Sri Bagalamukhi Panjar Stotram

 

 

 

विनियोगः

अस्य श्रीमद् बगलामुखी पीताम्बरा पञ्जररूप स्तोत्र मन्त्रस्य भगवान नारद ॠषिः,

अनुष्टुप छन्दः, जगद्वश्यकरी श्री पीताम्बरा बगलामुखी देवता,

ह्ल्रीं बीजं, स्वाहा शक्तिः, क्लीं कीलकं मम परसैन्य मन्त्र-तन्त्र-यन्त्रदि कृत्य क्षयार्थं श्री पीताम्बरा बगलामुखी देवता प्रीत्यर्थे च जपे विनियोगः।

 

ॠष्यादि-न्यास

भगवान नारद ॠषये नमः शिरसि।

अनुष्टुप छन्दसे नमः मुखे।

जगद्वश्यकरी श्री पीताम्बरा बगलामुखी देवतायै नमः हृदये।

ह्ल्रीं बीजाय नमः दक्षिणस्तने।

स्वाहा शक्तिये नमः वामस्तने।

क्लीं कीलकाय नमः नाभौ।

 

करन्यास

ह्ल्रां अंगुष्ठाभ्यां नमः।

ह्ल्रीं तर्जनीभ्यां स्वाहा।

ह्ल्रूं मध्यमाभ्यां वषट्।

ह्ल्रैं अनामिकाभ्यां हुं।

ह्ल्रौं कनिष्ठिकाभ्यां वौषट्।

ह्ल्रंः करतलकरपृष्ठाभ्यां फट्।

 

 

अंगन्यास

ह्ल्रां हृदयाय नमः।

ह्ल्रीं शिरसे स्वाहा।

ह्ल्रूं शिखायै वषट्।

ह्ल्रैं कवचाय हुं।

हल्रौं नेत्र-त्रयाय वौषट्।

ह्ल्रंः अस्त्रय फट्।

 

व्यापक न्यास

ह्ल्रीं अंगुष्ठाभ्यां नमः।

बगलामुखि तर्जनीभ्यां स्वाहा।

सर्व दुष्टानां मध्यमाभ्यां वषट्।

वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुं।

जिह्नां कीलय कनिष्ठिकाभ्यां वौषट्।

बुद्धिं विनाशय ह्ल्रीं ॐ स्वाहा करतल कर पृष्ठाभ्यां फट्।

 

Similarly, do the anganyasa with the original mantra (Mul Mantra) -

 

ह्ल्रीं हृदयाय नमः।

बगलामुखि शिरसे स्वाहा।

सर्वदुष्टानां शिखायै वषट्।

वाचं मुखं पदं स्तम्भय कवचाय हुं।

जिह्नां कीलय नेत्र-त्रयाय वौषट्।

बुद्धिं विनाशय ह्ल्रीं ॐ स्वाहा, अस्त्रय फट्।

 

ध्यान

मध्ये सुधाब्धि-मणि-मण्डप-रत्नवेद्यां,

सिंहासनों परिगतां परिपीतवर्णाम्।

पीताम्बराभरण-माल्य-विभूषितांगी,

देवीं स्मरामि धृत-मुद्गर-वैरि-जिह्नां।

 

After this, mentally worship –

 

श्री पीताम्बरायै नमः लं पृथिव्यात्मकं गन्धं परिकल्पयामि।

श्री पीताम्बरायै नमः हं आकाशात्मकं पुष्पं परिकल्पयामि।

श्री पीताम्बरायै नमः यं वायव्यात्मकं धूपं परिकल्पयामि।

श्री पीताम्बरायै नमः रं अग्निआत्मकं दिपं परिकल्पयामि।

श्री पीताम्बरायै नमः वं अमृतात्मकं नैवेद्यं परिकल्पयामि।

श्री पीताम्बरायै नमः सं सर्वात्मकं तम्बुलडि परिकल्पयामि।

 

 

पञ्जर स्तोत्र

 

पञ्जरं तत्प्रवक्ष्यामि देव्याः पापप्रणाशनम्।

यं प्रविश्य न बाधन्ते बाणैरपि नराः क्वचित ॥१॥

 

ऐं ह्लीं श्रीं श्रीमत् पीताम्बरा देवी, बगला बुद्धि-वर्द्धिनी।

पातु मामनिशं साक्षात्, सहस्रार्क-समद्युति ॥२॥

 

ऐं ह्लीं श्रीं शिखादि-पाद-पर्यन्तं, वज्र-पञ्जर-धारिणी।

ब्रह्मास्त्र-संज्ञा या देवी, पीताम्बरा-विभूषिता ॥३॥

 

ऐं ह्लीं श्रीं श्री बगला “यवत्वत्र, चोधर्व-भागं महेश्वरी।

कामांकुशाकला पातु, बगला शास्त्र बोधिनी ॥४॥

 

ऐं ह्लीं श्रीं पीताम्बरा सहस्राक्षा ललाटं कामितार्थदा।

पातु मां बगला नित्यं, पीताम्बर सुधारिणी ॥५॥

 

ऐं ह्लीं श्रीं कर्णयोश्चैव युग-पदति-रत्न प्रपूजिता।

पातु मां बगला देवी, नासिकां मे गुणाकर ॥६॥

 

ऐं ह्लीं श्रीं पीत-पुष्पैः पीत-वस्त्रैः, पूजिता वेददायिनी।

पातु मां बगला नित्यं, ब्रह्म-विष्णवादि-सेविता ॥७॥

 

ऐं ह्लीं श्रीं पीताम्बरा प्रसन्नास्या, नेत्रयोर्युग-पद्-भ्रुवौ।

पातु मां बगला नित्यं, बलदा पीत-वस्त्र-धृक् ॥८॥

 

ऐं ह्लीं श्रीं अधरोष्ठौ तथा दन्तान्, जिह्नां च मुखगां मम।

पातु मां बगला देवी, पीताम्बर सुधारिणी ॥९॥

 

ऐं ह्लीं श्रीं गले हस्ते तथा वाह्नोः, युग-पद्-बुद्धिदा-सताम्।

पातु मां बगला देवी, दिव्य-स्रगनुलेपना ॥१०॥

 

ऐं ह्लीं श्रीं हृदये च स्तनौ नाभौ, करावपि कृशोदरी।

पातु मां बगला नित्यं, पीत-वस्त्र घनावृता ॥११॥

 

जघ्घायां च तथा चोर्वोः गुल्फयोश्चाति-वेगिनी।

अनुक्तमपि यत् स्थानं, त्वक्-केश-नख-लोमकम् ॥१२॥

 

असृघ् मांस तथाऽस्थीनी, सन्धयश्चापि मे परा।

ताः सर्वाः बगला देवी, रक्षेन्मे च मनोहरा ॥१३॥

 

इत्येतद् वरदं गोप्यं कलावपि विशेषतः

पञ्जरं बगला देव्याः घोर दारिद्र्य नाशनम्।

पञ्जरं यः पठेत् भक्त्या स विघ्नैर्नाभिभूतये ॥१४॥

 

अव्याहत गतिश्चास्य ब्रह्मविष्णवादि सत्पुरे।

स्वर्गे मर्त्ये च पाताले नाऽरयस्तं कदाचन ॥१५॥

 

न बाधन्ते नरव्याघ्र पञ्जरस्थं कदाचन।

अतो भक्तैः कौलिकैश्च स्वरक्षार्थं सदैव हि ॥१६॥

 

पठनीयं प्रयत्नेन सर्वानर्थ विनाशनम्।

महा दारिद्र्य शमनं सर्वमांगल्यवर्धनम् ॥१७॥

 

विद्या विनय सत्सौख्यं महासिद्धिकरं परम्।

इदं ब्रह्मास्त्रविद्यायाः पञ्जरं साधु गोपितम् ॥१८॥

 

पठेत् स्मरेत् ध्यानसंस्थः स जयेन्मरणं नरः।

यः पञ्जरं प्रविश्यैव मन्त्रं जपति वै भुवि ॥१९॥

 

कौलिकोऽकौलिको वापि व्यासवद् विचरेद् भुवि।

चन्द्रसूर्य समोभूत्वा वसेत् कल्पायुतं दिवि ॥२०॥

 

श्री सूत उवाच

इति कथितमशेषं श्रेयसामादिबीजम्।

भवशत दुरितघ्नं ध्वस्तमोहान्धकारकम्।

स्मरणमतिशयेन प्राप्तिरेवात्र मर्त्यः।

यदि विशति सदा वै पञ्जरं पण्डितः स्यात् ॥२१॥

 

॥ इति परम रहस्याति रहस्ये पीताम्बरा पञ्जर-स्तोत्रम् ॥

 

 

पञ्जरन्यासस्तोत्रम्

 

अथ पञ्जरन्यासस्तोत्रम्

बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी।

पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैर्ट्टते ॥१॥

 

जिह्नाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्।

वायव्ये च मदोन्मत्ता कौबेर्यां च त्रिशूलिनी ॥२॥

 

ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम।

संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ॥३॥

 

ऊर्ध्वं रक्षेन्महादेवी जिह्नास्तम्भनकारिणी।

एवं दश दिशो रक्षेद् बगला सर्वसिद्धिदा ॥४॥

 

एवं न्यासविधिं कृत्वा यत् किञ्चिज्जपमाचरेत्।

तस्याः संस्मरणादेव शत्रूणां स्तम्भनं भवेत् ॥५॥

 

 

 

viniyogaḥ

Om̐ asya śrīmad bagalāmukhī pītāmbarā pañjararūpa stotra mantrasya bhagavāna nārada ṭṭaṣiḥ,

anuṣṭupa chandaḥ, jagadvaśyakarī śrī pītāmbarā bagalāmukhī devatā,

hlrīṃ bījaṃ, svāhā śaktiḥ, klīṃ kīlakaṃ mama parasainya mantra-tantra-yantradi kṛtya kṣayārthaṃ śrī pītāmbarā bagalāmukhī devatā prītyarthe ca jape viniyogaḥ|

 

ṝṣyādi-nyāsa

bhagavāna nārada ṝṣaye namaḥ śirasi|

anuṣṭupa chandase namaḥ mukhe|

jagadvaśyakarī śrī pītāmbarā bagalāmukhī devatāyai namaḥ hṛdaye|

hlrīṃ bījāya namaḥ dakṣiṇastane|

svāhā śaktiye namaḥ vāmastane|

klīṃ kīlakāya namaḥ nābhau|

 

karanyāsa

hlrāṃ aṃguṣṭhābhyāṃ namaḥ|

hlrīṃ tarjanībhyāṃ svāhā|

hlrūṃ madhyamābhyāṃ vaṣaṭ|

hlraiṃ anāmikābhyāṃ huṃ|

hlrauṃ kaniṣṭhikābhyāṃ vauṣaṭ|

hlraṃḥ karatalakarapṛṣṭhābhyāṃ phaṭ|

 

 

aṃganyāsa

hlrāṃ hṛdayāya namaḥ|

hlrīṃ śirase svāhā|

hlrūṃ śikhāyai vaṣaṭ|

hlraiṃ kavacāya huṃ|

halrauṃ netra-trayāya vauṣaṭ|

hlraṃḥ astraya phaṭ|

 

vyāpaka nyāsa

Om̐ hlrīṃ aṃguṣṭhābhyāṃ namaḥ|

Om̐ bagalāmukhi tarjanībhyāṃ svāhā|

Om̐ sarva duṣṭānāṃ madhyamābhyāṃ vaṣaṭ|

Om̐ vācaṃ mukhaṃ padaṃ stambhaya anāmikābhyāṃ huṃ|

Om̐ jihnāṃ kīlaya kaniṣṭhikābhyāṃ vauṣaṭ|

Om̐ buddhiṃ vināśaya hlrīṃ Om̐ svāhā karatala kara pṛṣṭhābhyāṃ phaṭ|

 

Similarly, do the anganyasa with the original mantra (Mul Mantra) -

 

Om̐ hlrīṃ hṛdayāya namaḥ|

Om̐ bagalāmukhi śirase svāhā|

Om̐ sarvaduṣṭānāṃ śikhāyai vaṣaṭ|

Om̐ vācaṃ mukhaṃ padaṃ stambhaya kavacāya huṃ|

Om̐ jihnāṃ kīlaya netra-trayāya vauṣaṭ|

Om̐ buddhiṃ vināśaya hlrīṃ Om̐ svāhā, astraya phaṭ|

 

dhyāna

madhye sudhābdhi-maṇi-maṇḍapa-ratnavedyāṃ,

siṃhāsanoṃ parigatāṃ paripītavarṇām|

pītāmbarābharaṇa-mālya-vibhūṣitāṃgī,

devīṃ smarāmi dhṛta-mudgara-vairi-jihnāṃ|

 

After this, mentally worship –

 

śrī pītāmbarāyai namaḥ laṃ pṛthivyātmakaṃ gandhaṃ parikalpayāmi|

śrī pītāmbarāyai namaḥ haṃ ākāśātmakaṃ puṣpaṃ parikalpayāmi|

śrī pītāmbarāyai namaḥ yaṃ vāyavyātmakaṃ dhūpaṃ parikalpayāmi|

śrī pītāmbarāyai namaḥ raṃ agniātmakaṃ dipaṃ parikalpayāmi|

śrī pītāmbarāyai namaḥ vaṃ amṛtātmakaṃ naivedyaṃ parikalpayāmi|

śrī pītāmbarāyai namaḥ saṃ sarvātmakaṃ tambulaḍi parikalpayāmi|

 

pañjara stotra

 

pañjaraṃ tatpravakṣyāmi devyāḥ pāpapraṇāśanam|

yaṃ praviśya na bādhante bāṇairapi narāḥ kvacita ||1||

 

Om̐ aiṃ hlīṃ śrīṃ śrīmat pītāmbarā devī, bagalā buddhi-varddhinī|

pātu māmaniśaṃ sākṣāt, sahasrārka-samadyuti ||2||

 

Om̐ aiṃ hlīṃ śrīṃ śikhādi-pāda-paryantaṃ, vajra-pañjara-dhāriṇī|

brahmāstra-saṃjñā yā devī, pītāmbarā-vibhūṣitā ||3||

 

Om̐ aiṃ hlīṃ śrīṃ śrī bagalā “yavatvatra, codharva-bhāgaṃ maheśvarī|

kāmāṃkuśākalā pātu, bagalā śāstra bodhinī ||4||

 

Om̐ aiṃ hlīṃ śrīṃ pītāmbarā sahasrākṣā lalāṭaṃ kāmitārthadā|

pātu māṃ bagalā nityaṃ, pītāmbara sudhāriṇī ||5||

 

Om̐ aiṃ hlīṃ śrīṃ karṇayoścaiva yuga-padati-ratna prapūjitā|

pātu māṃ bagalā devī, nāsikāṃ me guṇākara ||6||

 

Om̐ aiṃ hlīṃ śrīṃ pīta-puṣpaiḥ pīta-vastraiḥ, pūjitā vedadāyinī|

pātu māṃ bagalā nityaṃ, brahma-viṣṇavādi-sevitā ||7||

 

Om̐ aiṃ hlīṃ śrīṃ pītāmbarā prasannāsyā, netrayoryuga-pad-bhruvau|

pātu māṃ bagalā nityaṃ, baladā pīta-vastra-dhṛk ||8||

 

Om̐ aiṃ hlīṃ śrīṃ adharoṣṭhau tathā dantān, jihnāṃ ca mukhagāṃ mama|

pātu māṃ bagalā devī, pītāmbara sudhāriṇī ||9||

 

Om̐ aiṃ hlīṃ śrīṃ gale haste tathā vāhnoḥ, yuga-pad-buddhidā-satām|

pātu māṃ bagalā devī, divya-sraganulepanā ||10||

 

Om̐ aiṃ hlīṃ śrīṃ hṛdaye ca stanau nābhau, karāvapi kṛśodarī|

pātu māṃ bagalā nityaṃ, pīta-vastra ghanāvṛtā ||11||

 

jaghghāyāṃ ca tathā corvoḥ gulphayoścāti-veginī|

anuktamapi yat sthānaṃ, tvak-keśa-nakha-lomakam ||12||

 

asṛgh māṃsa tathā'sthīnī, sandhayaścāpi me parā|

tāḥ sarvāḥ bagalā devī, rakṣenme ca manoharā ||13||

 

ityetad varadaṃ gopyaṃ kalāvapi viśeṣataḥ

pañjaraṃ bagalā devyāḥ ghora dāridrya nāśanam|

pañjaraṃ yaḥ paṭhet bhaktyā sa vighnairnābhibhūtaye ||14||

 

avyāhata gatiścāsya brahmaviṣṇavādi satpure|

svarge martye ca pātāle nā’rayastaṃ kadācana ||15||

 

na bādhante naravyāghra pañjarasthaṃ kadācana|

ato bhaktaiḥ kaulikaiśca svarakṣārthaṃ sadaiva hi ||16||

 

paṭhanīyaṃ prayatnena sarvānartha vināśanam|

mahā dāridrya śamanaṃ sarvamāṃgalyavardhanam ||17||

 

vidyā vinaya satsaukhyaṃ mahāsiddhikaraṃ param|

idaṃ brahmāstravidyāyāḥ pañjaraṃ sādhu gopitam ||18||

 

paṭhet smaret dhyānasaṃsthaḥ sa jayenmaraṇaṃ naraḥ|

yaḥ pañjaraṃ praviśyaiva mantraṃ japati vai bhuvi ||19||

 

kauliko'kauliko vāpi vyāsavad vicared bhuvi|

candrasūrya samobhūtvā vaset kalpāyutaṃ divi ||20||

 

śrī sūta uvāca

iti kathitamaśeṣaṃ śreyasāmādibījam|

bhavaśata duritaghnaṃ dhvastamohāndhakārakam|

smaraṇamatiśayena prāptirevātra martyaḥ|

yadi viśati sadā vai pañjaraṃ paṇḍitaḥ syāt ||21||

 

|| iti parama rahasyāti rahasye pītāmbarā pañjara-stotram ||

 

 

pañjaranyāsastotram

 

atha pañjaranyāsastotram

bagalā pūrvato rakṣed āgneyyāṃ ca gadādharī|

pītāmbarā dakṣiṇe ca stambhinī caiva nairṭṭate ||1||

 

jihnākīlinyato rakṣet paścime sarvadā hi mām|

vāyavye ca madonmattā kauberyāṃ ca triśūlinī ||2||

 

brahmāstradevatā pātu aiśānyāṃ satataṃ mama|

saṃrakṣen māṃ tu satataṃ pātāle stabdhamātṛkā ||3||

 

ūrdhvaṃ rakṣenmahādevī jihnāstambhanakāriṇī|

evaṃ daśa diśo rakṣed bagalā sarvasiddhidā ||4||

 

evaṃ nyāsavidhiṃ kṛtvā yat kiñcijjapamācaret|

tasyāḥ saṃsmaraṇādeva śatrūṇāṃ stambhanaṃ bhavet ||5||

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy