḥ svarge martyaloke ca mānavāḥ

stuvanto vyāhariṣyanti satataṃ raktadantikām45

 

bhūyaśca śatavārṣikyām anāvṛṣṭyāmanambhasi

munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayonijā 46

 

tataḥ śatena netrāṇāṃ nirīkṣiṣyāmyahaṃ munīn

kīrtiyiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ47

 

tato hamakhilaṃ lokamātmadehasamudbhavaiḥ

bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇa dhārakaiḥ48

 

śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi

tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram49

 

durgādevīti vikhyātaṃ tanme nāma bhaviṣyati

punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale50

 

rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇa kāraṇāt

tadā māṃ munayaḥ sarve stoṣyantyāna mramūrtayaḥ51

 

bhīmādevīti vikhyātaṃ tanme nāma bhaviṣyati

yadāruṇākhyastrailokye mahābādhāṃ kariṣyati52

 

tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaṣaṭpadam

trailokyasya hitārthāya vadhiṣyāmi mahāsuram53

 

bhrāmarītica māṃ lokā stadāstoṣyanti sarvataḥ

itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati54

 

tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam 55

 

iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśo ̕dhyāyaḥ samāptam

 

 

 

Chapter 12

 

dvādaśo‌ ̕dhyāyaḥ

 

dhyānaṃ

om vidhyuddhāma samaprabhāṃ mṛgapati skandha sthitāṃ bhīṣaṇāṃ

kanyābhiḥ karavāla kheṭa vilasaddastābhi rāsevitāṃ

hastaiścakra gadhāsi kheṭa viśikhāṃ guṇaṃ tarjanīṃ

vibhrāṇa manalātmikāṃ śiśidharāṃ durgāṃ trinetrāṃ bhaje

 

devyuvāca 1

 

ebhiḥ stavaiśca mā nityaṃ stoṣyate yaḥ samāhitaḥ

tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmya saṃśayam 2

 

madhukaiṭabhanāśaṃ ca mahiṣāsuraghātanam

kīrtiyiṣyanti ye ta dvadvadhaṃ śumbhaniśumbhayoḥ 3

 

aṣṭamyāṃ ca caturdhaśyāṃ navamyāṃ caikacetasaḥ

śroṣyanti caiva ye bhaktyā mama māhātmyamuttamam 4

 

na teṣāṃ duṣkṛtaṃ kiñcid duṣkṛtotthā na cāpadaḥ

bhaviṣyati na dāridryaṃ na cai veṣṭaviyojanam 5

 

śatrubhyo na bhayaṃ tasya dasyuto vā na rājataḥ

na śastrānalato yaughāt kadācit sambhaviṣyati 6

 

tasmānmamaitanmāhatmyaṃ paṭhitavyaṃ samāhitaiḥ

śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ hi tat 7

 

upa sargāna śeṣāṃstu mahāmārī samudbhavān

tathā trividha mutpātaṃ māhātmyaṃ śamayenmama 8

 

yatraita tpaṭhyate samyaṅnityamāyatane mama

sadā na tadvimokṣyāmi sānnidhyaṃ tatra mesthitam 9

 

bali pradāne pūjāyāmagni kārye mahotsave

sarvaṃ mamaitanmāhātmyam uccāryaṃ śrāvyamevaca 10

 

jānatājānatā vāpi bali pūjāṃ tathā kṛtām

pratīkṣiṣyāmyahaṃ prītyā vahni homaṃ tathā kṛtam 11

 

śaratkāle mahāpūjā kriyate yāca vārṣikī

tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ 12

 

sarvabādhāvinirmukto dhanadhānyasamanvitaḥ

manuṣyo matprasādena bhaviṣyati na saṃśayaḥ 13

 

śrutvā mamaitanmāhātmyaṃ tathā cotpattayaḥ śubhāḥ

parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān 14

 

ripavaḥ saṅkṣayaṃ yānti kalyāṇāṃ copapadhyate

nandate ca kulaṃ puṃsāṃ mahātmyaṃ mamaśṛṇvatām 15

 

śāntikarmāṇi sarvatra tathā duḥsvapnadarśane

grahapīḍāsu cogrāsu mahātmyaṃ śṛṇuyānmama 16

 

upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ |

duḥsvapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate 17

 

bālagrahābhibhūtānaṃ bālānāṃ śāntikārakam

saṅghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam 18

 

durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param

rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam 19

 

sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam

paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ 20

 

viprāṇāṃ bhojanairhomaiḥ prokṣaṇīyairaharniśam

anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā 21

 

prītirme kriyate sāsmin sakṛduccarite śrute

śrutaṃ harati pāpāni tathārogyaṃ prayacchati 22

 

rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtinaṃ mama

yuddeṣu caritaṃ yanme duṣṭa daitya nibarhaṇam 23

 

tasmiñchṛte vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate

yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ 24

 

brahmaṇā ca kṛtāstāstu prayacchantu śubhāṃ matim

araṇye prāntare vāpi dāvāgni parivāritaḥ 25

 

dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatṛbhiḥ

siṃhavyāghrānuyāto vā vanevā vana hastibhiḥ 26

 

rājñā kruddena cājñapto vadhyo banda gato ̕pivā

āghūrṇito vā vātena sthitaḥ pote mahārṇave 27

 

patatsu cāpi śastreṣu saṅgrāme bhṛśadāruṇe

sarvābādhāśu ghorāsu vedanābhyardito ̕pivā 28

 

smaran mamaitaccaritaṃ naro mucyeta saṅkaṭāt

mama prabhāvātsiṃhādyā dasyavo vairiṇa stathā 29

 

dūrādeva palāyante smarataścaritaṃ mama 30

 

ṛṣiruvāca 31

 

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā

paśyatāṃ sarva devānāṃ tatraivāntaradhīyat32

 

tepi devā nirātaṅkāḥ svādhikārānyathā purā

yajñabhāgabhujaḥ sarve cakrurvi nihatārayaḥ 33

 

daityāśca devyā nihate śumbhe devaripau yudhi |

jagadvidhvaṃsake tasmin mahogre ̕tula vikrame 34

 

niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ 35

 

evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ

sambhūya kurute bhūpa jagataḥ paripālanam 36

 

tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate

sāyācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati 37

 

vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara

mahādevyā mahākālī mahāmārī svarūpayā 38

 

saiva kāle mahāmārī saiva sṛṣtirbhavatyajā

sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī 39

 

bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe

saivābhāve tathā lakṣmī rvināśāyopajāyate 40

 

stutā sampūjitā puṣpairgandhadhūpādibhistathā

dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhāṃ 41

 

iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devī mahatmye phalaśrutirnāma dvādaśo‌ ̕dhyāya samāptam

 

 

 

Chapter 13

 

trayodaśo‌ ̕dhyāyaḥ

 

dhyānaṃ

om bālārka maṇḍalābhāsāṃ caturbāhuṃ trilocanām

pāśāṅkuśa varābhītīrdhārayantīṃ śivāṃ bhaje

 

ṛṣiruvāca 1

 

etatte kathitaṃ bhūpa devīmāhātmyamuttamam

evamprabhāvā sā devī yayedaṃ dhāryate jagat 2

 

vidyā tathaiva kriyate bhagavadviṣṇumāyayā

tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ 3

 

tayā tvameṣa vaiśyaśca tathaivānye vivekinaḥ

mohyante mohitāścaiva mohameṣyanti cāpare 4

 

tāmupaihi mahārāja śaraṇaṃ parameśvarīṃ

ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā 5

 

mārkaṇḍeya uvāca 6

 

iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ

praṇipatya mahābhāgaṃ tamṛṣiṃ saṃśitavratam 7

 

nirviṇṇotimamatvena rājyāpahareṇana c

jagāma sadyastapase saca vaiśyo mahāmune 8

 

sandarśanārthamambhāyā nalpulina māsthitaḥ

sa ca vaiśyastapastepe devī sūktaṃ paraṃ japan 9

 

tau tasmin puline devyāḥ kṛtvā mūrtiṃ mahīmayīm

arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ 10

 

nirāhārau yatāhārau tanmanaskau samāhitau

dadatustau baliñcaiva nijagātrāsṛgukṣitam 11

 

evaṃ samārādhayatostribhirvarṣairyatātmanoḥ

parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā 12

 

devyuvācā13

 

yatprārthyate tvayā bhūpa tvayā ca kulanandan

mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmite14

 

mārkaṇḍeya uvāc15

 

tato vavre nṛpo rājyamavibhraṃśyanyajanmani

atraivaca ca nijam rājyaṃ hataśatrubalaṃ balāt16

 

sopi vaiśyastato jñānaṃ vavre nirviṇṇamānasaḥ

mametyahamiti prājñaḥ sajgavicyuti kārakam 17

 

devyuvāc18

 

svalpairahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān

hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati19

 

mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ

sāvarṇiko manurnāma bhavānbhuvi bhaviṣyati20

 

vaiśya varya tvayā yaśca varo ̕smatto ̕bhivāñcitaḥ

taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati21

 

mārkaṇḍeya uvāca

 

iti datvā tayordevī yathākhilaṣitaṃ varaṃ

bhabhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā22

 

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ

sūryājjanma samāsādya sāvarṇirbhavitā manuḥ23

 

iti datvā tayordevī yathabhilaṣitaṃ varam

babhūvāntarhitā sadhyo bhaktyā tābhyāmabhiṣṭutā24

 

evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ

sūryājjanma samāsādya sāvarṇirbhavitā manuḥ25

 

klīṃ om

 

iti śrī mārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahatyme surathavaiśya yorvara pradānaṃ nāma trayodaśo ̕dhyāyaḥ

 

śrī sapta śatī devīmahatmyam samāptam

 

om tat sat

 

 

 

Devi Suktam

 

 

om ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ

ahaṃ mitrāvaruṇobhā bibharmyahamindrāgnī ahamaśvinobhā 1

 

ahaṃ somamāhanasaṃ bibharmyahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam

ahaṃ dadhāmi draviṇaṃ haviṣmate saprāvye ye yajamānāya sunvate 2

 

ahaṃ rāṣṭrī saṅgamanī vasūnāṃ cikituṣī prathamā yajñiyānām

tāṃ mā devā vyadadhuḥ purutrā bhūri̍sthātrāṃ bhūryyaveśayantīm  3

 

mayā so annamatti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇotyuktam

amantavomānta upakṣiyanti śrudhi śrutaṃ śraddhivaṃ te vadāmi 4

 

ahameva svayamidaṃ vadāmi juṣṭaṃ devebhiruta mānuṣebhiḥ

yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām 5

 

ahaṃ rudrāya dhanurātanomi brahmadviṣe śarave hanta vā u

ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivī āviveśa 6

 

ahaṃ suve pitaramasya mūrdhan mama yonirapsvantaḥ samudre

tato viti̍ṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi 7

 

ahameva vāta iva pravāmyā-rabhamāṇā bhuvanāni viśvā

paro divāpara enā pṛthivyai-tāvatī mahinā sambabhūva 8

 

om śāntiḥ śāntiḥ śāntiḥ

 

iti ṛgvedoktaṃ devīsūktaṃ samāptam

 

om tat sat

 

 

 

Tantroktam Devisuktam

 

namo devyai mahādevyai śivāyai satataṃ namaḥ

namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ 1

 

raudrāya namo nityāyai gauryai dhātryai namo namaḥ

jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ 2

 

kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ

nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ 3

 

durgāyai durgapārāyai sārāyai sarvakāriṇyai

khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ 4

 

atisaumyatiraudrāyai natāstasyai namo namaḥ

namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ 5

 

yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā

namastasyai, namastasyai,namastasyai namonamaḥ 6

 

yādevī sarvabhūteṣū cetanetyabhidhīyate

namastasyai, namastasyai,namastasyai namonamaḥ 7

 

yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 8

 

yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 9

 

yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 10

 

yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 11

 

yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 12

 

yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 13

 

yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 14

 

yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 15

 

yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 16

 

yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 17

 

yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 18

 

yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 19

 

yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 20

 

yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 21

 

yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 22

 

yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 23

 

yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 24

 

yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 25

 

yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā

namastasyai, namastasyai,namastasyai namonamaḥ 26

 

indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā

bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ 27

 

citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat

namastasyai, namastasyai,namastasyai namonamaḥ 28

 

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā

surendreṇa dineṣusevitā

karotusā naḥ śubhaheturīśvarī

śubhāni bhadrāṇya bhihantu cāpadaḥ 29

 

yā sāmprataṃ coddhatadaityatāpitai

rasmābhirīśācasurairnamaśyate

yāca smatā tatkṣaṇa meva hanti naḥ

sarvā padobhaktivinamramūrtibhiḥ 30

 

 

 

Dvaatrishannaamamaala



atha durgādvātriśannāmamālā

 


durgā durgārti śamanī durgāpadvinivāriṇī


durgāmacchedinī durga sādhinī durga nāśinī

 

durgatoddharinī durganihantri durgamāpahā


durga majñānadā durgadaityalokadavānalā


durgamā durgamālokā durgamātmasvarūpiṇī


durgamārgapradā durgamavidyā durgamāśritā


durgamajñānasaṃsthānā durgamadhyānabhāsinī


durgamohā durgamagā durgamārthasvarūpiṇī


durgamāsurasaṃhantrī durgamāyudhadhāriṇī


durgamāṅgī durgamātā durgamyā durgameśvarī


durgabhīmā durgabhāmā durlabhā durgadhāriṇī


nāmāvalī mamāyāstū durgayā mama mānasaḥ


paṭhet sarva bhayānmukto bhaviṣyati na saṃśayaḥ

 

 

Siddha Kunjika Stotram

 

siddhakunjikā stotraṃ

 

śiva uvāca

śṛṇu devi pravakṣyāmi kuṃjikāstotramuttamam

yena mantraprabhāveṇa caṇḍījāpaḥ bhavet 1

 

na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam

na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam 2

 

kuṃjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet

ati guhyataraṃ devi devānāmapi durlabham 3

 

gopanīyaṃ prayatnena svayoniriva pārvati

māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam

pāṭhamātreṇa saṃsiddhyet kuṃjikāstotramuttamam 4

 

atha mantraḥ

 

om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce om glauṃ huṃ klīṃ jūṃ saḥ

jvālaya jvālaya jvala jvala prajvala prajvala

aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā

 

iti mantraḥ

 

namaste rudrarūpiṇyai namaste madhumardini

namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini 1

 

namaste śumbhahantryai ca niśumbhāsuraghātina 2

 

jāgrataṃ hi mahādevi japaṃ siddhaṃ kuruṣva me

aiṃkārī sṛṣṭirūpāyai hrīṃkārī pratipālikā 3

 

klīṃkārī kāmarūpiṇyai bījarūpe namo ̕stu te

cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī 4

 

vicce cābhayadā nityaṃ namaste maṃtrarūpiṇa 5

 

dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī

krāṃ krīṃ krūṃ kālikā deviśāṃ śīṃ śūṃ me śubhaṃ kuru 6

 

huṃ huṃ huṃkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī

bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ 7

 

aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ

dhijāgraṃ dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā

pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā 8

 

sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃkuruṣva me

idaṃtu kuṃjikāstotraṃ maṃtrajāgartihetave

abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati

yastu kuṃjikayā devihīnāṃ saptaśatīṃ paṭhet

na tasya jāyate siddhiraraṇye rodanaṃ yathā

 

itiśrīrudrayāmale gaurītaṃtre śivapārvatī

saṃvāde kuṃjikāstotraṃ saṃpūrṇam

 

 

 

Durga Saptashlokee     Sri Durga Ashtottara Sata Nama Stotram     Devi Kavacham     Argalaa Stotram

 

Keelaka Stotram     Vedoktam  Ratrisuktam     Tantroktam  Ratrisuktam     Devi Atharvashirsha     Navaavarna Vidhi

 

Durga Saptashati Chapter 1     Chapter 2     Chapter 3     Chapter 4     Chapter 5     Chapter 6

 

Chapter 7     Chapter 8     Chapter 9     Chapter 10     Chapter 11     Chapter 12     Chapter 13

 

Devi Suktam     Tantroktam Devisuktam     Dvaatrishannaamamaala     Siddha Kunjika Stotram

 

 

Sanskrit text

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy