Durga Chalisa

Hindi text

Translittered text (IAST)

 

श्री   दुर्गा   चालीसा

 

śrī   durgā   cālīsā

नमो नमो दुर्गे सुख करनी

नमो नमो अम्बे दुःख हरनी

 

namo namo durge sukha karanī

namo namo ambe duḥkha haranī

 

निराकार है ज्योति तुम्हारी

तिहूं लोक फैली उजियारी

 

nirākāra hai jyoti tumhārī

tihūṃ loka phailī ujiyārī

 

शशि ललाट मुख महाविशाला

नेत्र लाल भृकुटी विकराला

 

śaśi lalāṭa mukha mahāviśālā

netra lāla bhṛkuṭī vikarālā

 

रूप मातु को अधिक सुहावे

दरश करत जन अति सुख पावे

 

rūpa mātu ko adhika suhāve

daraśa karata jana ati sukha pāve

 

तुम संसार शक्ति लै कीना

पालन हेतु अन्न धन दीना

 

tuma saṃsāra śakti lai kīnā

pālana hetu anna dhana dīnā

 

अन्नपूर्णा हुई जग पाला

तुम ही आदि सुन्दरी बाला

 

annapūrṇā huī jaga pālā

tuma hī ādi sundarī bālā

 

प्रलयकाल सब नाशन हारी

तुम गौरी शिव शंकर प्यारी

 

pralayakāla saba nāśana hārī

tuma gaurī śiva śaṃkara pyārī

 

शिव योगी तुम्हरे गुण गावें

ब्रह्मा विष्णु तुम्हें नित ध्यावें

 

śiva yogī tumhare guṇa gāveṃ

brahmā viṣṇu tumheṃ nita dhyāveṃ

 

रुप सरस्वती को तुम धारा

दे सुबुद्धि ॠषि मुनिन उबारा

 

rupa sarasvatī ko tuma dhārā

de subuddhi ṝṣi munina ubārā

 

धरा रूप नरसिंह को अम्बा

प्रकट भई फाडकर खम्बा

 

dharā rūpa narasiṃha ko ambā

prakaṭa bhī phāḍakara khambā

 

रक्षा करि प्रह्लाद बचायो

हिरण्याक्ष को स्वर्ग पठायो

 

rakṣā kari prahlāda bacāyo

hiraṇyākṣa ko svarga paṭhāyo

 

लक्ष्मी रूप धरो जग माहीं

श्री नारायण अंग समाहीं

 

lakṣmī rūpa dharo jaga māhīṃ

śrī nārāyaṇa aṃga samāhīṃ

 

क्षीरसिन्धु में करत विलासा

दयासिन्धु दीजै मन आसा

 

kṣīrasindhu meṃ karata vilāsā

dayāsindhu dījai mana āsā

 

हिंगलाज में तुम्हीं भवानी

महिमा अमित जात बखानी

 

hiṃgalāja meṃ tumhīṃ bhavānī

mahimā amita na jāta bakhānī

 

मातंगी धूमावति माता

भुवनेश्वरि बगला सुखदाता

 

mātaṃgī dhūmāvati mātā

bhuvaneśvari bagalā sukhadātā

 

श्री भैरव तारा जग तारिणि

छिन्न भाल भव दुःख निवारिणि

 

śrī bhairava tārā jaga tāriṇi

chinna bhāla bhava duḥkha nivāriṇi

 

केहरि वाहन सोह भवानी

लांगुर वीर चलत अगवानी

 

kehari vāhana soha bhavānī

lāṃgura vīra calata agavānī

 

कर में खप्पर खड्ग विराजे

जाको देख काल डर भागे

 

kara meṃ khappara khaḍga virāje

jāko dekha kāla ḍara bhāge

 

सोहे अस्त्र और त्रिशूला

जाते उठत शत्रु हिय शुला

 

sohe astra aura triśūlā

jāte uṭhata śatru hiya śulā

 

नगरकोट में तुम्हीं विराजत

तिहूं लोक में डंका बाजत

 

nagarakoṭa meṃ tumhīṃ virājata

tihūṃ loka meṃ ḍaṃkā bājata

 

शुंभ निशुंभ दानव तुम मारे

रक्तबीज शंखन संहारे

 

śuṃbha niśuṃbha dānava tuma māre

raktabīja śaṃkhana saṃhāre

 

महिषासुर नृप अति अभिमानी

जेहि अघ भार मही अकुलानी

 

mahiṣāsura nṛpa ati abhimānī

jehi agha bhāra mahī akulānī

 

रूप कराल कालिका धारा

सैन्य सहित तुम तिहि संहारा

 

rūpa karāla kālikā dhārā

sainya sahita tuma tihi saṃhārā

 

परी गाढं संतन पर जब जब

भई सहाय मातु तुम तब तब

 

parī gāḍhaṃ saṃtana para jaba jaba

bhī sahāya mātu tuma taba taba

 

अमरपूरी अरू बासव लोका

तब महिमा रहें अशोका

 

amarapūrī arū bāsava lokā

taba mahimā raheṃ aśokā

 

ज्वाला में है ज्योति तुम्हारी

तुम्हें सदा पूजें नर नारी

 

jvālā meṃ hai jyoti tumhārī

tumheṃ sadā pūjeṃ nara nārī

 

प्रेम भक्ति से जो यश गावे

दुःख दारिद्र निकट नहिं आवे

 

prema bhakti se jo yaśa gāve

duḥkha dāridra nikaṭa nahiṃ āve

 

ध्यावे तुम्हें जो नर मन लाई

जन्म मरण ताको छुटि जाई

 

dhyāve tumheṃ jo nara mana lāī

janma maraṇa tāko chuṭi jāī

 

जोगी सुर मुनि कहत पुकारी

योग हो बिन शक्ति तुम्हरी

 

jogī sura muni kahata pukārī

yoga na ho bina śakti tumharī

 

शंकर आचारज तप कीनो

काम अरु क्रोध जीति सब लीनो

 

śaṃkara ācāraja tapa kīno

kāma aru krodha jīti saba līno

 

निशिदिन ध्यान धरो शंकर को

काहु काल नहीं सुमिरो तुमको

 

niśidina dhyāna dharo śaṃkara ko

kāhu kāla nahīṃ sumiro tumako

 

शक्ति रूप को मरम पायो

शक्ति गई तब मन पछतायो

 

śakti rūpa ko marama na pāyo

śakti gī taba mana pachatāyo

 

शरणागत हुई कीर्ति बखानी

जय जय जय जगदंब भवानी

 

śaraṇāgata huī kīrti bakhānī

jaya jaya jaya jagadaṃba bhavānī

 

भई प्रसन्न आदि जगदम्बा

दई शक्ति नहिं कीन विलंबा

 

bhī prasanna ādi jagadambā

dī śakti nahiṃ kīna vilaṃbā

 

मोको मातु कष्ट अति घेरो

तुम बिन कौन हरै दुःख मेरो

 

moko mātu kaṣṭa ati ghero

tuma bina kauna harai duḥkha mero

 

आशा तृष्णा निपट सतावें

मोह मदादिक सब विनशावें

 

āśā tṛṣṇā nipaṭa satāveṃ

moha madādika saba vinaśāveṃ

 

शत्रु नाश कीजै महारानी

सुमिरौं इकचित तुम्हें भवानी

 

śatru nāśa kījai mahārānī

sumirauṃ ikacita tumheṃ bhavānī

 

करो कृपा हे मातु दयाला

ॠद्धि सिद्धि दे करहु निहाला

 

karo kṛpā he mātu dayālā

ṝddhi siddhi de karahu nihālā

 

जब लगि जिऊं दया फल पाऊं

तुम्हरो यश मैं सदा सुनाऊं

 

jaba lagi jiūṃ dayā phala pāūṃ

tumharo yaśa maiṃ sadā sunāūṃ

 

दुर्गा चालीसा जो नित गावै

सब सुख भोग परम पद पावै

 

durgā cālīsā jo nita gāvai

saba sukha bhoga parama pada pāvai

 

देवीदास शरण निज जानी

करहु कृपा जगदम्ब भवानी

 

devīdāsa śaraṇa nija jānī

karahu kṛpā jagadamba bhavānī

 

 

Traduzione   -   Translation   -   PDF

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy