Kāla Bhairava Jayanti

 

 

Kāla Bhairava Jayanti o Maha Kāla Bhairava Ashtami č il compleanno di Bhairava, forma terrifica di Shiva, festivitą indł di gran auspicio e molto osservata dai devoti.

Cade l’ottavo giorno (Ashtami) della luna calante (Krishna Paksha) nel mese lunare di Margashirsha (come da calendario Purnimant) e Kartik (come da calendario Amavasyant).

Kāla Bhairava č il protettore dell'Universo (Kshetrapālaka), č il Signore del Tempo e la manifestazione dell'ira di Shiva. Secondo il mito, quando Brahma con arroganza insultņ Shiva, Kāla Bhairava scaturģ dalla fronte di Shiva infuriato e tagliņ una delle cinque teste di Brahma. A causa di questo peccato, la testa di Brahma č rimasta bloccata sul palmo sinistro di Bhairava. Per redimersi dal peccato Bhairava ha dovuto vagare per il mondo come mendicante nudo. Il peccato di Bhairava  ​​termina quando raggiunge la cittą santa di Kashi (Varanasi), dove esiste ancora un antico tempio a lui dedicato.

 

 

 

Famosi templi di Kāla Bhairava:

Kāl Bhairav Mandir č uno dei pił antichi e pił frequentati templi di Shiva a Varanasi, la Murti (idolo) č alloggiata nel santuario interno del tempio, ha la faccia d'argento ed č seduto sul suo Vahana (veicolo, un cane) con un tridente. Solo la faccia dell'icona decorata con ghirlande di fiori č visibile ai visitatori. Il resto della Murti č coperto da un pezzo di stoffa.

Solo durante Kāla Bhairava Jayanti il panno viene rimosso per rivelare l'intera immagine.

 

Kāla Bhairava Mandir, Bhairavgarh Ujjain - Madhya Pradesh. Situato sulle rive del fiume Shipra, č uno dei templi pił frequentati della cittą, i devoti offrono alcolici alla divinitą protettrice della cittą.

 

Prāchīn Kāla Bhairava Mandir, vicino al passaggio a livello di Dohla, a Dhuri - Punjab, č uno dei pił antichi templi di Bhairava in Punjab.

 

Mahā Kāla Bairavar Mandir, villaggio Dhombarambedu vicino Uthukottai – Tamilnadu e molti altri sparsi per tutta l’India.

Lista dei templi in India di Kala Bhairava

 

Bhairava Ashtami č osservato nel tempio di Bhairava nelle colline di Vaishno Devi nel Kashmir. In questo giorno, un'immagine di Kala-Bhairava č realizzata in oro o argento e immersa in una pentola di metallo di ottone piena d'acqua dove viene adorata. Si dice che la visita a Vaishno Devi non sia completa senza una visita al tempio di Bhairava.

 

In tutti i Shakti Peeth, la Dea Shakti č accompagnata da un Bhairava.

 

 

 

 

 

Bhairava ha otto manifestazioni principali (Aṣṭa Bhairava) che rappresentano i cinque elementi, pił il sole, la luna e ātman (il Sé):

  • Asitāṅga Bhairava

  • Ruru Bhairava

  • Chanda Bhairava

  • Krodha Bhairava

  • Unmatta Bhairava

  • Kapāla Bhairava

  • Bhīṣaṇa Bhairava

  • Saṃhāra Bhairava

 

Ashta Bhairava Dhyana Stotram

 

 

 

 

 

Date prossimi Kāla Bhairava Jayanti

 

  • 2020 Lun 7 Dicembre

  • 2021 Sab 27 Novembre

  • 2022 Mer 16 Novembre

  • 2023 Mar 5 Dicembre

  • 2024 Ven 22 Novembre

  • 2025 Mar 11 Novembre

  • 2026 Lun 30 Novembre

  • 2027 Sab 20 Novembre

  • 2028 Gio 9 Novembre

  • 2029 Mer 28 Novembre

  • 2030 Lun 18 Novembre

 

 

Bhairava Chalisa

 

Bhairava Stava

 

Kalabhairava Ashtakam

 

Mahakalabhairava Ashtakam

 

Mahakala Samhita.pdf

 

 

 

 


 

 

Ashta Bhairava Dhyana Stotram

 

अष्टभैरव ध्यानस्तोत्रम्

 

भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः ।

मूढास्तेवै न जानन्ति मोहिताः शिवमायया ॥

 

ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः ।

 

नमस्कार मन्त्रः

ॐ श्रीभैरव्यै, ॐ मं महाभैरव्यै, ॐ सिं सिंहभैरव्यै,

ॐ धूं धूम्रभैरव्यै, ॐ भीं भीमभैरव्यै, ॐ उं उन्मत्तभैरव्यै,

ॐ वं वशीकरणभैरव्यै, ॐ मों मोहनभैरव्यै ।

 

॥ अष्टभैरव ध्यानम् ॥

 

असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः ।

कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥

 

असिताङ्गभैरव ध्यानम्

रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं

अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् ।

निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं

वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥ १॥

 

रूरुभैरव ध्यानम्

निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं

हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् ।

भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं

वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि ॥ २॥

 

चण्डभैरव ध्यानम्

बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं

दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् ।

शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां

सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् ॥ ३॥

 

क्रोधभैरव ध्यानम्

उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं

भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे ।

नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं

बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत् ॥ ४॥

 

उन्मत्तभैरव ध्यानम्

एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं

कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् ।

चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं

कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि ॥ ५॥

 

कपालभैरव ध्यानम्

वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं

दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च ।

दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं

हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम् ॥ ६॥

 

भीषणभैरव ध्यानम्

त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् ।

कपालं शूलहस्तञ्च वरदाभयपाणिनम् ॥

 

सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् ।

रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् ।

नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् ॥

 

नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम् ।

नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् ॥

 

नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम् ।

किङ्किणीमालिका भूष्यं भीमरूपं भयावहम् ॥ ७॥

 

संहारभैरव ध्यानम्

एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा ।

डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ॥

 

धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा ।

वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा ॥

 

नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् ।

कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा ॥

 

श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम् ।

सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् ॥ ८॥

 

इति श्रीभैरव स्तुति निरुद्र कुरुते ।

 

इति अष्टभैरव ध्यानस्तोत्रं सम्पूर्णम् ।

 

 

aṣṭabhairava dhyānastotram

 

bhairavaḥ pūrṇarūpohi śaṅkarasya parātmanaḥ |

mūḍhāstevai na jānanti mohitāḥ śivamāyayā ||

 

Om̐ haṃ ṣaṃ naṃ gaṃ kaṃ saṃ khaṃ mahākālabhairavāya namaḥ |

 

Namaskāra Mantraḥ

Om̐ śrībhairavyai, Om̐ maṃ mahābhairavyai, Om̐ siṃ siṃhabhairavyai,

Om̐ dhūṃ dhūmrabhairavyai, Om̐ bhīṃ bhīmabhairavyai, Om̐ uṃ unmattabhairavyai,

Om̐ vaṃ vaśīkaraṇabhairavyai, Om̐ moṃ mohanabhairavyai |

 

|| Aṣṭabhairava Dhyānam ||

 

asitāṅgoruruścaṇḍaḥ krodhaśconmattabhairavaḥ |

kapālībhīṣaṇaścaiva saṃhāraścāṣṭabhairavam ||

 

Asitāṅgabhairava Dhyānam

raktajvālajaṭādharaṃ śaśiyutaṃ raktāṅga tejomayaṃ

aste śūlakapālapāśaḍamaruṃ lokasya rakṣākaram |

nirvāṇaṃ śunavāhanantrinayanamānandakolāhalaṃ

vande bhūtapiśācanātha vaṭukaṃ kṣetrasya pālaṃ śivam || 1||

 

Rūrubhairava Dhyānam

nirvāṇaṃ nirvikalpaṃ nirūpajamalaṃ nirvikāraṃ kṣakāraṃ

huṅkāraṃ vajradaṃṣṭraṃ hutavahanayanaṃ raudramunmattabhāvam |

bhaṭkāraṃ bhaktanāgaṃ bhṛkuṭitamukhaṃ bhairavaṃ śūlapāṇiṃ

vande khaḍgaṃ kapālaṃ ḍamarukasahitaṃ kṣetrapālannamāmi || 2||

 

Caṇḍabhairava Dhyānam

bibhrāṇaṃ śubhravarṇaṃ dviguṇadaśabhujaṃ pańcavaktrantrinetraṃ

dānańchatrenduhastaṃ rajatahimamṛtaṃ śaṅkhabheṣasyacāpam |

śūlaṃ khaḍgańca bāṇaṃ ḍamarukasikatāvańcimālokya mālāṃ

sarvābhītińca dorbhīṃ bhujatagiriyutaṃ bhairavaṃ sarvasiddhim || 3||

 

Krodhabhairava Dhyānam

udyadbhāskararūpanibhantrinayanaṃ raktāṅga rāgāmbujaṃ

bhasmādyaṃ varadaṃ kapālamabhayaṃ śūlandadhānaṃ kare |

nīlagrīvamudārabhūṣaṇaśataṃ śanteśu mūḍhojjvalaṃ

bandhūkāruṇa vāsa astamabhayaṃ devaṃ sadā bhāvayet || 4||

 

Unmattabhairava Dhyānam

ekaṃ khaṭvāṅgahastaṃ punarapi bhujagaṃ pāśamekantriśūlaṃ

kapālaṃ khaḍgahastaṃ ḍamarukasahitaṃ vāmahaste pinākam |

candrārkaṃ ketumālāṃ vikṛtisukṛtinaṃ sarvayajńopavītaṃ

kālaṃ kālāntakāraṃ mama bhayaharaṃ kṣetrapālannamāmi || 5||

 

Kapālabhairava Dhyānam

vande bālaṃ sphaṭikasadṛśaṃ kumbhalollāsivaktraṃ

divyākalpaiphaṇimaṇimayaikiṅkiṇīnūpurańca |

divyākāraṃ viśadavadanaṃ suprasannaṃ dvinetraṃ

hastādyāṃ vā dadhānāntriśivamanibhayaṃ vakradaṇḍau kapālam || 6||

 

Bhīṣaṇabhairava Dhyānam

trinetraṃ raktavarṇańca sarvābharaṇabhūṣitam |

kapālaṃ śūlahastańca varadābhayapāṇinam ||

 

savye śūladharaṃ bhīmaṃ khaṭvāṅgaṃ vāmakeśavam |

raktavastraparidhānaṃ raktamālyānulepanam |

nīlagrīvańca saumyańca sarvābharaṇabhūṣitam ||

 

nīlamekha samākhyātaṃ kūrcakeśantrinetrakam |

nāgabhūṣańca raudrańca śiromālāvibhūṣitam ||

 

nūpurasvanapādańca sarpa yajńopavītinam |

kiṅkiṇīmālikā bhūṣyaṃ bhīmarūpaṃ bhayāvaham || 7||

 

Saṃhārabhairava Dhyānam

ekavaktrantrinetrańca hastayo dvādaśantathā |

ḍamaruńcāṅkuśaṃ bāṇaṃ khaḍgaṃ śūlaṃ bhayānvitam ||

 

dhanurbāṇa kapālańca gadāgniṃ varadantathā |

vāmasavye tu pārśvena āyudhānāṃ vidhantathā ||

 

nīlamekhasvarūpantu nīlavastrottarīyakam |

kastūryādi nilepańca śvetagandhākṣatantathā ||

 

śvetārka puṣpamālāńca trikoṭyaṅgaṇasevitām |

sarvālaṅkāra saṃyuktāṃ saṃhārańca prakīrtitam || 8||

 

iti śrībhairava stuti nirudra kurute |

 

iti aṣṭabhairava dhyānastotraṃ sampūrṇam |

 

 

 

 


 

 

 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy