Chamundeshvari 108 Namavali

 

अथ श्री चामुण्डाम्बाष्टोत्तरशत नामावलिः ||

 

atha śrī cāmuṇḍāmbāṣṭottaraśata nāmāvaliḥ ||

 

श्री चामुण्डायै नमः | om śrī cāmuṇḍāyai namaḥ |
श्री महामायायै नमः | om śrī mahāmāyāyai namaḥ |
श्रीमत्सिंहासनेश्वर्यै नमः | om śrīmatsiṃhāsaneśvaryai namaḥ |
श्रीविद्यावेद्यमहिमायै नमः | om śrīvidyāvedyamahimāyai namaḥ |
श्रीचक्रपुरवासिन्यै नमः | om śrīcakrapuravāsinyai namaḥ |
श्रीकण्ठदयितायै नमः | om śrīkaṇṭhadayitāyai namaḥ |
गौर्यै नमः | om gauryai namaḥ |
गिरिजायै नमः | om girijāyai namaḥ |
भुवनेश्वर्यै नमः | om bhuvaneśvaryai namaḥ |
महाकाल्यै नमः | १०

om mahākālyai namaḥ | 10

महाल्क्ष्म्यै नमः | om mahālkṣmyai namaḥ |
माहावाण्यै नमः | om māhāvāṇyai namaḥ |
मनोन्मण्यै नमः |

om manonmaṇyai namaḥ |

सहस्रशीर्ष संयुक्तायै नमः | om sahasraśīrṣa saṃyuktāyai namaḥ |
सहस्रकरमण्डितायै नमः | om sahasrakaramaṇḍitāyai namaḥ |
कौसुंभवसनोपेतायै नमः | om kausuṃbhavasanopetāyai namaḥ |
रत्नकञ्चुकधारिण्यै नमः | om ratnakañcukadhāriṇyai namaḥ |
गणेशस्कन्दजनन्यै नमः | om gaṇeśaskandajananyai namaḥ |
जपाकुसुम भासुरायै नमः | om japākusuma bhāsurāyai namaḥ |
उमायै नमः | २०

om umāyai namaḥ | 20

कात्यायिन्यै नमः | om kātyāyinyai namaḥ |
दुर्गायै नमः | om durgāyai namaḥ |
मन्त्रिण्यै नमः | om mantriṇyai namaḥ |
दण्डिन्यै नमः | om daṇḍinyai namaḥ |
जयायै नमः | om jayāyai namaḥ |
कराङ्गुलिनखोत्पन्न नारायण दशाकृतये नमः | om karāṅgulinakhotpanna nārāyaṇa daśākṛtaye namaḥ |
सचामररमावाणीसव्यदक्षिणसेवितायै नमः | om sacāmararamāvāṇīsavyadakṣiṇasevitāyai namaḥ |
इन्द्राक्ष्यै नमः | om indrākṣyai namaḥ |
बगलायै नमः | om bagalāyai namaḥ |
बालायै नमः | ३०

om bālāyai namaḥ | 30

चक्रेश्यै नमः | om cakreśyai namaḥ |
विजयाऽम्बिकायै नमः | om vijayā ̕mbikāyai namaḥ |
पञ्चप्रेतासनारूढायै नमः | om pañcapretāsanārūḍhāyai namaḥ |
हरिद्राकुङ्कुमप्रियायै नमः | om haridrākuṅkumapriyāyai namaḥ |
महाबलाऽद्रिनिलयायै नमः | om mahābalā ̕drinilayāyai namaḥ |
महिषासुरमर्दिन्यै नमः | om mahiṣāsuramardinyai namaḥ |
मधुकैटभसंहर्त्र्यै नमः | om madhukaiṭabhasaṃhartryai namaḥ |
मधुरापुरनायिकायै नमः | om madhurāpuranāyikāyai namaḥ |
कामेश्वर्यै नमः | om kāmeśvaryai namaḥ |
योगनिद्रायै नमः | ४०

om yoganidrāyai namaḥ | 40

भवान्यै नमः | om bhavānyai namaḥ |
चण्डिकायै नमः | om caṇḍikāyai namaḥ |
सत्यै नमः | om satyai namaḥ |
चक्रराजरथारूढायै नमः | om cakrarājarathārūḍhāyai namaḥ |
सृष्टिस्थित्यन्तकारिण्यै नमः | om sṛṣṭisthityantakāriṇyai namaḥ |
अन्नपूर्णायै नमः | om annapūrṇāyai namaḥ |
ज्वलःजिह्वायै नमः | om jvalaḥjihvāyai namaḥ |
कालरात्रिस्वरूपिण्यै नमः | om kālarātrisvarūpiṇyai namaḥ |
निशुंभ शुंभदमन्यै नमः | om niśuṃbha śuṃbhadamanyai namaḥ |
रक्तबीजनिषूदिन्यै नमः | ५०

om raktabījaniṣūdinyai namaḥ | 50

ब्राह्म्यादिमातृकारूपायै नमः | om brāhmyādimātṛkārūpāyai namaḥ |
शुभायै नमः | om śubhāyai namaḥ |
षट्चक्रदेवतायै नमः | om ṣaṭcakradevatāyai namaḥ |
मूलप्रकृतिरूपायै नमः | om mūlaprakṛtirūpāyai namaḥ |
आर्यायै नमः | om āryāyai namaḥ |
पार्वत्यै नमः | om pārvatyai namaḥ |
परमेश्वर्यै नमः | om parameśvaryai namaḥ |
बिन्दुपीठकृतावासायै नमः | om bindupīṭhakṛtāvāsāyai namaḥ |
चन्द्रमण्डलमध्यकायै नमः | om candramaṇḍalamadhyakāyai namaḥ |
चिदग्निकुण्डसंभूतायै नमः | ६०

om cidagnikuṇḍasaṃbhūtāyai namaḥ | 60

विन्ध्याचलनिवासिन्यै नमः | om vindhyācalanivāsinyai namaḥ |
हयग्रीवागस्त्य पूज्यायै नमः | om hayagrīvāgastya pūjyāyai namaḥ |
सूर्यचन्द्राग्निलोचनायै नमः |

om sūryacandrāgnilocanāyai namaḥ |

जालन्धरसुपीठस्थायै नमः |

om jālandharasupīṭhasthāyai namaḥ |

शिवायै नमः |

om śivāyai namaḥ |

दाक्षायण्यै नमः |

om dākṣāyaṇyai namaḥ |

ईश्वर्यै नमः |

om īśvaryai namaḥ |

नवावरणसंपूज्यायै नमः |

om navāvaraṇasaṃpūjyāyai namaḥ |

नवाक्षरमनुस्तुतायै नमः |

om navākṣaramanustutāyai namaḥ |

नवलावण्यरूपाड्यायै नमः | ७०

om navalāvaṇyarūpāḍyāyai namaḥ |70
द्वात्रिंशत्ज्वलतायुधायै नमः | om dvātriṃśatjvalatāyudhāyai namaḥ |
कामेशबद्धमाङ्गल्यायै नमः | om kāmeśabaddhamāṅgalyāyai namaḥ |
चन्द्ररेखा विभूषितायै नमः | om candrarekhā vibhūṣitāyai namaḥ |
चराचरजगद्रूपायै नमः | om carācarajagadrūpāyai namaḥ |
नित्यक्लिन्नायै नमः | om nityaklinnāyai namaḥ |
अपराजितायै नमः | om aparājitāyai namaḥ |
ओड्यान्नपीठनिलयायै नमः | om oḍyānnapīṭhanilayāyai namaḥ |
ललितायै नमः | om lalitāyai namaḥ |
विष्णुसोदर्यै नमः | om viṣṇusodaryai namaḥ |
दंष्ट्राकरालवदनायै नमः | ८० om daṃṣṭrākarālavadanāyai namaḥ | 80
वज्रेश्यै नमः | om vajreśyai namaḥ |
वह्निवासिन्यै नमः | om vahnivāsinyai namaḥ |
सर्वमङ्गलरूपाड्यायै नमः | om sarvamaṅgalarūpāḍyāyai namaḥ |
सच्चिदानन्द विग्रहायै नमः | om saccidānanda vigrahāyai namaḥ |
अष्टादशसुपीठस्थायै नमः | om aṣṭādaśasupīṭhasthāyai namaḥ |
भेरुण्डायै नमः | om bheruṇḍāyai namaḥ |
भैरव्यै नमः | om bhairavyai namaḥ |
परायै नमः | om parāyai namaḥ |
रुण्डमालालसत्कण्ठायै नमः | om ruṇḍamālālasatkaṇṭhāyai namaḥ |
भण्डासुरविमर्धिन्यै नमः | ९० om bhaṇḍāsuravimardhinyai namaḥ | 90
पुण्ड्रेक्षुकाण्ड कोदण्डायै नमः | om puṇḍrekṣukāṇḍa kodaṇḍāyai namaḥ |
पुष्पबाण लसत्करायै नमः | om puṣpabāṇa lasatkarāyai namaḥ |
शिवदूत्यै नमः | om śivadūtyai namaḥ |
वेदमात्रे नमः | om vedamātre namaḥ |
शाङ्कर्यै नमः | om śāṅkaryai namaḥ |
सिंहवाहिन्यै नमः | om siṃhavāhinyai namaḥ |
चतुः षष्ट्यूपचाराड्यायै नमः | om catuḥ ṣaṣṭyūpacārāḍyāyai namaḥ |
योगिनीगणसेवितायै नमः | om yoginīgaṇasevitāyai namaḥ |
वनदुर्गायै नमः | om vanadurgāyai namaḥ |
भद्रकाल्यै नमः | १०० om bhadrakālyai namaḥ | 100
कदम्बवनवासिन्यै नमः | om kadambavanavāsinyai namaḥ |
चण्डमुण्ड शिरःछेत्र्यै नमः | om caṇḍamuṇḍa śiraḥchetryai namaḥ |
महाराज्ञ्यै नमः | om mahārājñyai namaḥ |
सुधामय्यै नमः | om sudhāmayyai namaḥ |
श्रीचक्रवरताटङ्कायै नमः | om śrīcakravaratāṭaṅkāyai namaḥ |
श्रीशैलभ्रमराम्बिकायै नमः | om śrīśailabhramarāmbikāyai namaḥ |
श्रीराजराजवरदायै नमः | om śrīrājarājavaradāyai namaḥ |

श्रीमत्त्रिपुरसुन्दर्यै नमः ||१०८

 

om śrīmattripurasundaryai namaḥ ||108

 

 

इति श्री चामुण्डाम्बाष्टोत्तरशत नामावलिः संपूर्णं ||

 

iti śrī cāmuṇḍāmbāṣṭottaraśata nāmāvaliḥ saṃpūrṇaṃ ||

  


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy