Umā Maheśvara Stotram

उमामहेश्वरस्तोत्रम्

 

श्री शङ्कराचार्य कृतम् ।

 

नमः शिवाभ्यां नवयौवनाभ्याम्

परस्पराश्लिष्टवपुर्धराभ्याम् ।

नागेन्द्रकन्यावृषकेतनाभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥

 

नमः शिवाभ्यां सरसोत्सवाभ्याम्

नमस्कृताभीष्टवरप्रदाभ्याम् ।

नारायणेनार्चितपादुकाभ्यां

नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥

 

नमः शिवाभ्यां वृषवाहनाभ्याम्

विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।

विभूतिपाटीरविलेपनाभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥

 

नमः शिवाभ्यां जगदीश्वराभ्याम्

जगत्पतिभ्यां जयविग्रहाभ्याम् ।

जम्भारिमुख्यैरभिवन्दिताभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥

 

नमः शिवाभ्यां परमौषधाभ्याम्

पञ्चाक्षरी पञ्जररञ्जिताभ्याम् ।

प्रपञ्चसृष्टिस्थिति संहृताभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥

 

नमः शिवाभ्यामतिसुन्दराभ्याम्

अत्यन्तमासक्तहृदम्बुजाभ्याम् ।

अशेषलोकैकहितङ्कराभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥

 

नमः शिवाभ्यां कलिनाशनाभ्याम्

कङ्कालकल्याणवपुर्धराभ्याम् ।

कैलासशैलस्थितदेवताभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥

 

नमः शिवाभ्यामशुभापहाभ्याम्

अशेषलोकैकविशेषिताभ्याम् ।

अकुण्ठिताभ्याम् स्मृतिसम्भृताभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥

 

नमः शिवाभ्यां रथवाहनाभ्याम्

रवीन्दुवैश्वानरलोचनाभ्याम् ।

राकाशशाङ्काभमुखाम्बुजाभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥

 

नमः शिवाभ्यां जटिलन्धरभ्याम्

जरामृतिभ्यां च विवर्जिताभ्याम् ।

जनार्दनाब्जोद्भवपूजिताभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥

 

नमः शिवाभ्यां विषमेक्षणाभ्याम्

बिल्वच्छदामल्लिकदामभृद्भ्याम् ।

शोभावती शान्तवतीश्वराभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ ११॥

 

नमः शिवाभ्यां पशुपालकाभ्याम्

जगत्रयीरक्षण बद्धहृद्भ्याम् ।

समस्त देवासुरपूजिताभ्याम्

नमो नमः शङ्करपार्वतीभ्याम् ॥ १२॥

 

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम्

भक्त्या पठेद्द्वादशकं नरो यः ।

स सर्वसौभाग्य फलानि भुङ्क्ते

शतायुरान्ते शिवलोकमेति ॥ १३॥

 

इति उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥

 

 

 

umāmaheśvarastotram

 

śrī śaṅkarācārya kṛtam |

 

namaḥ śivābhyāṃ navayauvanābhyām

parasparāśliṣṭavapurdharābhyām |

nāgendrakanyāvṛṣaketanābhyām

namo namaḥ śaṅkarapārvatībhyām || 1||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che sono pieni di giovinezza, le cui splendide forme sono reciprocamente vicine. A colei che è la figlia di Nagendra (Himalaya) ed a colui che ha il toro come bandiera. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ sarasotsavābhyām

namaskṛtābhīṣṭavarapradābhyām |

nārāyaṇenārcitapādukābhyāṃ

namo namaḥ śaṅkarapārvatībhyām || 2||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, Che sono sempre in appassionata gaiezza, che concedono il dono desiderato a chi li saluta, e i cui piedi sono onorati da Nārāyaṇa. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ vṛṣavāhanābhyām

viriñciviṣṇvindrasupūjitābhyām |

vibhūtipāṭīravilepanābhyām

namo namaḥ śaṅkarapārvatībhyām || 3||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che hanno un bue come veicolo, che sono adorati da Viriñci (Brahmā), Viṣṇu e Indra, e che sono cosparsi di sacra cenere e polvere di sandalo. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ jagadīśvarābhyām

jagatpatibhyāṃ jayavigrahābhyām |

jambhārimukhyairabhivanditābhyām

namo namaḥ śaṅkarapārvatībhyām || 4||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che sono i padroni e i Signori del mondo, le cui forme trionfano, e che sono adorati dal comandante (Indra) di Jambhāri (Agni). Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ paramauṣadhābhyām

pañcākṣarī pañjararañjitābhyām |

prapañcasṛṣṭisthiti saṃhṛtābhyām

namo namaḥ śaṅkarapārvatībhyām || 5||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che sono la grande medicina, che sono deliziati dagli elogi del pañcākṣara e del pañjara, e che creano, mantengono e distruggono tutte le manifestazioni. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāmatisundarābhyām

atyantamāsaktahṛdambujābhyām |

aśeṣalokaikahitaṅkarābhyām

namo namaḥ śaṅkarapārvatībhyām || 6||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che sono molto belli, che sono sempre presenti nel cuore di loto dei loro devoti, e che possiedono il benessere di tutto l'universo nelle loro mani. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ kalināśanābhyām

kaṅkālakalyāṇavapurdharābhyām |

kailāsaśailasthitadevatābhyām

namo namaḥ śaṅkarapārvatībhyām || 7||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che distruggono la malignità del Kaliyuga, che hanno il corpo da un lato scheletrico e bello dall'altro, e che dimorano nel Monte Kailāsa. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāmaśubhāpahābhyām

aśeṣalokaikaviśeṣitābhyām |

akuṇṭhitābhyām smṛtisambhṛtābhyām

namo namaḥ śaṅkarapārvatībhyām || 8||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che distruggono tutto ciò che porta a effetti negativi, che sono uno e solo uno in tutto questo mondo, che hanno un’acuta intelligenza, e che sono onorati dalle Smṛti. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ rathavāhanābhyām

ravīnduvaiśvānaralocanābhyām |

rākāśaśāṅkābhamukhāmbujābhyām

namo namaḥ śaṅkarapārvatībhyām || 9||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che hanno un carro come veicolo, che hanno il sole, la luna e il fuoco come loro occhi, e i cui volti di loto sono radiosi con la luce del sole e della luna. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ jaṭilandharabhyām

jarāmṛtibhyāṃ ca vivarjitābhyām |

janārdanābjodbhavapūjitābhyām

namo namaḥ śaṅkarapārvatībhyām || 10||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, Che hanno i capelli intrecciati, che sono liberi da vecchiaia e morte, e che sono pregati da Colui che è nato dall’ombelico di loto di Janārdana (Brahmā). Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ viṣamekṣaṇābhyām

bilvacchadāmallikadāmabhṛdbhyām |

śobhāvatī śāntavatīśvarābhyām

namo namaḥ śaṅkarapārvatībhyām || 11||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, Che hanno tre occhi, che sono coperti con foglie di bilva e da una ghirlanda di mallikā (gelsomino), e che sono Dio, splendenti e pieni di pace. Ancora saluti a Śaṅkara e Pārvatī.

 

 

namaḥ śivābhyāṃ paśupālakābhyām

jagatrayīrakṣaṇa baddhahṛdbhyām |

samasta devāsurapūjitābhyām

namo namaḥ śaṅkarapārvatībhyām || 12||

 

I miei saluti a Śiva e Pārvatī, che sono eternamente beati, che proteggono tutti gli esseri, i cui cuori sono legati al benessere dei tre mondi, e che sono adorati da tutti gli dei e demoni. Ancora saluti a Śaṅkara e Pārvatī.

 

 

stotraṃ trisandhyaṃ śivapārvatībhyām

bhaktyā paṭheddvādaśakaṃ naro yaḥ |

sa sarvasaubhāgya phalāni bhuṅkte

śatāyurānte śivalokameti || 13||

 

Quegli uomini che recitano con devozione questo inno per Śiva e Pārvatī, , all'alba, a mezzogiorno e al tramonto, vivranno una vita con tutte le fortune per 100 anni, e poi andranno nel mondo di Shiva.

 

 

iti umāmaheśvarastotraṃ sampūrṇam ||

 

Qui finisce l’Umāmaheśvarastotraṃ.

 

Traduzione a cura di Govinda Das Aghori

 

PDF

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy