Ganapati Atharvashirsha

(Ganapati Upanishad)

 

 

श्रीगणपत्यथर्वशीर्षोपनिषत् गणपत्युपनिषत्

 

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः । व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

 

ॐ शान्तिः शान्तिः शान्तिः ॥

 

हरिः ॐ नमस्ते गणपतये ।

त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्तासि ।

त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥ १॥

 

ऋतं वच्मि । सत्यं वच्मि ॥ २॥

 

अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् ।

अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।

अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् ।

अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधरात्तात् ।

सर्वतो मां पाहि पाहि समन्तात् ॥ ३॥

 

त्वं वाङ्मयस्त्वं चिन्मयः ।

त्वमानन्दमयस्त्वं ब्रह्ममयः ।

त्वं सच्चिदानन्दाद्वितीयोऽसि ।

त्वं प्रत्यक्षं ब्रह्मासि ।

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥

 

सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति ।

सर्वं जगदिदं त्वयि लयमेष्यति ।

सर्वं जगदिदं त्वयि प्रत्येति ।

त्वं भूमिरापोऽनलोऽनिलो नभः ।

त्वं चत्वारि वाक्पदानि ॥ ५॥

 

त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं लाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः ।त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥ ६॥

 

गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ंआदः सन्धानम् । संहिता सन्धिः । सैषा गणेशविद्या ।

गणक ऋषिः । निचृद्गायत्री छन्दः । श्रीमहागणपतिर्देवता ।

ॐ गं गणपतये नमः ॥ ७॥

 

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।

तन्नो दन्तिः प्रचोदयात् ॥ ८॥

 

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥

 

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥ १०॥

 

एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते । स पञ्चमहापापात् प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । धर्मार्थकाममोक्षं च विन्दति ।

इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद् दास्यति । स पापीयान् भवति । सहस्रावर्तनाद्यं यं काममधीते । तं तमनेन साधयेत् ॥ ११॥

 

अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति ।

चतुर्थ्यामनश्नन् जपति । स विद्यावान् भवति ।

इत्यथर्वणवाक्यम् ।

ब्रह्माद्याचरणं विद्यान्न बिभेति कदाचनेति ॥ १२॥

 

यो दूर्वाङ्कुरैर्यजति । स वैश्रवणोपमो भवति ।

यो लाजैर्यजति । स यशोवान् भवति । स मेधावान् भवति ।

यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।

यः साज्य समिद्भिर्यजति । स सर्वं लभते स सर्वं लभते ॥ १३॥

 

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा । सूर्यवर्चस्वी भवति ।

सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा । सिद्धमन्त्रो भवति ।

महाविघ्नात् प्रमुच्यते । महादोषात् प्रमुच्यते । महापापात्

प्रमुच्यते । महाप्रत्यवायात् प्रमुच्यते । स सर्वविद्भवति स

सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥ १४॥

 

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

 

ॐ शान्तिः शान्तिः शान्तिः

 

इति गणपत्युपनिषत्समाप्ता ॥

 

 

śrīgaṇapatyatharvaśīrṣopaniṣat gaṇapatyupaniṣat

 

Om̐ bhadraṃ karṇebhiḥ śa‍ṇuyāma devāḥ | bhadraṃ paśyemākṣabhiryajatrāḥ |

sthirairaṅgaistuṣṭuvāg‍m̐sastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ |

svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ |

svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu ||

 

Om̐ śāntiḥ śāntiḥ śāntiḥ ||

 

hariḥ Om̐ namaste gaṇapataye |

tvameva pratyakṣaṃ tattvamasi | tvameva kevalaṃ kartāsi |

tvameva kevalaṃ dhartāsi | tvameva kevalaṃ hartāsi |

tvameva sarvaṃ khalvidaṃ brahmāsi | tvaṃ sākṣādātmāsi nityam || 1||

 

ṛtaṃ vacmi | satyaṃ vacmi || 2||

 

ava tvaṃ mām | ava vaktāram | ava śrotāram |

ava dātāram | ava dhātāram | avānūcānamava śiṣyam |

ava paścāttāt | ava purastāt | avottarāttāt |

ava dakṣiṇāttāt | ava cordhvāttāt | avādharāttāt |

sarvato māṃ pāhi pāhi samantāt || 3||

 

tvaṃ vāṅmayastvaṃ cinmayaḥ |

tvamānandamayastvaṃ brahmamayaḥ |

tvaṃ saccidānandādvitīyo'si |

tvaṃ pratyakṣaṃ brahmāsi |

tvaṃ jñānamayo vijñānamayo'si || 4||

 

sarvaṃ jagadidaṃ tvatto jāyate |

sarvaṃ jagadidaṃ tvattastiṣṭhati |

sarvaṃ jagadidaṃ tvayi layameṣyati |

sarvaṃ jagadidaṃ tvayi pratyeti |

tvaṃ bhūmirāpo'nalo'nilo nabhaḥ |

tvaṃ catvāri vākpadāni || 5||

 

tvaṃ guṇatrayātītaḥ | tvaṃ avasthātrayātītaḥ | tvaṃ dehatrayātītaḥ | tvaṃ kālatrayātītaḥ | tvaṃ lādhārasthito'si nityam | tvaṃ śaktitrayātmakaḥ |tvāṃ yogino dhyāyanti nityam |

tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma bhūrbhuvaḥ svarom || 6||

 

gaṇādiṃ pūrvamuccārya varṇādiṃstadanantaram | anusvāraḥ parataraḥ | ardhendulasitam | tāreṇa ṛddham | etattava manusvarūpam | gakāraḥ pūrvarūpam | akāro madhyamarūpam | anusvāraścāntyarūpam | binduruttararūpam ṃādaḥ sandhānam | saṃhitā sandhiḥ | saiṣā gaṇeśavidyā |

gaṇaka ṛṣiḥ | nicṛdgāyatrī chandaḥ | śrīmahāgaṇapatirdevatā |

Om̐ gaṃ gaṇapataye namaḥ || 7||

 

ekadantāya vidmahe vakratuṇḍāya dhīmahi |

tanno dantiḥ pracodayāt || 8||

 

ekadantaṃ caturhastaṃ pāśamaṅkuśadhāriṇam |

radaṃ ca varadaṃ hastairbibhrāṇaṃ mūṣakadhvajam |

raktaṃ lambodaraṃ śūrpakarṇakaṃ raktavāsasam |

raktagandhānuliptāṅgaṃ raktapuṣpaiḥ supūjitam |

bhaktānukampinaṃ devaṃ jagatkāraṇamacyutam |

āvirbhūtaṃ ca sṛṣṭyādau prakṛteḥ puruṣātparam |

evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ || 9||

 

namo vrātapataye namo gaṇapataye namaḥ pramathapataye namaste'stu lambodarāya ekadantāya vighnavināśine śivasutāya śrīvaradamūrtaye namaḥ || 10||

 

etadatharvaśīrṣaṃ yo'dhīte | sa brahmabhūyāya kalpate | sa sarvavighnairna bādhyate | sa sarvataḥ sukhamedhate | sa pañcamahāpāpāt pramucyate | sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati | prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati | sāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati | dharmārthakāmamokṣaṃ ca vindati |

idamatharvaśīrṣamaśiṣyāya na deyam | yo yadi mohād dāsyati | sa pāpīyān bhavati | sahasrāvartanādyaṃ yaṃ kāmamadhīte | taṃ tamanena sādhayet || 11||

 

anena gaṇapatimabhiṣiñcati | sa vāgmī bhavati |

caturthyāmanaśnan japati | sa vidyāvān bhavati |

ityatharvaṇavākyam |

brahmādyācaraṇaṃ vidyānna bibheti kadācaneti || 12||

 

yo dūrvāṅkurairyajati | sa vaiśravaṇopamo bhavati |

yo lājairyajati | sa yaśovān bhavati | sa medhāvān bhavati |

yo modakasahasreṇa yajati sa vāñchitaphalamavāpnoti |

yaḥ sājya samidbhiryajati | sa sarvaṃ labhate sa sarvaṃ labhate || 13||

 

aṣṭau brāhmaṇān samyag grāhayitvā | sūryavarcasvī bhavati |

sūryagrahe mahānadyāṃ pratimāsannidhau vā japtvā | siddhamantro bhavati |

mahāvighnāt pramucyate | mahādoṣāt pramucyate | mahāpāpāt

pramucyate | mahāpratyavāyāt pramucyate | sa sarvavidbhavati sa

sarvavidbhavati | ya evaṃ veda | ityupaniṣat || 14||

 

Om̐ bhadraṃ karṇebhiḥ śa‍ṇuyāma devāḥ | bhadraṃ paśyemākṣabhiryajatrāḥ |

sthirairaṅgaistuṣṭuvāsastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ |

svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ |

svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu ||

 

Om̐ śāntiḥ śāntiḥ śāntiḥ ||

 

iti gaṇapatyupaniṣatsamāptā ||

 

 

Traduzione

 

śrīgaṇapatyatharvaśīrṣopaniṣat gaṇapatyupaniṣat

 

Om̐ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṃ paśyemākṣabhiryajatrāḥ |

sthirairaṅgaistuṣṭuvāg‍m̐sastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ |

svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ |

svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu ||

 

Om̐ śāntiḥ śāntiḥ śāntiḥ ||

 

Om.

Possa tutto ciò che ascoltiamo con le nostre orecchie, ciò che vediamo con i nostri occhi e ciò che diciamo essere di buon auspicio.

Che possiamo godere di buona salute e trascorrere bene la nostra vita.

Possano Indra con la sua saggezza, Pushan (divinità solare vedica e uno degli Aditya) con la sua conoscenza, Tarksya (uccello mitico, Garuda) che ci protegge dalle disgrazie e Brihaspati (il Guru dei Deva), garantirci il benessere.

Che possiamo raggiungere la pace a tutti i livelli: fisico, divino e spirituale (ai livelli Adibhautika, Adidaivika e Adyatmika).

 

 

hariḥ Om̐ namaste gaṇapataye |

tvameva pratyakṣaṃ tattvamasi | tvameva kevalaṃ kartāsi |

tvameva kevalaṃ dhartāsi | tvameva kevalaṃ hartāsi |

tvameva sarvaṃ khalvidaṃ brahmāsi | tvaṃ sākṣādātmāsi nityam || 1||

 

Hari Om! Saluti a Te, o Ganapati.

Tu sei il Tattva, il Principio Eterno.

Tu sei davvero il Creatore. Tu sei davvero il Sostenitore. Tu sei davvero il Distruttore.

Tu sei tutto l'universo. Tu sei il Brahman, il Supremo Sé, e l'Atman l'eterna essenza interiore.

 

 

ṛtaṃ vacmi | satyaṃ vacmi | || 2||

 

Io proclamo la Verità, io proclamo la Realtà.

 

 

ava tvaṃ mām | ava vaktāram | ava śrotāram |

ava dātāram | ava dhātāram | avānūcānamava śiṣyam |

ava paścāttāt | ava purastāt | avottarāttāt |

ava dakṣiṇāttāt | ava cordhvāttāt | avādharāttāt |

sarvato māṃ pāhi pāhi samantāt || 3||

 

Oh Ganapati, proteggimi. Proteggi l’oratore. Proteggi l'ascoltatore. Proteggi il donatore della Verità. Proteggi il detentore della Verità. Proteggi il discepolo che ripete questa Verità. Proteggilo a oriente. Proteggilo al sud. Proteggilo a occidente. Proteggilo al nord. Proteggilo sopra. Proteggilo sotto. Proteggimi ovunque!

 

 

tvaṃ vāṅmayastvaṃ cinmayaḥ |

tvamānandamayastvaṃ brahmamayaḥ |

tvaṃ saccidānandādvitīyo'si |

tvaṃ pratyakṣaṃ brahmāsi |

tvaṃ jñānamayo vijñānamayo'si || 4||

 

Oh Ganapati, Tu sei la Parola. Sei la Coscienza. Sei la Beatitudine. Sei Brahma. Tu sei Sat (Essere), Chit (Coscienza) e Ananda (Beatitudine). Tu sei il Brahman manifesto. Sei la conoscenza. Sei l'intelligenza.

 

 

sarvaṃ jagadidaṃ tvatto jāyate |

sarvaṃ jagadidaṃ tvattastiṣṭhati |

sarvaṃ jagadidaṃ tvayi layameṣyati |

sarvaṃ jagadidaṃ tvayi pratyeti |

tvaṃ bhūmirāpo'nalo'nilo nabhaḥ |

tvaṃ catvāri vākpadāni || 5||

 

L'intero universo è stato creato da te.

L'intero universo è sostenuto da te.

L'intero universo si dissolverà in te.

L'intero universo tornerà così a te.

Ti sei manifestato come terra, acqua, fuoco, aria ed etere.

Tu sei i quattro stati differenti della Parola (Para, Pashyanti, Madhyama e Vaikhari).

 

 

tvaṃ guṇatrayātītaḥ | tvaṃ avasthātrayātītaḥ | tvaṃ dehatrayātītaḥ | tvaṃ kālatrayātītaḥ | tvaṃ mūlādhārasthito'si nityam | tvaṃ śaktitrayātmakaḥ | tvāṃ yogino dhyāyanti nityam |

tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ

candramāstvaṃ brahma bhūrbhuvaḥ svarom || 6||

 

Tu sei oltre i Tre Guna (Sattva, Rajas e Tamas). Tu sei oltre i tre stati di coscienza (veglia, sogno, sonno profondo). Tu sei oltre i tre corpi (casuale, sottile e grossolano). Tu sei oltre i tre tempi (passato, presente e futuro).

Tu dimori sempre nel Muladhara Chakra. Tu sei l’origine delle tre Shakti: Volontà (Ichha), Conoscenza (Jñana) e Azione (Kriya). Gli Yogi meditano sempre su di te.

Tu sei Brahma, sei Vishnu, sei Rudra, sei Agni, sei Vayu, sei la Luna, sei il Sole, sei il Brahman ed i tre mondi (Bhuh, Bhuvah e Suvah).

 

 

gaṇādiṃ pūrvamuccārya varṇādiṃstadanantaram | anusvāraḥ parataraḥ |

ardhendulasitam | tāreṇa ṛddham | etattava manusvarūpam | gakāraḥ pūrvarūpam | akāro madhyamarūpam | anusvāraścāntyarūpam | binduruttararūpam ṃādaḥ sandhānam | saṃhitā sandhiḥ | saiṣā gaṇeśavidyā |

gaṇaka ṛṣiḥ | nicṛdgāyatrī chandaḥ | śrīmahāgaṇapatirdevatā |

Om̐ gaṃ gaṇapataye namaḥ || 7||

 

(Qui viene descritta la forma del mantra di Ganapati “Om gaṃ gaṇapataye namaḥ”.)

La prima sillaba della parola Gana (cioè "G") deve essere pronunciata per prima; quindi il primo varna (cioè "A") dovrebbe immediatamente seguire. L'Anusvara dovrebbe poi seguire, quindi dovrebbe essere fatto splendere con la mezza luna (cioè il suono nasale del Chandrabindu, creando così "Gaṃ") e preceduto da Tara (Om).

O Ganapati! Questo è il tuo Mantra Svarupa (Om Gaṃ).

Nel tuo Mantra Svarupa, G-kara è la prima forma, A-kara è la forma centrale e Anuswara è l'ultima forma. Bindu è la forma in alto unito a Nada. Tutte insieme formano il Ganapati Vidya.

Il Rishi è Ganaka. La metrica è Nicrdgayatri. Il Devata è Ganapati.

Om gaṃ gaṇapataye namaḥ. I miei saluti a Ganapati.

 

 

ekadantāya vidmahe vakratuṇḍāya dhīmahi |

tanno dantiḥ pracodayāt || 8||

 

(Qui viene dato il Ganapati Gayatri)

Medito sul Signore Ganapati con una zanna ricurva. Possa egli risvegliare la nostra coscienza.

 

 

ekadantaṃ caturhastaṃ pāśamaṅkuśadhāriṇam |

radaṃ ca varadaṃ hastairbibhrāṇaṃ mūṣakadhvajam |

raktaṃ lambodaraṃ śūrpakarṇakaṃ raktavāsasam |

raktagandhānuliptāṅgaṃ raktapuṣpaiḥ supūjitam |

bhaktānukampinaṃ devaṃ jagatkāraṇamacyutam |

āvirbhūtaṃ ca sṛṣṭyādau prakṛteḥ puruṣātparam |

evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ || 9||

 

I miei saluti alla forma divina di Ganapati, che ha una sola zanna, quattro mani che portano cappio, pungolo, una zanna e che mostra il gesto del dono (Varada Mudra). La sua bandiera ha l'emblema di un topo.

Dalla carnagione rossa, con un grande ventre e grandi orecchie. Vestito di rosso, profumato con un profumo rosso, adorato con fiori rossi.

Per i devoti è il Dio misericordioso, eterno, causa dell’universo. Si è manifestato all'inizio della Creazione, all'interno della Natura (Prakriti), dal Supremo Purusha.

Colui che medita sempre su di lui in questo modo è il migliore tra gli Yogi.

 

 

namo vrātapataye namo gaṇapataye namaḥ pramathapataye namaste'stu lambodarāya ekadantāya vighnavināśine śivasutāya śrīvaradamūrtaye namaḥ || 10||

 

I miei saluti al Signore di tutti gli esseri umani.

Saluti al Signore di tutti i Gana e di tutti i Pramatha (le milizie di Shiva).

Saluti a Te, dalla grande pancia (Lambodara) e con una sola zanna (Ekadanta).

Saluti a Colui che rimuove tutti gli ostacoli, che è il figlio di Shiva e che dona favori.

 

 

etadatharvaśīrṣaṃ yo'dhīte | sa brahmabhūyāya kalpate | sa sarvavighnairna bādhyate | sa sarvataḥ sukhamedhate | sa pañcamahāpāpāt pramucyate | sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati | prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati | sāyaṃ prātaḥ

prayuñjānaḥ pāpo'pāpo bhavati | dharmārthakāmamokṣaṃ ca vindati |

idamatharvaśīrṣamaśiṣyāya na deyam | yo yadi mohād dāsyati | sa pāpīyān bhavati | sahasrāvartanādyaṃ yaṃ kāmamadhīte | taṃ tamanena sādhayet || 11||

 

Colui che studia questo Atharvashirsha realizzerà il Brahman. Non sarà vincolato da alcun ostacolo, sarà liberato dai cinque peccati e sarà sempre felice.

Studiare questo di sera distruggerà i peccati commessi durante il giorno. Studiare questo al mattino distruggerà i peccati commessi durante la notte. Studiarlo sia la sera che la mattina libererà dal male e si otterrà Dharma (Virtuosità), Artha (Salute), Kama (Desiderio), e Moksha (Liberazione).

Questo Atharvasirsha non deve essere dato a persone immeritevoli, chi lo fa commetterà peccato.

Ripeterlo mille volte porterà alle realizzazioni spirituali.

 

 

anena gaṇapatimabhiṣiñcati | sa vāgmī bhavati |

caturthyāmanaśnan japati | sa vidyāvān bhavati |

ityatharvaṇavākyam |

brahmādyācaraṇaṃ vidyānna bibheti kadācaneti || 12||

 

Colui che adora Ganapati con questo Atharvashirsha diventa eloquente.

Chi digiuna e lo recita il 4° giorno (Chaturthi) acquisisce conoscenza.

Coloro che adorano Ganapati raggiungeranno la suprema conoscenza del Brahman e saranno liberi dalla paura.

 

 

yo dūrvāṅkurairyajati | sa vaiśravaṇopamo bhavati |

yo lājairyajati | sa yaśovān bhavati | sa medhāvān bhavati |

yo modakasahasreṇa yajati sa vāñchitaphalamavāpnoti |

yaḥ sājya samidbhiryajati | sa sarvaṃ labhate sa sarvaṃ labhate || 13||

 

Chi adora Ganapati con l’Erba Durva otterrà la prosperità.

Chi lo adora con riso fritto diventerà famoso e intelligente.

Chi lo adora con mille Modaka (uno dei dolci preferiti da Ganesh) otterrà i frutti desiderati.

Chi lo adora con Samidh e Ghee (ramoscelli immersi nel Ghee) otterrà tutto.

 

 

aṣṭau brāhmaṇān samyag grāhayitvā | sūryavarcasvī bhavati |

sūryagrahe mahānadyāṃ pratimāsannidhau vā japtvā | siddhamantro bhavati |

mahāvighnāt pramucyate | mahādoṣāt pramucyate | mahāpāpāt

pramucyate | mahāpratyavāyāt pramucyate | sa sarvavidbhavati sa

sarvavidbhavati | ya evaṃ veda | ityupaniṣat || 14||

 

Colui che recita questo Atharvashirsha a otto Brahmana diventa come i raggi del sole.

Colui che lo recita durante un'eclissi solare, in un grande fiume o davanti a un'immagine di Ganapati diventa libero da ostacoli, vizi e peccati e diventa onnisciente.

Qui finisce l’Upanishad.

 

 

Om̐ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṃ paśyemākṣabhiryajatrāḥ |

sthirairaṅgaistuṣṭuvāg‍m̐sastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ |

svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ |

svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu ||

 

Om̐ śāntiḥ śāntiḥ śāntiḥ ||

 

Om.

Possa tutto ciò che ascoltiamo con le nostre orecchie, ciò che vediamo con i nostri occhi e ciò che diciamo essere di buon auspicio.

Che possiamo godere di buona salute e trascorrere bene la nostra vita.

Possano Indra con la sua saggezza, Pushan (divinità solare vedica e uno degli Aditya) con la sua conoscenza, Tarksya (uccello mitico, Garuda) che ci protegge dalle disgrazie e Brihaspati (il Guru dei Deva), garantirci il benessere.

Che possiamo raggiungere la pace a tutti i livelli: fisico, divino e spirituale (ai livelli Adibhautika, Adidaivika e Adyatmika).

 

 

iti gaṇapatyupaniṣatsamāptā ||

 

Qui finisce la Ganapati Upanishad.

 

 

Tradotto da Govinda Das Aghori

 

 


 

 

Sankatanashak Ganesh Stotram     Mahaganesha Pancharatnam Stotram     Ucchishta Ganapati

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy