Bhairavi Kavacham

 

 

 

भैरवीकवचम्

 

श्रीगणेशाय नमः ।

श्रीदेव्युवाच ।

भैरव्याः सकला विद्याः श्रुताश्चाधिगता मया ।

साम्प्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ॥१॥

 

त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारणम् ।

त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति ॥२॥

 

ईश्वर उवाच ।

श्रुणु पार्वति वक्ष्यामि सुन्दरि प्राणवल्लभे ।

त्रैलोक्यविजयं नाम शस्त्रास्त्रविनिवारकम् ॥३॥

 

पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत् ।

जघान सकलान्दैत्यान् यधृत्वा मधुसूदनः ॥४॥

 

ब्रह्मा सृष्टिं वितनुते यधृत्वाभीष्टदायकम् ।

धनाधिपः कुबेरोऽपि वासवस्त्रिदशेश्वरः ॥५॥

 

यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।

न देयं परशिष्येभ्योऽसाधकेभ्यः कदाचन ॥६॥

 

पुत्रेभ्यः किमथान्येभ्यो दद्याच्चेन्मृत्युमाप्नुयात् ।

ऋषिस्तु कवचस्यास्य दक्षिणामूर्तिरेव च ॥७॥

 

विराट् छन्दो जगद्धात्री देवता बालभैरवी ।

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥८॥

 

अधरो बिन्दुमानाद्यः कामः शक्तिशशीयुतः ।

भृगुर्मनुस्वरयुतः सर्गो बीजत्रयात्मकः ॥९॥

 

बालैषा मे शिरः पातु बिन्दुनादयुतापि सा ।

भालं पातु कुमारीशा सर्गहीना कुमारिका ॥१०॥

 

दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु ।

कामबीजं सदा पातु घ्राणयुग्मं परावतु ॥११॥

 

सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा ।

हस्रैं कण्ठं हसकलरी स्कन्धौ पातु हस्रौ भुजौ ॥१२॥

 

पञ्चमी भैरवी पातु करौ हसैं सदावतु ।

हृदयं हसकलीं वक्षः पातु हसौ स्तनौ मम ॥ १३॥

 

पातु सा भैरवी देवी चैतन्यरूपिणी मम ।

हस्रैं पातु सदा पार्श्वयुग्मं हसकलरीं सदा ॥१४॥

 

कुक्षिं पातु हसौर्मध्ये भैरवी भुवि दुर्लभा ।

ऐंईंओंवं मध्यदेशं बीजविद्या सदावतु ॥१५॥

 

हस्रैं पृष्ठं सदा पातु नाभिं हसकलह्रीं सदा ।

पातु हसौं करौ पातु षट्कूटा भैरवी मम ॥१६॥

 

सहस्रैं सक्थिनी पातु सहसकलरीं सदावतु ।

गुह्यदेशं हस्रौ पातु जनुनी भैरवी मम ॥१७॥

 

सम्पत्प्रदा सदा पातु हैं जङ्घे हसक्लीं पदौ ।

पातु हंसौः सर्वदेहं भैरवी सर्वदावतु ॥१८॥

 

हसैं मामवतु प्राच्यां हरक्लीं पावकेऽवतु ।

हसौं मे दक्षिणे पातु भैरवी चक्रसंस्थिता ॥१९॥

 

ह्रीं क्लीं ल्वें मां सदा पातु निऋत्यां चक्रभैरवी ।

क्रीं क्रीं क्रीं पातु वायव्ये हूँ हूँ पातु सदोत्तरे ॥२०॥

 

ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकावतु ।

ऊर्ध्वं प्रागुक्तबीजानि रक्षन्तु मामधःस्थले ॥२१॥

 

दिग्विदिक्षु स्वाहा पातु कालिका खड्गधारिणी ।

ॐ ह्रीं स्त्रीं हूँ फट् सा तारा सर्वत्र मां सदावतु ॥२२॥

 

सङ्ग्रामे कानने दुर्गे तोये तरङ्गदुस्तरे ।

खड्गकर्त्रिधरा सोग्रा सदा मां परिरक्षतु ॥२३॥

 

इति ते कथितं देवि सारात्सारतरं महत् ।

त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥२४॥

 

यः पठेत्प्रयतो भूत्वा पूजायाः फलमाप्नुयात् ।

स्पर्धामूद्धूय भवने लक्ष्मीर्वाणी वसेत्ततः ॥२५॥

 

यः शत्रुभीतो रणकातरो वा भीतो वने वा सलिलालये वा ।

वादे सभायां प्रतिवादिनो वा रक्षःप्रकोपाद् ग्रहसकुलाद्वा ॥२६॥

 

प्रचण्डदण्डाक्षमनाच्च भीतो गुरोः प्रकोपादपि कृच्छ्रसाध्यात् ।

अभ्यर्च्य देवीं प्रपठेत्रिसन्ध्यं स स्यान्महेशप्रतिमो जयी च ॥२७॥

 

त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम् ।

विलिख्य भूर्जगुटिकां स्वर्णस्थां धारयेद्यदि ॥२८॥

 

कण्ठे वा दक्षिणे बाहौ त्रैलोक्यविजयी भवेत् ।

तद्गात्रं प्राप्य शस्त्राणि भवन्ति कुसुमानि च ॥२९॥

 

लक्ष्मीः सरस्वती तस्य निवसेद्भवने मुखे ।

एतत्कवचमज्ञात्वा यो जपेद्भैरवीं पराम् ।

बालां वा प्रजपेद्विद्वान्दरिद्रो मृत्युमाप्नुयात् ॥३०॥

 

॥ इति श्रीरुद्रयामले देवीश्वरसंवादे त्रैलोक्यविजयं नाम

भैरवी कवचं समाप्तम् ॥

 

 

bhairavīkavacam

 

śrīgaṇeśāya namaḥ |

śrīdevyuvāca |

bhairavyāḥ sakalā vidyāḥ śrutāścādhigatā mayā |

sāmprataṃ śrotumicchāmi kavacaṃ yatpuroditam ||1||

 

trailokyavijayaṃ nāma śastrāstravinivāraṇam |

tvattaḥ parataro nātha kaḥ kṛpāṃ kartumarhati ||2||

 

īśvara uvāca |

śruṇu pārvati vakṣyāmi sundari prāṇavallabhe |

trailokyavijayaṃ nāma śastrāstravinivārakam ||3||

 

paṭhitvā dhārayitvedaṃ trailokyavijayī bhavet |

jaghāna sakalāndaityān yadhṛtvā madhusūdanaḥ ||4||

 

brahmā sṛṣṭiṃ vitanute yadhṛtvābhīṣṭadāyakam |

dhanādhipaḥ kubero'pi vāsavastridaśeśvaraḥ ||5||

 

yasya prasādādīśo'haṃ trailokyavijayī vibhuḥ |

na deyaṃ paraśiṣyebhyo'sādhakebhyaḥ kadācana ||6||

 

putrebhyaḥ kimathānyebhyo dadyāccenmṛtyumāpnuyāt |

ṛṣistu kavacasyāsya dakṣiṇāmūrtireva ca ||7||

 

virāṭ chando jagaddhātrī devatā bālabhairavī |

dharmārthakāmamokṣeṣu viniyogaḥ prakīrtitaḥ ||8||

 

adharo bindumānādyaḥ kāmaḥ śaktiśaśīyutaḥ |

bhṛgurmanusvarayutaḥ sargo bījatrayātmakaḥ ||9||

 

bālaiṣā me śiraḥ pātu bindunādayutāpi sā |

bhālaṃ pātu kumārīśā sargahīnā kumārikā ||10||

 

dṛśau pātu ca vāgbījaṃ karṇayugmaṃ sadāvatu |

kāmabījaṃ sadā pātu ghrāṇayugmaṃ parāvatu ||11||

 

sarasvatīpradā bālā jihvāṃ pātu śuciprabhā |

hasraiṃ kaṇṭhaṃ hasakalarī skandhau pātu hasrau bhujau ||12||

 

pañcamī bhairavī pātu karau hasaiṃ sadāvatu |

hṛdayaṃ hasakalīṃ vakṣaḥ pātu hasau stanau mama || 13||

 

pātu sā bhairavī devī caitanyarūpiṇī mama |

hasraiṃ pātu sadā pārśvayugmaṃ hasakalarīṃ sadā ||14||

 

kukṣiṃ pātu hasaurmadhye bhairavī bhuvi durlabhā |

aiṃīṃoṃvaṃ madhyadeśaṃ bījavidyā sadāvatu ||15||

 

hasraiṃ pṛṣṭhaṃ sadā pātu nābhiṃ hasakalahrīṃ sadā |

pātu hasauṃ karau pātu ṣaṭkūṭā bhairavī mama ||16||

 

sahasraiṃ sakthinī pātu sahasakalarīṃ sadāvatu |

guhyadeśaṃ hasrau pātu janunī bhairavī mama ||17||

 

sampatpradā sadā pātu haiṃ jaṅghe hasaklīṃ padau |

pātu haṃsauḥ sarvadehaṃ bhairavī sarvadāvatu ||18||

 

hasaiṃ māmavatu prācyāṃ haraklīṃ pāvake'vatu |

hasauṃ me dakṣiṇe pātu bhairavī cakrasaṃsthitā ||19||

 

hrīṃ klīṃ lveṃ māṃ sadā pātu niṛtyāṃ cakrabhairavī |

krīṃ krīṃ krīṃ pātu vāyavye hūm̐ hūm̐ pātu sadottare ||20||

 

hrīṃ hrīṃ pātu sadaiśānye dakṣiṇe kālikāvatu |

ūrdhvaṃ prāguktabījāni rakṣantu māmadhaḥsthale ||21||

 

digvidikṣu svāhā pātu kālikā khaḍgadhāriṇī |

Om̐ hrīṃ strīṃ hūm̐ phaṭ sā tārā sarvatra māṃ sadāvatu ||22||

 

saṅgrāme kānane durge toye taraṅgadustare |

khaḍgakartridharā sogrā sadā māṃ parirakṣatu ||23||

 

iti te kathitaṃ devi sārātsārataraṃ mahat |

trailokyavijayaṃ nāma kavacaṃ paramādbhutam ||24||

 

yaḥ paṭhetprayato bhūtvā pūjāyāḥ phalamāpnuyāt |

spardhāmūddhūya bhavane lakṣmīrvāṇī vasettataḥ ||25||

 

yaḥ śatrubhīto raṇakātaro vā bhīto vane vā salilālaye vā |

vāde sabhāyāṃ prativādino vā rakṣaḥprakopād grahasakulādvā ||26||

 

pracaṇḍadaṇḍākṣamanācca bhīto guroḥ prakopādapi kṛcchrasādhyāt |

abhyarcya devīṃ prapaṭhetrisandhyaṃ sa syānmaheśapratimo jayī ca ||27||

 

trailokyavijayaṃ nāma kavacaṃ manmukhoditam |

vilikhya bhūrjaguṭikāṃ svarṇasthāṃ dhārayedyadi ||28||

 

kaṇṭhe vā dakṣiṇe bāhau trailokyavijayī bhavet |

tadgātraṃ prāpya śastrāṇi bhavanti kusumāni ca ||29||

 

lakṣmīḥ sarasvatī tasya nivasedbhavane mukhe |

etatkavacamajñātvā yo japedbhairavīṃ parām |

bālāṃ vā prajapedvidvāndaridro mṛtyumāpnuyāt ||30||

 

|| iti śrīrudrayāmale devīśvarasaṃvāde trailokyavijayaṃ nāma

bhairavī kavacaṃ samāptam ||

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy