Śrī Bagalāmukhī Kavaca

 

श्री बगलामुखी कवच

 

ध्यान

सौवर्णासनसंस्थितां त्रिनयनां पीताशुकोल्लासिनीम्

हेमाभांगरुचिं शशांकमुकुटां सच्चम्पकस्रग्युताम्

हस्तैर्मुदगर पाशवज्ररसनाः संबिभ्रतीं भूषणैः

व्याप्तागीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत्

 

विनियोगः

ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः,

विराट् छन्दः श्रीबगलामुखी देवता, क्लीं बीजम्, ऐं शक्तिः, श्रीं

कीलकं, मम परस्य च मनोभिलाषितेष्टकार्यसिद्धये विनियोगः

न्यास

शिरसि भैरव ऋषये नमः

मुखे विराट छन्दसे नमः

हृदि बगलामुखीदेवतायै नमः

गुह्ये क्लीं बीजाय नमः

पादयो ऐं शक्तये नमः

सर्वांगे श्रीं कीलकाय नमः

ॐ ह्रां अंगुष्ठाभ्यां नमः

ॐ ह्रीं तर्जनीभ्यां नमः

ॐ ह्रूं मध्यमाभ्यां नमः

ॐ ह्रैं अनामिकाभ्यां नमः

ॐ ह्रौं कनिष्ठिकाभ्यां नमः

ॐ ह्रः करतलकरपृष्ठाभ्यां नमः

ॐ ह्रां हृदयाय नमः

ॐ ह्रीं शिरसे स्वाहा

ॐ ह्रूं शिखायै वषट्

ॐ ह्रैं कवचाय हुं

ॐ ह्रौं नेत्रत्रयाय वौषट्

ॐ ह्रः अस्त्राय फट्

मन्त्रोद्धारः

ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय

मामैश्वर्याणि देहि देहि, शीघ्रं मनोवाञ्छितं कार्यं साधय

साधय ह्रीं स्वाहा.

 

कवच

शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।

सम्बोधनपदं पातु नेत्रे श्री बगलानने ।।१।।

श्रुतौ मम् रिपुं पातु नासिकां नाशयद्वयम् ।

पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ।।२।।

देहि द्वन्द्वं सदा जिहवां पातु शीघ्रं वचो मम ।

कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ।।३।।

कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।

मायायुक्ता यथा स्वाहा हृदयं पातु सर्वदा ।।४।।

अष्टाधिक-चत्वारिंश-दण्डाढया बगलामुखी ।

रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ।।५।।

ब्रह्मास्त्राख्यो मनुः पातु सर्वांगे सर्वसन्धिषु ।

मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ।।६।।

ॐ ह्रीं पातु नाभिदेशं कटिं मे बगला-अवतु ।

मुखि-वर्णद्वयं पातु लिगं मे मुष्क-युग्मकम् ।।७।।

जानुनी सर्व-दुष्टानां पातु मे वर्ण-पञ्चकम् ।

वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी ।।८।।

जंघायुग्मे सदापातु बगला रिपुमोहिनी ।

स्तम्भयेति पदं पृष्ठं पातु वर्णत्रय मम ।।९।।

जिहवा-वर्णद्वयं पातु गुल्फौ मे कीलयेति च ।

पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ।।१०।।

विनाशयपदं पातु पादांगुर्ल्योनखानि मे ।

ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे ।।११।।

सर्वागं प्रणवः पातु स्वाहा रोमाणि मे-अवतु ।

ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ।।१२।।

माहेशी दक्षिणे पातु चामुण्डा राक्षसे-अवतु ।

कौमारी पश्चिमे पातु वायव्ये चापराजिता ।।१३।।

वाराही च उत्तरे पातु नारसिंही शिवे-अवतु ।

ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदा-अवतु ।।१४।।

इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः ।

राजद्वारे महादुर्गे पातु मां गणनायकः ।।१५।।

श्मशाने जलमध्ये च भैरवश्च सदा-अवतु ।

द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ।।१६।।

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम ।

फलश्रुति

इति ते कथितं देवि कवचं परमाद्भुतम् ।।१७।।

श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदाम् ।

अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ।।१८।।

निर्धनो धनमाप्नोति कवचास्यास्य पाठतः ।

जपित्वा मन्त्रराजं तु ध्यात्वा श्री बगलामुखीम् ।।१९।।

पठेदिदं हि कवचं निशायां नियमात् तु यः ।

यद् यत् कामयते कामं साध्यासाध्ये महीतले ।।२०।।

तत् तत् काममवाप्नोति सप्तरात्रेण शंकरि ।

गुरुं ध्यात्वा सुरां पीत्वा रात्रो शक्तिसमन्वितः ।।२१।।

कवचं यः पठेद् देवि तस्यासाध्यं न किञ्चन ।

यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् ।।२२।।

त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः ।

लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ।।२३।।

लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन् मनुम् ।

एकविंशददिनं यावत् प्रत्यहं च सहस्त्रकम् ।।२४।।

जपत्वा पठेत् तु कवचं चतुर्विंशतिवारकम् ।

संस्तम्भं जायते शत्रोर्नात्र कार्या विचारण् ।।२५।।

विवादे विजयं तस्य संग्रामे जयमाप्नुयात् ।

श्मशाने च भयं नास्ति कवचस्य प्रभावतः ।।२६।।

नवनीतं चाभिमन्त्रय स्त्रीणां दद्यान्महेश्र्वरि ।

वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ।।२७।।

श्मशानांगारमादाय भौमे रात्रौ शनावथ ।

पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ।।२८।।

भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत् ।

हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ।।२९।।

ध्यात्वा जपेन् मन्त्रराजं नवरात्रं प्रयत्नतः ।

म्रियते ज्वरदाहेन दशमेंऽहनि न संशयः ।।३०।।

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् ।

धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा ।।३१।।

संग्रामे जयमप्नोति नारी पुत्रवती भवेत् ।

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् ।।३२।।

ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।

वृहस्पतिसमो वापि विभवे धनदोपमः ।।३३।।

कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ।

कवितालहरी तस्य भवेद् गंगाप्रवाहवत् ।।३४।।

गद्यपद्यमयी वाणी भवेद् देवी प्रसादतः ।

एकादशशतं यावत् पुरश्चरणमुच्यते ।।३५।।

पुरश्चर्याविहीनं तु न चेदं फलदायकम् ।

न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ।।३६।।

देयं शिष्याय भक्ताय पञ्चत्वं चान्यथा-अअप्नुयात् ।

इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम् ।।३७।।

शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते ।

दाराढयो मनुजोअस्य लक्षजपतः प्राप्नोति सिद्धिं परां ।।३८।।

विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।

ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जे-अष्टगन्धेन वै ।।३९।।

धृत्वा राजपुरं व्रजन्ति खलु ते दासोअस्ति तेषां नृपः

इति श्रीविश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे

बगलामुखी कवचम् सम्पूर्णम्

 

Śrī Bagalāmukhī Kavaca

 

Dhyāna

sauvarṇāsanasaṃsthitāṃ trinayanāṃ pītāśukollāsinīm

hemābhāṃgaruciṃ śaśāṃkamukuṭāṃ saccampakasragyutām

hastairmudagara pāśavajrarasanāḥ saṃbibhratīṃ bhūṣaṇaiḥ

vyāptāgīṃ bagalāmukhīṃ trijagatāṃ saṃstambhinīṃ cintayet

 

viniyogaḥ

om asya śrībagalāmukhībrahmāstramantrakavacasya bhairava ṛṣiḥ,

virāṭ chandaḥ śrībagalāmukhī devatā, klīṃ bījam, aiṃ śaktiḥ, śrīṃ

kīlakaṃ, mama parasya ca manobhilāṣiteṣṭakāryasiddhaye viniyogaḥ

nyāsa

śirasi bhairava ṛṣaye namaḥ

mukhe virāṭa chandase namaḥ

hṛdi bagalāmukhīdevatāyai namaḥ

guhye klīṃ bījāya namaḥ

pādayo aiṃ śaktaye namaḥ

sarvāṃge śrīṃ kīlakāya namaḥ

om hrāṃ aṃguṣṭhābhyāṃ namaḥ

om hrīṃ tarjanībhyāṃ namaḥ

om hrūṃ madhyamābhyāṃ namaḥ

om hraiṃ anāmikābhyāṃ namaḥ

om hrauṃ kaniṣṭhikābhyāṃ namaḥ

om hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ

om hrāṃ hṛdayāya namaḥ

om hrīṃ śirase svāhā

om hrūṃ śikhāyai vaṣaṭ

om hraiṃ kavacāya huṃ

om hrauṃ netratrayāya vauṣaṭ

om hraḥ astrāya phaṭ

mantroddhāraḥ

om hrīṃ aiṃ śrīṃ klīṃ śrībagalānane mama ripūn nāśaya nāśaya

māmaiśvaryāṇi dehi dehi, śīghraṃ manovāñchitaṃ kāryaṃ sādhaya

sādhaya hrīṃ svāhā.

 

kavaca

śiro me pātu om hrīṃ aiṃ śrīṃ klīṃ pātu lalāṭakam

sambodhanapadaṃ pātu netre śrī bagalānane ।।1।।

śrutau mam ripuṃ pātu nāsikāṃ nāśayadvayam

pātu gaṇḍau sadā māmaiśvaryāṇyantaṃ tu mastakam ।।2।।

dehi dvandvaṃ sadā jihavāṃ pātu śīghraṃ vaco mama

kaṇṭhadeśaṃ manaḥ pātu vāñchitaṃ bāhumūlakam ।।3।।

kāryaṃ sādhayadvandvaṃ tu karau pātu sadā mama

māyāyuktā yathā svāhā hṛdayaṃ pātu sarvadā ।।4।।

aṣṭādhika-catvāriṃśa-daṇḍāḍhayā bagalāmukhī

rakṣāṃ karotu sarvatra gṛheraṇye sadā mama ।।5।।

brahmāstrākhyo manuḥ pātu sarvāṃge sarvasandhiṣu

mantrarājaḥ sadā rakṣāṃ karotu mama sarvadā ।।6।।

om hrīṃ pātu nābhideśaṃ kaṭiṃ me bagalā-avatu

mukhi-varṇadvayaṃ pātu ligaṃ me muṣka-yugmakam ।।7।।

jānunī sarva-duṣṭānāṃ pātu me varṇa-pañcakam

vācaṃ mukhaṃ tathā pādaṃ ṣaḍvarṇāḥ parameśvarī ।।8।।

jaṃghāyugme sadāpātu bagalā ripumohinī

stambhayeti padaṃ pṛṣṭhaṃ pātu varṇatraya mama ।।9।।

jihavā-varṇadvayaṃ pātu gulphau me kīlayeti ca

pādordhvaṃ sarvadā pātu buddhiṃ pādatale mama ।।10।।

vināśayapadaṃ pātu pādāṃgurlyonakhāni me

hrīṃ bījaṃ sarvadā pātu buddhindriyavacāṃsi me ।।11।।

sarvāgaṃ praṇavaḥ pātu svāhā romāṇi me-avatu

brāhmī pūrvadale pātu cāgneyyāṃ viṣṇuvallabhā ।।12।।

māheśī dakṣiṇe pātu cāmuṇḍā rākṣase-avatu

kaumārī paścime pātu vāyavye cāparājitā ।।13।।

vārāhī ca uttare pātu nārasiṃhī śive-avatu

ūrdhvaṃ pātu mahālakṣmīḥ pātāle śāradā-avatu ।।14।।

ityaṣṭau śaktayaḥ pāntu sāyudhāśca savāhanāḥ

rājadvāre mahādurge pātu māṃ gaṇanāyakaḥ ।।15।।

śmaśāne jalamadhye ca bhairavaśca sadā-avatu

dvibhujā raktavasanāḥ sarvābharaṇabhūṣitāḥ ।।16।।

yoginyaḥ sarvadā pāntu mahāraṇye sadā mama

phalaśruti

iti te kathitaṃ devi kavacaṃ paramādbhutam ।।17।।

śrīviśvavijayaṃ nāma kīrtiśrīvijayapradām

aputro labhate putraṃ dhīraṃ śūraṃ śatāyuṣam ।।18।।

nirdhano dhanamāpnoti kavacāsyāsya pāṭhataḥ

japitvā mantrarājaṃ tu dhyātvā śrī bagalāmukhīm ।।19।।

paṭhedidaṃ hi kavacaṃ niśāyāṃ niyamāt tu yaḥ

yad yat kāmayate kāmaṃ sādhyāsādhye mahītale ।।20।।

tat tat kāmamavāpnoti saptarātreṇa śaṃkari

guruṃ dhyātvā surāṃ pītvā rātro śaktisamanvitaḥ ।।21।।

kavacaṃ yaḥ paṭhed devi tasyāsādhyaṃ na kiñcana

yaṃ dhyātvā prajapenmantraṃ sahastraṃ kavacaṃ paṭhet ।।22।।

trirātreṇa vaśaṃ yāti mṛtyoḥ tannātra saṃśayaḥ

likhitvā pratimāṃ śatroḥ satālena haridrayā ।।23।।

likhitvā hṛdi tannāma taṃ dhyātvā prajapen manum

ekaviṃśadadinaṃ yāvat pratyahaṃ ca sahastrakam ।।24।।

japatvā paṭhet tu kavacaṃ caturviṃśativārakam

saṃstambhaṃ jāyate śatrornātra kāryā vicāraṇ ।।25।।

vivāde vijayaṃ tasya saṃgrāme jayamāpnuyāt

śmaśāne ca bhayaṃ nāsti kavacasya prabhāvataḥ ।।26।।

navanītaṃ cābhimantraya strīṇāṃ dadyānmaheśrvari

vandhyāyāṃ jāyate putro vidyābalasamanvitaḥ ।।27।।

śmaśānāṃgāramādāya bhaume rātrau śanāvatha

pādodakena spṛṣṭvā ca likhet lohaśalākayā ।।28।।

bhūmau śatroḥ svarupaṃ ca hṛdi nāma samālikhet

hastaṃ taddhṛdaye datvā kavacaṃ tithivārakam ।।29।।

dhyātvā japen mantrarājaṃ navarātraṃ prayatnataḥ

mriyate jvaradāhena daśameṃhani na saṃśayaḥ ।।30।।

bhūrjapatreṣvidaṃ stotramaṣṭagandhena saṃlikhet

dhārayed dakṣiṇe bāhau nārī vāmabhuje tathā ।।31।।

saṃgrāme jayamapnoti nārī putravatī bhavet

sampūjya kavacaṃ nityaṃ pūjāyāḥ phalamālabhet ।।32।।

brahmāstrādīni śastrāṇi naiva kṛntanti taṃ janam

vṛhaspatisamo vāpi vibhave dhanadopamaḥ ।।33।।

kāmatulyaśca nārīṇāṃ śatrūṇāṃ ca yamopamaḥ

kavitālaharī tasya bhaved gaṃgāpravāhavat ।।34।।

gadyapadyamayī vāṇī bhaved devī prasādataḥ

ekādaśaśataṃ yāvat puraścaraṇamucyate ।।35।।

puraścaryāvihīnaṃ tu na cedaṃ phaladāyakam

na deyaṃ paraśiṣyebhyo duṣṭebhyaśca viśeṣataḥ ।।36।।

deyaṃ śiṣyāya bhaktāya pañcatvaṃ cānyathā-aapnuyāt

idaṃ kavacamajñātvā bhajed yo bagalāmukhīm ।।37।।

śatakoṭiṃ japitvā tu tasya siddhirna jāyate

dārāḍhayo manujoasya lakṣajapataḥ prāpnoti siddhiṃ parāṃ ।।38।।

vidyāṃ śrīvijayaṃ tathā suniyataṃ dhīraṃ ca vīraṃ varam

brahmāstrākhyamanuṃ vilikhya nitarāṃ bhūrje-aṣṭagandhena vai ।।39।।

dhṛtvā rājapuraṃ vrajanti khalu te dāsoasti teṣāṃ nṛpaḥ

iti śrīviśvasāroddhāratantre pārvatīśvarasaṃvāde

bagalāmukhī kavacam sampūrṇam

 


 

Bagalamukhi Mantra

 

ॐ ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा ।

 

Om̐ hlīṃ bagalāmukhi sarvaduṣṭānāṃ vācaṃ mukhaṃ padaṃ stambhaya jihvāṃ kīlaya buddhiṃ vināśaya hrīṃ Om̐ svāhā |

 

 

Mata Bagalamukhi Mantra for Sarva Karya Siddhi

 

ॐ ह्रीं ऎं क्लीं श्री बगलानने मम रिपून नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवान्छितं साधय साधय ह्रीं स्वाहा ।

 

Om̐ hrīṃ aiṃ klīṃ śrī bagalānane mama ripūna nāśaya nāśaya mamaiśvaryāṇi dehi dehi śīghraṃ manovānchitaṃ sādhaya sādhaya hrīṃ svāhā |

 

 

Maa Bagalamukhi Gayatri Mantra

 

ॐ बगलामुख्यै च विद्महे स्तम्भिन्यै च धीमहि तन्नो बागला प्रचोदयात्

 

Om̐ bagalāmukhyai ca vidmahe stambhinyai ca dhīmahi tanno bāgalā pracodayāt |

 

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy