Vijñana Bhairava TANTRA

 

 

Il Vijñana Bhairava Tantra è un capitolo dell'antico testo dello shivaismo kashmiro Rūdrayāmala Tantra.

Bhairava significa "terribile", ed è la forma terrifica di Shiva. Bhairava è il distruttore dell'ignoranza, dell'illusione, colui che è oltre ogni dualità. Vijñana sta per "saggezza" o "conoscenza", mentre Tantra qui significa "tecnica", "metodo". Letteralmente si può quindi tradurre in "tecnica per distruggere l'ignoranza e raggiungere la consapevolezza".

Questo capitolo è una raccolta di 112 tecniche di meditazione poeticamente esposte da Shiva alla sua consorte Devi in un abbraccio d'amore. Devi chiede del significato dell'esistenza e Shiva risponde con una serie di tecniche su come sperimentare lo stato di non-dualità.

 

 

Devi chiede:

 

O Shiva, cos'è la tua realtà?

Cos’è questo universo pieno di meraviglia?

Cosa costituisce seme?

Chi centra la ruota universale?

Cos’è questa vita al di là della forma che pervade le forme?

Come possiamo penetrarla pienamente, al di sopra di spazio e tempo, nomi e descrizioni?

Dissipa i miei dubbi!

 

Shiva risponde:

 

1. O radiosa, questa esperienza può albeggiare tra due respiri. Dopo che il respiro è venuto dentro e appena prima che si rivolga in su - il beneficio.

 

2. Come il respiro volge dal basso verso l’alto, ed ancora come curva dall’alto verso il basso - tramite entrambe queste svolte, realizza.

 

3. Oppure, ogni volta che l’inspirazione e l’espirazione si fondono, in questo istante tocca il centro privo di energia, pieno di energia.

 

4. Oppure, quando il respiro è tutto fuori e fermato da sé, o tutto dentro e fermato - in tale pausa universale, il piccolo io di ognuno svanisce. Questo è difficile solo per l’impuro.

 

5. L’attenzione tra le sopracciglia, lascia la mente essere prima del pensiero. Lascia riempire la forma con l’essenza del respiro fino alla sommità della testa e là piovere come luce.

 

6. Quando in attività mondane, mantieni l’attenzione tra due respiri, e così praticando, in pochi giorni sii rinata di nuovo.

 

7. Con intangibile respiro nel centro della fronte, come questo raggiunge il cuore al momento del sonno, abbi direzione sui sogni e sulla morte stessa.

 

8. Con somma devozione, centrati sulle due giunture del respiro e conosci il conoscitore.

 

9. Giaci come morta. Arrabbiata in ira, stai così. Oppure fissa senza muovere una palpebra. Oppure succhia qualcosa e diventa il succhiare.

 

10. Mentre sei accarezzata, dolce principessa, entra nella carezza come vita eterna.

 

11. Ferma le porte dei sensi quando senti il solletichio di una formica. Allora.

 

12. Quando su di un letto od un sedile, lasciati diventare senza peso, oltre la mente.

 

13. Oppure, immagina i circoli di cinque colori della coda del pavone essere i tuoi cinque sensi in spazio illimitato. Ora lascia la loro bellezza sciogliersi dentro. Similmente, ad ogni punto nello spazio o su un muro - fino a che il punto si dissolve. Allora il tuo desiderio per un altro è realizzato.

 

14. Poni la tua completa attenzione nel nervo, delicato come il filo di loto, nel centro della tua colonna spinale. In ciò sii trasformata.

 

15. Chiudendo le sette aperture della testa con le tue mani, uno spazio tra i tuoi occhi diventa onni-inclusivo.

 

16. Benedetta, come i sensi sono assorbiti nel cuore, raggiungi il centro del loto.

 

17. Incurante della mente, tieniti nel mezzo - fino a che.

 

18. Osserva amorevolmente qualche oggetto. Non andare ad un altro oggetto. Qui nel mezzo dell’oggetto - la benedizione.

 

19. Senza supporto per piedi o mani, siedi solo sulle natiche. Improvvisamente, la centratura.

 

20. In un veicolo in movimento, oscillando ritmicamente, sperimenta. O in un veicolo fermo, lasciandoti dondolare in invisibili cerchi che rallentano.

 

21. Fora qualche parte della tua forma piena di nettare con uno spillo, e gentilmente entra nel forare e raggiungi la purezza interiore.

 

22. Lascia che l'attenzione sia ad un luogo dove stai vedendo un qualche avvenimento passato, e anche la tua forma, avendo perso le proprie caratteristiche presenti, è trasformata.

 

23. Percepisci un oggetto in fronte a te. Percepisci la mancanza di tutti gli altri oggetti tranne questo qui. Poi, lasciando da parte la percezione dell'oggetto e la percezione dell'assenza, realizza.

 

24. Quando sorge lo stato d'animo contro qualcuno o a favore di qualcuno, non metterlo sulla persona in questione, ma rimani centrata.

 

25. Appena hai l'impulso di fare qualcosa, fermati.

 

26. Quando arriva un desiderio, consideralo. Poi, improvvisamente, mollalo.

 

27. Vagabonda in giro fino ad essere esausta e poi, cadendo a terra, in questo cadere il tutto.

 

28. Supponi di essere gradualmente deprivata di forza e conoscenza. All'istante della deprivazione, trascendi.

 

29. La devozione libera.

 

30. Ad occhi chiusi, vedi il tuo essere interiore in dettaglio. Così vedi la tua vera natura.

 

31. Guarda ad una ciotola senza vederne i lati o il materiale. In pochi momenti diventa consapevole.

 

32. Vedi come per la prima volta una bella persona o un oggetto ordinario.

 

33. Semplicemente guardando nel cielo blu oltre le nubi, la serenità.

 

34. Ascolta mentre è impartito il supremo insegnamento mistico. Occhi fermi, senza sbattere le palpebre, subito diventa assolutamente libera.

 

35. Sul bordo di un pozzo profondo guarda fissamente nelle sue profondità finché - la meraviglia.

 

36. Guarda a qualche oggetto, poi lentamente ritira la tua vista da esso, poi lentamente ritira il tuo pensiero da esso. Allora.

 

37. Devi, immagina le lettere sanscrite in queste focalizzazioni mielate di consapevolezza, prima come lettere, poi più sottilmente come suoni, poi come la più sottile sensazione. Poi, lasciandoli da parte, sii libera.

 

38. Bagnati nel centro del suono, come nel continuo suono di una cascata. O, mettendo le dita nelle orecchie, ascolta il suono dei suoni.

 

39. Intona un suono, come aum, lentamente. Come il suono entra la non-sonorità, così fai tu.

 

40. Nell'inizio e graduale raffinamento del suono di ogni lettera, risvegliati.

 

41. Mentre ascolti strumenti a corda, odi il loro suono composito centrale; così onnipresenza.

 

42. Intona un suono udibile, poi meno e meno udibile mentre il sentire sprofonda in questa silente armonia.

 

43. Con la bocca leggermente aperta, tieni la mente nel centro della lingua. O, mentre il respiro silenziosamente entra dentro, senti il suono "hh".

 

44. Centrati nel suono "aum" senza alcuna "a" o "m"

 

45. Silenziosamente intona una parola che termina in "ah". Poi nel "hh," senza sforzo, la spontaneità.

 

46. Fermando le orecchie premendole ed il retto contraendolo, entra il suono.

 

47. Entra il suono del tuo nome e, tramite questo suono, tutti i suoni.

 

48. All'esordio dell'unione sessuale mantieniti attenta sul fuoco all'inizio, e così continuando, evita le braci alla fine.

 

49. Quando in tale abbraccio i tuoi sensi sono scossi come foglie, entra questo scuotimento.

 

50. Persino ricordando l'unione, senza l'abbraccio, trasformazione.

 

51. Nel vedere gioiosamente un amico da lungo assente, permea questa gioia.

 

52. Quando mangi o bevi, diventa il sapore del cibo o bevanda, e sii riempita.

 

53. Oh occhi di loto, dolce di tatto, quando canti, vedi, gusti, sii consapevole di essere e scopri ciò che sempre vive.

 

54. Ovunque è trovata soddisfazione, in qualsiasi atto, realizza questo.

 

55. Sul punto di addormentarti, quando il sonno non è ancora arrivato e la veglia esterna svanisce, a questo punto l'essere è rivelato.

 

56. Le illusioni ingannano, i colori circoscrivono, persino i divisibili sono indivisibili.

 

57. In stati d’animo di estremo desiderio, sii indisturbata.

 

58. Questo cosiddetto universo appare come un gioco di destrezza, una esibizione di quadri. Per essere felice, guarda a questo così.

 

59. Oh amata, poni l'attenzione né sul piacere né sul dolore, ma tra questi.

 

60. Oggetti e desideri esistono in me come negli altri. Così accettando, lascia che siano trasformati.

 

61. Come le onde vengono con l'acqua e le fiamme col fuoco, così l'universale ondeggia con noi.

 

62. Ovunque la tua mente sta vagabondando, internamente o esternamente, in questo preciso posto, questo.

 

63. Quando vividamente consapevole tramite qualche senso particolare, mantieniti nella consapevolezza.

 

64. All’inizio di uno starnuto, durante uno spavento, in ansietà, sopra un abisso, fuggendo in battaglia, in estrema curiosità, all’insorgere della fame, al termine della fame, sii ininterrottamente consapevole.

 

65. La purezza di altri insegnamenti è impurità per noi. In realtà, riconosci niente come puro o impuro.

 

66. Sii la stessa non-stessa con l’amico quanto con lo sconosciuto, in onore e disonore.

 

67. Ecco la sfera del cambiamento, cambiamento, cambiamento. Tramite il cambiamento consuma il cambiamento.

 

68. Come una chioccia fai da mamma ai suoi pulcini, fai da mamma ad intese particolari, a faccende particolari, in realtà.

 

69. Poiché, in verità, schiavitù e libertà sono relative, queste parole sono solo per coloro terrorizzati dall’universo. Questo universo è un riflesso delle menti. Come vedi molti soli nell’acqua da un sole, vedi così schiavitù e liberazione.

 

70. Considera la tua essenza come raggi di luce da centro a centro su per le vertebre, e così eleva la “vitalità” in te.

 

71. O negli spazi di mezzo, senti questo come fulmine.

 

72. Senti il cosmo come una presenza traslucida sempre viva.

 

73. In estate quando vedi l’intero cielo infinitamente chiaro, entra tale chiarezza.

 

74. Shakti, vedi tutto lo spazio come se già assorbito nella tua testa nella brillantezza.

 

75. Sveglia, addormentata, sognante, riconosciti come luce.

 

76. Nella pioggia durante una notte nera entra quella oscurità come la forma delle forme.

 

77. Quando una notte di pioggia senza luna non è presente, chiudi gli occhi e trova oscurità davanti a te. Aprendo gli occhi, vedi oscurità. Così le colpe scompaiono per sempre.

 

78. Ovunque la tua attenzione si accende, in questo preciso punto, sperimenta.

 

79. Focalizzati sul fuoco che sale attraverso la tua forma, dalle dita dei piedi in su, finché il corpo brucia incenerito ma non tu.

 

80. Medita sulla finzione del mondo che brucia incenerito e diventa essere sopra umano.

 

81. Come soggettivamente, le lettere fluiscono in parole e le parole in frasi, e come, oggettivamente, i cerchi fluiscono in mondi ed i mondi in principi, trova finalmente questi convergere nel tuo essere.

 

82. Senti: il mio pensiero, io sono, gli organi interni - me.

 

83. Prima del desiderio e prima di conoscere, come posso dire io sono? Considera. Dissolviti nella bellezza.

 

84. Getta da parte l’attaccamento per il corpo, realizza che io sono ovunque. Chi è ovunque è gioioso.

 

85. Pensando nessuna cosa renderà senza limite il sé limitato.

 

86. Supponi di contemplare qualcosa al di là della percezione, al di là dell'afferrare, al di là del non-essere. Tu.

 

87. Io esisto. Questo è mio. Questo è questo. Oh amata, persino in ciò conosci l’illimitato.

 

88. Ogni cosa è percepita tramite il conoscere. Il sé risplende nello spazio tramite il conoscere. Percepisci un essere come conoscente e conosciuto.

 

89. Amata, in questo momento lascia che mente, conoscere, respiro, forma, siano inclusi.

 

90. Toccando gli occhi come una piuma, la leggerezza tra di loro si apre nel cuore e là permea il cosmo.

 

91. Gentile Devi, entra la presenza eterica che pervade molto sopra e sotto la tua forma.

 

92. Metti il materiale mentale in una tale finezza inesprimibile sopra, sotto e nel tuo cuore.

 

93. Considera ogni area della tua forma presente come illimitatamente spaziosa.

 

94. Senti la tua sostanza, ossa, carne, sangue, saturata con l’essenza cosmica.

 

95. Senti le belle qualità della creatività permeare i tuoi seni e assumere delicate configurazioni.

 

96. Soggiorna in qualche posto interminabilmente spazioso, lontano da alberi, colline, abitazioni. Da là arriva la fine delle pressioni della mente.

 

97. Considera il pieno essere il tuo corpo di beatitudine.

 

98. In qualsiasi posizione gradualmente pervadi un’area tra le ascelle in grande pace.

 

99. Senti te stessa come pervadere tutte le direzioni, lontano, vicino.

 

100. L’apprezzamento di oggetti e soggetti è la stessa per una persona illuminata come per una non illuminata. La precedente ha una grandezza: rimane in stato d’animo soggettivo, non persa in cose.

 

101. Credi l’onnisciente, onnipotente, pervadere.

 

102. Immagina lo spirito simultaneamente dentro e attorno a te fino a che l’intero universo è spirituale.

 

103. Con la tua intera consapevolezza proprio all’inizio di un desiderio, di una conoscenza, conosci.

 

104. Oh Shakti, ogni particolare percezione è limitata, scompare in onnipotenza.

 

105. In verità le forme sono inseparate. Inseparati sono l’essere onnipresente e la tua forma. Realizza ciascuna come fatta di questa consapevolezza.

 

106. Senti la consapevolezza di ogni persona come la tua consapevolezza. Così, lasciando da parte l’interesse per sé, diventa ogni essere.

 

107. Questa consapevolezza esiste come ogni essere, e niente altro esiste.

 

108. Questa consapevolezza è lo spirito guida di ognuno. Sii questo.

 

109. Supponi la tua forma passiva essere una stanza vuota con muri di pelle - vuota.

 

110. Graziosa, gioca. L’universo è una conchiglia vuota in cui la tua mente si diverte infinitamente.

 

111. Dolce di cuore, medita sul conoscere e sul non conoscere, esistere e non esistere. Poi lascia entrambi a lato di ciò che puoi essere.

 

112. Accedi allo spazio, senza sostegno, eterno, immobile.

 

 


 

Vijñana Bhairava TANTRA

 

 

Vijñana Bhairava Tantra  is a chapter of Kashmiri Shivaism ancient text Rūdrayāmala Tantra.
Bhairava means "terrifying", and is the terrifying form of Shiva. Bhairava is the destroyer of ignorance, illusion, the one who is beyond duality.
Vijñana means "wisdom" or "knowledge", while here Tantra means "technical", "method". Literally, you can then translate into "technique to destroy ignorance and attain consciousness".
This chapter is a collection of 112 poetic meditation techniques exposed by Shiva to his consort Devi in ​​a loving embrace.
Devi ask the meaning of life and Shiva responds with a series of techniques on how to experience the state of nonduality.

 


Devi Asks:

O Shiva, what is your reality?
What is this wonder-filled universe?
What constitutes seed?
Who centers the universal wheel?
What is this life beyond form pervading forms?
How may we enter it fully, above space and time, names and descriptions?
Let my doubts be cleared!


Shiva replies:

1. Radiant One, this experience may dawn between two breaths. After breath comes in (down) and just before turning up (out) - the beneficence.

2. As breath turns from down to up, and again as breath curves up to down - through both these turns, realize.

3. Or, whenever in-breath and out-breath fuse, at this instant touch the energy-less, energy-filled center.

4. Or, when breath is all out (up) and stopped of itself, or all in (down) and stopped - in such universal pause, one's small self vanishes. This is difficult only for the impure.

5. Attention between eyebrows, let mind be before thought. Let form fill with breath essence to the top of the head and there shower as light.

6. When in worldly activities, keep attention between two breaths, and so practicing, in a few days be born anew.

7. With intangible breath in center of forehead, as this reaches the heart at the moment of sleep, have direction over dreams and over death itself.

8. With utmost devotion, center on the two junctions of breath and know the knower.

9. Lie down as dead. Enraged in wrath, stay so. Or stare without moving an eyelash. Or suck something and become the sucking.

10. While being caressed, Sweet Princess, enter the caress as everlasting life.

11. Stop the doors of the senses when feeling the creeping of an ant. Then.

12. When on a bed or a seat, let yourself become weightless, beyond mind.

13. Or, imagine the five coloured circles of the peacock tail to be your five senses in illimitable space. Now let their beauty melt within. Similarly, at any point in space or on the wall - until the point dissolves. Then your wish for another comes true.

14. Place your whole attention in the nerve, delicate as the lotus thread, in the center of your spinal column. In such be transformed.

15. Closing the seven openings of the head with your hands, a space between your eyes becomes all-inclusive.

16. Blessed One, as senses are absorbed in the heart, reach the center of the lotus.

17. Unminding mind, keep in the middle - until.

18. Look lovingly at some object. Do not go to another object. Here in the middle of the object - the blessing.

19. Without support for feet or hands, sit only on the buttocks. Suddenly the centering.

20. In a moving vehicle, by rhythmically swaying, experience. Or in a still vehicle, by letting yourself swing in slowing invisible circles.

21. Pierce some part of you nectar filled form with a pin, and gently enter the piercing and attain to the inner purity.

22. Let attention be at a place where you are seeing some past happening, and even your form, having lost its present characteristics, is transformed.

23. Feel an object before you. Feel the absence of all other objects but this one. Then leaving aside the object-feeling And the absence-feeling, Realize

24. When a mood against someone or for someone arises, Do not place it on the person in question, but remain centered.

25. Just as you have the impulse to do something, Stop.

26. When some desire comes, consider it. Then, suddenly, quit it.

27. Roam about until exhausted and then, dropping to the ground, in this dropping be whole.

28. Suppose you are gradually being deprived of strength or of knowledge. At the instant of deprivation, transcend.

29. Devotion frees.

30. Eyes closed, See your inner being in detail. Thus see your true nature.

31. Look upon a bowl without seeing the sides or the material. In a few moments become aware.

32. See as if for the first time a beauteous person or an ordinary object.

33. Simply by looking into the blue sky beyond the clouds, The serenity.

34. Listen while the ultimate mystical teaching is imparted. Eyes still, without blinking, at once, become absolutely free.

35. At the edge of a deep well look steadily into its depths until - the wondrousness.

36. Look upon some object, then slowly withdraw your sight from it, then slowly withdraw your thought from it. Then.

37. Devi, imagine Sanskrit letters in these honey filled foci of awareness, first as letters, then more subtly as sounds, then as most subtle feeling. Then, leaving them aside, be free.

38. Bathe in the center of sound, as in the continuous sound of a waterfall. Or, by putting the fingers in the ears, Hear the sound of sounds.

39. Intone a sound, as AUM Slowly, As sound enters soundfulness, So do you.

40. In the beginning and gradual refinement of the sound of any letter, Awake.

41. While listening to stringed instruments, hear their composite central sound; thus omnipresence.

42. Intone a sound audibly, then less and less audibly as feeling deepens into this silent harmony.

43. With mouth slightly open, keep mind in the middle of the tongue. Or, as breath comes silently in, feel the sound 'HH'.

44. Center on the sound 'AUM' Without any 'A' or 'M'.

45. Silently intone a word ending in 'AH'. Then in the 'HH', effortlessly, the spontaneity.

46. Stopping ears by pressing and the rectum by contracting, Enter the sound.

47. Enter the sound of your name and, through this sound, All sounds.

48. At the start of sexual union keep attentive on the fire in the beginning, And so continuing, avoid the embers in the end.

49. When in such embrace your senses are shaken as leaves, enter this shaking.

50. Even remembering union, Without the embrace, Transformation.

51. On joyously seeing a long-absent friend, permeate this joy.

52. When eating or drinking, become the taste of food or drink, and be filled.

53. O lotus eyed one, sweet of touch, when singing, seeing, tasting, be aware you are and discover the Everliving.

54. Wherever satisfaction is found, in whatever act, Actualize this.

55. At the point of sleep, when the sleep has not yet come and the external wakefulness vanishes, at this point Being is revealed.

56. Illusions deceive, colors circumscribe, even divisibles are indivisible.

57. In moods of extreme desire, be undisturbed.

58. This so-called universe appears as a juggling, A picture show. To be happy, look upon it so.

59. O Beloved, put attention neither on pleasure nor on pain, but between these.

60. Objects and desires exist in me as in others. So accepting, let them be transformed.

61. As waves come with water and flames with fire, so the Universal waves with us.

62. Wherever your mind is wandering, internally or externally, at this very place, this.

63. When vividly aware through some particular sense, keep in the awareness.

64. At the start of sneezing, during fright, in anxiety, above a chasm, flying in battle, in extreme curiosity, at the beginning of hunger, at the end of hunger, be uninterruptedly aware.

65. The purity of other teachings is an impurity to us. In reality, know nothing as pure or impure.

66. Be the unsame same to friend as to stranger, in honor and dishonor.

67. Here is the sphere of change, change, change. Through change consume change.

68. As a hen mothers her chicks, mother particular knowings, particular doings, in reality.

69. Since, in truth, bondage and freedom are relative, these words are only for those terrified with the universe. This universe is a reflection of minds. As you see many suns in water from one sun, so see bondage and liberation.

70. Consider your essence as light rays from center to center up the vertebrae, and so rises "livingness" in you.

71. Or in the spaces between, feel this as lightning.

72. Feel the cosmos as a translucent ever-living presence.

73. In summer when you see the entire sky endlessly clear, Enter such clarity.

74. Shakti, see all space as if already absorbed in your own head in the brilliance.

75. Waking, sleeping, dreaming, know you as light.

76. In rain during a black night, enter that blackness as the form of forms.

77. When a moonless rainy night is not present, close your eyes, see blackness. So, faults disappear forever.

78. Whenever your attention alights, at this very point, Experience.

79. Focus on fire rising through your form from the toes up until the body burns to ashes but not you.

80. Meditate on the make believe world as burning to ashes, and become being above human.

81. As, subjectively, letters flow into words and words into sentences, and as, objectively, circles flow into worlds and worlds into principles, find at last these converging in our being.

82. Feel: my thought, I-ness, internal organs - me.

83. Before desire and before knowing, how can I say I am Consider. Dissolve in the beauty.

84. Toss attachment for body aside, realizing I am everywhere. One who is everywhere is joyous.

85. Thinking no thing will limited-self unlimit.

86. Suppose you contemplate something beyond perception, beyond grasping, beyond not being - you.

87. I am existing. This is mine. This is this. O, beloved, even in such know illimitably.

88. Each thing is perceived through knowing. The self shines in space through knowing. Perceive one being as knower and known.

89. Beloved, At this moment, let mind, knowing, breath, form, be included.

90. Touching eyeballs as a feather, lightness between them opens into the heart and there permeates the cosmos.

91. Kind Devi, enter etheric presence pervading far above and below your form.

92. Put mindstuff in such inexpressible fineness above, below and in your heart.

93. Consider any area of your present form as limitlessly spacious.

94. Feel your substance, bones, flesh, blood, saturated with cosmic essence.

95. Feel the fine qualities of creativity permeating your breasts and assuming delicate configurations.

96. Abide in some place endlessly spacious, clear of trees, hills, habitations. Thence comes the end of mind pressures.

97. Consider the plenum to be your own body of bliss.

98. In any easy position, gradually pervade an area between the armpits into great peace.

99. Feel yourself as pervading all directions, far, near.

100. The appreciation of objects and subjects is the same for an enlightened as for an unenlightened person. The former has one greatness: He remains in the subjective mood, not lost in things.

101. Believe omniscient, omnipotent, pervading.

102. Imagine spirit simultaneously within and around you until the entire universe spiritualizes.

103. With your entire consciousness in the very start of desire, of knowing, know.

104. O Shakti, Each particular perception is limited, disappearing in omnipotence.

105. In truth forms are inseparate. Inseparate are omnipresent being and your own form. Realize each as made of this consciousness.

106. Feel the consciousness of each person as your own consciousness. So, leaving aside concern for your self, become each being.

107. This consciousness exists as each being, and nothing else exists.

108. This consciousness is the spirit of guidance of each one. Be this one.

109. Suppose your passive form to be an empty room with walls of skin - empty.

110. Gracious One, play. The universe is an empty shell wherein your mind frolics infinitely.

111. Sweet heartened One, meditate on knowing and not-knowing, existing and non-existing. Then leave both aside that you may be.

112. Enter space, supportless, eternal, still.

 

 


 

Sanskrit version

विज्ञान भैरव - Vijñāna Bhairava

श्री देव्युवाच।
śrī devyuvāca |

श्रुतं देव मया सर्वं रुद्रयामलसम्भवम्।
त्रिकभेदमशेषेण सारात्सारविभागशः॥ १॥
śrutaṁ deva mayā sarvaṁ rudrayāmalasambhavam |
trikabhedamaśeṣeṇa sārātsāravibhāgaśaḥ || 1 ||

अद्यापि निवृत्तो मे संशयः परमेश्वर।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम्॥ २॥
adyāpi na nivṛtto me saṁśayaḥ parameśvara |
kiṁ rūpaṁ tattvato deva śabdarāśikalāmayam || 2 ||

किं वा नवात्मभेदेन भैरवे भैरवाकृतौ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम्॥ ३॥
kiṁ vā navātmabhedena bhairave bhairavākṛtau |
triśirobhedabhinnaṁ vā kiṁ vā śaktitrayātmakam || 3 ||

नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः।
चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम्॥ ४॥
nādabindumayaṁ vāpi kiṁ candrārdhanirodhikāḥ |
cakrārūḍhamanackaṁ vā kiṁ vā śaktisvarūpakam || 4 ||

परापरायाः सकलमपरायाश्च वा पुनः।
पराया यदि तद्वत्स्यात्परत्वं तद् विरुध्यते॥ ५॥
parāparāyāḥ sakalamaparāyāśca vā punaḥ |
parāyā yadi tadvatsyātparatvaṁ tad virudhyate || 5 ||

हि वर्णविभेदेन देहभेदेन वा भवेत्।
परत्वं निष्कलत्वेन सकलत्वे तद् भवेत्॥ ६॥
na hi varṇavibhedena dehabhedena vā bhavet|
paratvaṁ niṣkalatvena sakalatve na tad bhavet|| 6 ||

प्रसादं कुरु मे नाथ निःशेषं चिन्द्धि संशयम्।
prasādaṁ kuru me nātha niḥśeṣaṁ cinddhi saṁśayam |

भैरव उवाच।
bhairava uvāca |

साधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये॥ ७॥
sādhu sādhu tvayā pṛṣṭaṁ tantrasāram idam priye || 7 ||

गूहनीयतमम् भद्रे तथापि कथयामि ते।
यत्किञ्चित्सकलं रूपं भैरवस्य प्रकीर्तितम्॥ ८॥
gūhanīyatamam bhadre tathāpi kathayāmi te |
yatkiñcitsakalaṁ rūpaṁ bhairavasya prakīrtitam || 8 ||

तद् असारतया देवि विज्ञेयं शक्रजालवत्।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम्॥ ९॥
tad asāratayā devi vijñeyaṁ śakrajālavat|
māyāsvapnopamaṁ caiva gandharvanagarabhramam || 9 ||

ध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम्।
केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम्॥ १०॥
dhyānārtham bhrāntabuddhīnāṁ kriyāḍambaravartinām |
kevalaṁ varṇitam puṁsāṁ vikalpanihatātmanām || 10 ||

तत्त्वतो नवात्मासौ शब्दराशिर् भैरवः।
चासौ त्रिशिरा देवो शक्तित्रयात्मकः॥ ११॥
tattvato na navātmāsau śabdarāśir na bhairavaḥ |
na cāsau triśirā devo na ca śaktitrayātmakaḥ || 11 ||

नादबिन्दुमयो वापि चन्द्रार्धनिरोधिकाः।
चक्रक्रमसम्भिन्नो शक्तिस्वरूपकः॥ १२॥
nādabindumayo vāpi na candrārdhanirodhikāḥ |
na cakrakramasambhinno na ca śaktisvarūpakaḥ || 12 ||

अप्रबुद्धमतीनां हि एता बलविभीषिकाः।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थम् उदाहृतम्॥ १३॥
aprabuddhamatīnāṁ hi etā balavibhīṣikāḥ |
mātṛmodakavatsarvaṁ pravṛttyartham udāhṛtam || 13 ||

दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी।
व्यपदेष्टुमशक्यासाव् अकथ्या परमार्थतः॥ १४॥
dikkālakalanonmuktā deśoddeśāviśeṣinī |
vyapadeṣṭumaśakyāsāv akathyā paramārthataḥ || 14 ||

अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा।
यावस्था भरिताकारा भैरवी भैरवात्मनः॥ १५॥
antaḥsvānubhavānandā vikalponmuktagocarā |
yāvasthā bharitākārā bhairavī bhairavātmanaḥ || 15 ||

तद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम्।
एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति॥ १६॥
tad vapus tattvato jñeyaṁ vimalaṁ viśvapūraṇam |
evaṁvidhe pare tattve kaḥ pūjyaḥ kaśca tṛpyati || 16 ||

एवंविधा भैरवस्य यावस्था परिगीयते।
सा परा पररूपेण परा देवी प्रकीर्तिता॥ १७॥
evaṁvidhā bhairavasya yāvasthā parigīyate |
sā parā pararūpeṇa parā devī prakīrtitā || 17 ||

शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः।
अतस् तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः॥ १८॥
śaktiśaktimator yadvad abhedaḥ sarvadā sthitaḥ |
atas taddharmadharmitvātparā śaktiḥ parātmanaḥ || 18 ||

वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते।
केवलं ज्ञानसत्तायाम् प्रारम्भोऽयम् प्रवेशने॥ १९॥
na vahner dāhikā śaktir vyatiriktā vibhāvyate |
kevalaṁ jñānasattāyām prārambho'yam praveśane || 19 ||

शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना।
तदासौ शिवरूपी स्यात्शैवी मुखम् इहोच्यते॥ २०॥
śaktyavasthāpraviṣṭasya nirvibhāgena bhāvanā |
tadāsau śivarūpī syātśaivī mukham ihocyate || 20 ||

यथालोकेन दीपस्य किरणैर् भास्करस्य च।
ज्ञायते दिग्विभागादि तद्वच् चक्त्या शिवः प्रिये॥ २१॥
yathālokena dīpasya kiraṇair bhāskarasya ca |
jñāyate digvibhāgādi tadvac caktyā śivaḥ priye || 21 ||

श्री देव्युवाच।
śrī devyuvāca |

देवदेव त्रिशूलाङ्क कपालकृतभूषण।
दिग्देशकालशून्या व्यपदेशविवर्जिता॥ २२॥
devadeva triśūlāṅka kapālakṛtabhūṣaṇa |
digdeśakālaśūnyā ca vyapadeśavivarjitā || 22 ||

यावस्था भरिताकारा भैरवस्योपलभ्यते।
कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत्।
यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव॥ २३॥
yāvasthā bharitākārā bhairavasyopalabhyate |
kair upāyair mukhaṁ tasya parā devi katham bhavet|
yathā samyag ahaṁ vedmi tathā me brūhi bhairava || 23 ||

भैरव उवाच।
bhairava uvāca |

ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत्।
उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः॥ २४॥
ūrdhve prāṇo hyadho jīvo visargātmā paroccaret|
utpattidvitayasthāne bharaṇād bharitā sthitiḥ || 24 ||

मरुतोऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात्।
भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः॥ २५॥
maruto'ntar bahir vāpi viyadyugmānivartanāt|
bhairavyā bhairavasyettham bhairavi vyajyatevapuḥ || 25 ||

व्रजेन् विशेच् चक्तिर् मरुद्रूपा विकासिते।
निर्विकल्पतया मध्ये तया भैरवरूपता॥ २६॥
na vrajen na viśec caktir marudrūpā vikāsite |
nirvikalpatayā madhye tayā bhairavarūpatā || 26 ||

कुम्भिता रेचिता वापि पूरिता वा यदा भवेत्।
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते॥ २७॥
kumbhitā recitā vāpi pūritā vā yadā bhavet|
tadante śāntanāmāsau śaktyā śāntaḥ prakāśate || 27 ||

आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम्।
चिन्तयेत्तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः॥ २८॥
āmūlātkiraṇābhāsāṁ sūkṣmātsūkṣmatarātmikam |
cintayettāṁ dviṣaṭkānte śyāmyantīm bhairavodayaḥ || 28 ||

उद्गच्चन्तीं तडित्रूपाम् प्रतिचक्रं क्रमात्क्रमम्।
ऊर्ध्वं मुष्टित्रयं यावत्तावद् अन्ते महोदयः॥ २९॥
udgaccantīṁ taḍitrūpām praticakraṁ kramātkramam |
ūrdhvaṁ muṣṭitrayaṁ yāvattāvad ante mahodayaḥ || 29 ||

क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम्।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः॥ ३०॥
kramadvādaśakaṁ samyag dvādaśākṣarabheditam |
sthūlasūkṣmaparasthityā muktvā muktvāntataḥ śivaḥ || 30 ||

तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः॥ ३१॥
tayāpūryāśu mūrdhāntaṁ bhaṅktvā bhrūkṣepasetunā |
nirvikalpaṁ manaḥ kṛtvā sarvordhve sarvagodgamaḥ || 31 ||

शिखिपक्षैश् चित्ररूपैर् मण्डलैः शून्यपञ्चकम्।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत्॥ ३२॥
śikhipakṣaiś citrarūpair maṇḍalaiḥ śūnyapañcakam |
dhyāyato'nuttare śūnye praveśo hṛdaye bhavet|| 32 ||

ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना।
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा॥ ३३॥
īdṛśena krameṇaiva yatra kutrāpi cintanā |
śūnye kuḍye pare pātre svayaṁ līnā varapradā || 33 ||

कपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः।
क्रमेण मनसो दार्ढ्यात्लक्षयेत्लष्यम् उत्तमम्॥ ३४॥
kapālāntar mano nyasya tiṣṭhan mīlitalocanaḥ |
krameṇa manaso dārḍhyātlakṣayetlaṣyam uttamam || 34 ||

मध्यनाडी मध्यसंस्था बिससूत्राभरूपया।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते॥ ३५॥
madhyanāḍī madhyasaṁsthā bisasūtrābharūpayā |
dhyātāntarvyomayā devyā tayā devaḥ prakāśate || 35 ||

कररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात्।
दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः॥ ३६॥
kararuddhadṛgastreṇa bhrūbhedād dvārarodhanāt|
dṛṣṭe bindau kramāl līne tanmadhye paramā sthitiḥ || 36 ||

धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम्।
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः॥ ३७॥
dhāmāntaḥkṣobhasambhūtasūkṣmāgnitilakākṛtim |
binduṁ śikhānte hṛdaye layānte dhyāyato layaḥ || 37 ||

अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते।
शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्चति॥ ३८॥
anāhate pātrakarṇe'bhagnaśabde sariddrute |
śabdabrahmaṇi niṣṇātaḥ param brahmādhigaccati || 38 ||

प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात्।
शून्यया परया शक्त्या शून्यताम् एति भैरवि॥ ३९॥
praṇavādisamuccārātplutānte śūnyabhāvānāt|
śūnyayā parayā śaktyā śūnyatām eti bhairavi || 39 ||

यस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत्।
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत्॥ ४०॥
yasya kasyāpi varṇasya pūrvāntāv anubhāvayet|
śūnyayā śūnyabhūto'sau śūnyākāraḥ pumān bhavet|| 40 ||

तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत्॥ ४१॥
tantryādivādyaśabdeṣu dīrgheṣu kramasaṁsthiteḥ |
ananyacetāḥ pratyante paravyomavapur bhavet|| 41 ||

पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु।
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेच् चिवः॥ ४२॥
piṇḍamantrasya sarvasya sthūlavarṇakrameṇa tu |
ardhendubindunādāntaḥ śūnyoccārād bhavec civaḥ || 42 ||

निजदेहे सर्वदिक्कं युगपद् भावयेद् वियत्।
निर्विकल्पमनास् तस्य वियत्सर्वम् प्रवर्तते॥ ४३॥
nijadehe sarvadikkaṁ yugapad bhāvayed viyat|
nirvikalpamanās tasya viyatsarvam pravartate || 43 ||

पृष्टशून्यं मूलशून्यं युगपद् भावयेच् यः।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत्॥ ४४॥
pṛṣṭaśūnyaṁ mūlaśūnyaṁ yugapad bhāvayec ca yaḥ |
śarīranirapekṣiṇyā śaktyā śūnyamanā bhavet|| 44 ||

पृष्टशून्यं मूलशून्यं हृच्चून्यम् भावयेत्स्थिरम्।
युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः॥ ४५॥
pṛṣṭaśūnyaṁ mūlaśūnyaṁ hṛccūnyam bhāvayetsthiram |
yugapan nirvikalpatvān nirvikalpodayas tataḥ || 45 ||

तनूदेशे शून्यतैव क्षणमात्रं विभावयेत्।
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक्॥ ४६॥
tanūdeśe śūnyataiva kṣaṇamātraṁ vibhāvayet|
nirvikalpaṁ nirvikalpo nirvikalpasvarūpabhāk || 46 ||

सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे।
विभावयेत्ततस् तस्य भावना सा स्थिरा भवेत्॥ ४७॥
sarvaṁ dehagataṁ dravyaṁ viyadvyāptaṁ mṛgekṣaṇe |
vibhāvayettatas tasya bhāvanā sā sthirā bhavet|| 47 ||

देहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत्।
किञ्चिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत्॥ ४८॥
dehāntare tvagvibhāgam bhittibhūtaṁ vicintayet|
na kiñcid antare tasya dhyāyann adhyeyabhāg bhavet|| 48 ||

हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात्॥ ४९॥
hṛdyākāśe nilīnākṣaḥ padmasampuṭamadhyagaḥ |
ananyacetāḥ subhage paraṁ saubhāgyamāpnuyāt|| 49 ||

सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात्।
दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते॥ ५०॥
sarvataḥ svaśarīrasya dvādaśānte manolayāt|
dṛḍhabuddher dṛḍhībhūtaṁ tattvalakṣyam pravartate || 50 ||

यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत्॥
प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत्॥ ५१॥
yathā tathā yatra tatra dvādaśānte manaḥ kṣipet||
pratikṣaṇaṁ kṣīṇavṛtter vailakṣaṇyaṁ dinair bhavet|| 51 ||

कालाग्निना कालपदाद् उत्थितेन स्वकम् पुरम्।
प्लुष्टम् विचिन्तयेद् अन्ते शान्ताभासस् तदा भवेत्॥ ५२॥
kālāgninā kālapadād utthitena svakam puram |
pluṣṭam vicintayed ante śāntābhāsas tadā bhavet|| 52 ||

एवम् एव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः।
अनन्यचेतसः पुंसः पुम्भावः परमो भवेत्॥ ५३॥
evam eva jagatsarvaṁ dagdhaṁ dhyātvā vikalpataḥ |
ananyacetasaḥ puṁsaḥ pumbhāvaḥ paramo bhavet|| 53 ||

स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च।
तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा॥ ५४॥
svadehe jagato vāpi sūkṣmasūkṣmatarāṇi ca |
tattvāni yāni nilayaṁ dhyātvānte vyajyate parā || 54 ||

पिनां दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे।
प्रविश्य हृदये ध्यायन् मुक्तः स्वातन्त्र्यमाप्नुयात्॥ ५५॥
pināṁ ca durbalāṁ śaktiṁ dhyātvā dvādaśagocare |
praviśya hṛdaye dhyāyan muktaḥ svātantryamāpnuyāt|| 55 ||

भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम्।
स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते मनोलयः॥ ५६॥
bhuvanādhvādirūpeṇa cintayetkramaśo'khilam |
sthūlasūkṣmaparasthityā yāvad ante manolayaḥ || 56 ||

अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः।
अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः॥ ५७॥
asya sarvasya viśvasya paryanteṣu samantataḥ |
adhvaprakriyayā tattvaṁ śaivaṁ dhyatvā mahodayaḥ || 57 ||

विश्वम् एतन् महादेवि शून्यभूतं विचिन्तयेत्।
तत्रैव मनो लीनं ततस् तल्लयभाजनम्॥ ५८॥
viśvam etan mahādevi śūnyabhūtaṁ vicintayet|
tatraiva ca mano līnaṁ tatas tallayabhājanam || 58 ||

घतादिभाजने दृष्टिम् भित्तिस् त्यक्त्वा विनिक्षिपेत्।
तल्लयं तत्क्षणाद् गत्वा तल्लयात्तन्मयो भवेत्॥ ५९॥
ghatādibhājane dṛṣṭim bhittis tyaktvā vinikṣipet|
tallayaṁ tatkṣaṇād gatvā tallayāttanmayo bhavet|| 59 ||

निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत्।
विलीने मानसे भावे वृत्तिक्षिणः प्रजायते॥ ६०॥
nirvṛkṣagiribhittyādideśe dṛṣṭiṁ vinikṣipet|
vilīne mānase bhāve vṛttikṣiṇaḥ prajāyate || 60 ||

उभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं समाश्रयेत्।
युगपच् द्वयं त्यक्त्वा मध्ये तत्त्वम् प्रकाशते॥ ६१॥
ubhayor bhāvayor jñāne dhyātvā madhyaṁ samāśrayet|
yugapac ca dvayaṁ tyaktvā madhye tattvam prakāśate || 61 ||

भावे त्यक्ते निरुद्धा चिन् नैव भावान्तरं व्रजेत्।
तदा तन्मध्यभावेन विकसत्यति भावना॥ ६२॥
bhāve tyakte niruddhā cin naiva bhāvāntaraṁ vrajet|
tadā tanmadhyabhāvena vikasatyati bhāvanā || 62 ||

सर्वं देहं चिन्मयं हि जगद् वा परिभावयेत्।
युगपन् निर्विकल्पेन मनसा परमोदयः॥ ६३॥
sarvaṁ dehaṁ cinmayaṁ hi jagad vā paribhāvayet|
yugapan nirvikalpena manasā paramodayaḥ || 63 ||

वायुद्वयस्य सङ्घट्टाद् अन्तर् वा बहिर् अन्ततः।
योगी समत्वविज्ञानसमुद्गमनभाजनम्॥ ६४॥
vāyudvayasya saṅghaṭṭād antar vā bahir antataḥ |
yogī samatvavijñānasamudgamanabhājanam || 64 ||

सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत्।
युगपत्स्वामृतेनैव परानन्दमयो भवेत्॥ ६५॥
sarvaṁ jagatsvadehaṁ vā svānandabharitaṁ smaret|
yugapatsvāmṛtenaiva parānandamayo bhavet|| 65 ||

कुहनेन प्रयोगेण सद्य एव मृगेक्षणे।
समुदेति महानन्दो येन तत्त्वं प्रकाशते॥ ६६॥
kuhanena prayogeṇa sadya eva mṛgekṣaṇe |
samudeti mahānando yena tattvaṁ prakāśate || 66 ||

सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः।
पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम्॥ ६७॥
sarvasrotonibandhena prāṇaśaktyordhvayā śanaiḥ |
pipīlasparśavelāyām prathate paramaṁ sukham || 67 ||

वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत्।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते॥ ६८॥
vahner viṣasya madhye tu cittaṁ sukhamayaṁ kṣipet|
kevalaṁ vāyupūrṇaṁ vā smarānandena yujyate || 68 ||

शक्तिसङ्गमसङ्क्षुब्धशक्त्यावेशावसानिकम्।
यत्सुखम् ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यम् उच्यते॥ ६९॥
śaktisaṅgamasaṅkṣubdhaśaktyāveśāvasānikam |
yatsukham brahmatattvasya tatsukhaṁ svākyam ucyate || 69 ||

लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः।
शक्त्यभावेऽपि देवेशि भवेद् आनन्दसम्प्लवः॥ ७०॥
lehanāmanthanākoṭaiḥ strīsukhasya bharātsmṛteḥ |
śaktyabhāve'pi deveśi bhaved ānandasamplavaḥ || 70 ||

आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात्।
आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत्॥ ७१॥
ānande mahati prāpte dṛṣṭe vā bāndhave cirāt|
ānandam udgataṁ dhyātvā tallayas tanmanā bhavet|| 71 ||

जग्धिपानकृतोल्लासरसानन्दविजृम्भणात्।
भावयेद् भरितावस्थां महानन्दस् ततो भवेत्॥ ७२॥
jagdhipānakṛtollāsarasānandavijṛmbhaṇāt|
bhāvayed bharitāvasthāṁ mahānandas tato bhavet|| 72 ||

गितादिविषयास्वादासमसौख्यैकतात्मनः।
योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता॥ ७३॥
gitādiviṣayāsvādāsamasaukhyaikatātmanaḥ |
yoginas tanmayatvena manorūḍhes tadātmatā || 73 ||

यत्र यत्र मनस् तुष्टिर् मनस् तत्रैव धारयेत्।
तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते॥ ७४॥
yatra yatra manas tuṣṭir manas tatraiva dhārayet|
tatra tatra parānandasvārūpaṁ sampravartate || 74 ||

अनागतायां निद्रायाम् प्रणष्टे बाह्यगोचरे।
सावस्था मनसा गम्या परा देवी प्रकाशते॥ ७५॥
anāgatāyāṁ nidrāyām praṇaṣṭe bāhyagocare |
sāvasthā manasā gamyā parā devī prakāśate || 75 ||

तेजसा सूर्यदीपादेर् आकाशे शबलीकृते।
दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम् प्रकाशते॥ ७६॥
tejasā sūryadīpāder ākāśe śabalīkṛte |
dṛṣṭir niveśyā tatraiva svātmarūpam prakāśate || 76 ||

करङ्किण्या क्रोधनया भैरव्या लेलिहानया।
खेचर्या दृष्टिकाले परावाप्तिः प्रकाशते॥ ७७॥
karaṅkiṇyā krodhanayā bhairavyā lelihānayā |
khecaryā dṛṣṭikāle ca parāvāptiḥ prakāśate || 77 ||

मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम्।
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर् भवेत्॥ ७८॥
mṛdvāsane sphijaikena hastapādau nirāśrayam |
nidhāya tatprasaṅgena parā pūrṇā matir bhavet|| 78 ||

उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ।
कक्षव्योम्नि मनः कुर्वन् शममायाति तल्लयात्॥ ७९॥
upaviśyāsane samyag bāhū kṛtvārdhakuñcitau |
kakṣavyomni manaḥ kurvan śamamāyāti tallayāt|| 79 ||

स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च।
अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत्॥ ८०॥
sthūlarūpasya bhāvasya stabdhāṁ dṛṣṭiṁ nipātya ca |
acireṇa nirādhāraṁ manaḥ kṛtvā śivaṁ vrajet|| 80 ||

मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम्।
होच्चारं मनसा कुर्वंस् ततः शान्ते प्रलीयते॥ ८१॥
madhyajihve sphāritāsye madhye nikṣipya cetanām |
hoccāraṁ manasā kurvaṁs tataḥ śānte pralīyate || 81 ||

आसने शयने स्थित्वा निराधारं विभावयन्।
स्वदेहं मनसि क्षिणे क्षणात्क्षीणाशयो भवेत्॥ ८२॥
āsane śayane sthitvā nirādhāraṁ vibhāvayan |
svadehaṁ manasi kṣiṇe kṣaṇātkṣīṇāśayo bhavet|| 82 ||

चलासने स्थितस्याथ शनैर् वा देहचालनात्।
प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात्॥ ८३॥
calāsane sthitasyātha śanair vā dehacālanāt|
praśānte mānase bhāve devi divyaughamāpnuyāt|| 83 ||

आकाशं विमलम् पश्यन् कृत्वा दृष्टिं निरन्तराम्।
स्तब्धात्मा तत्क्षणाद् देवि भैरवं वपुर् आप्नुयात्॥ ८४॥
ākāśaṁ vimalam paśyan kṛtvā dṛṣṭiṁ nirantarām |
stabdhātmā tatkṣaṇād devi bhairavaṁ vapur āpnuyāt|| 84 ||

लीनं मूर्ध्नि वियत्सर्वम् भैरवत्वेन भावयेत्।
तत्सर्वम् भैरवाकारतेजस्तत्त्वं समाविशेत्॥ ८५॥
līnaṁ mūrdhni viyatsarvam bhairavatvena bhāvayet|
tatsarvam bhairavākāratejastattvaṁ samāviśet|| 85 ||

किञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस् तमः पुनः।
विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत्॥ ८६॥
kiñcij jñātaṁ dvaitadāyi bāhyālokas tamaḥ punaḥ |
viśvādi bhairavaṁ rūpaṁ jñātvānantaprakāśabhṛt|| 86 ||

एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम्।
तैमिरम् भावयन् रूपम् भैरवं रूपम् एष्यति॥ ८७॥
evam eva durniśāyāṁ kṛṣṇapakṣāgame ciram |
taimiram bhāvayan rūpam bhairavaṁ rūpam eṣyati || 87 ||

एवम् एव निमील्यादौ नेत्रे कृष्णाभमग्रतः।
प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत्॥ ८८॥
evam eva nimīlyādau netre kṛṣṇābhamagrataḥ |
prasārya bhairavaṁ rūpam bhāvayaṁs tanmayo bhavet|| 88 ||

यस्य कस्येन्द्रियस्यापि व्याघाताच् निरोधतः।
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते॥ ८९॥
yasya kasyendriyasyāpi vyāghātāc ca nirodhataḥ |
praviṣṭasyādvaye śūnye tatraivātmā prakāśate || 89 ||

अबिन्दुमविसर्गं अकारं जपतो महान्।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः॥ ९०॥
abindumavisargaṁ ca akāraṁ japato mahān |
udeti devi sahasā jñānaughaḥ parameśvaraḥ || 90 ||

वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु।
निराधारेण चित्तेन स्पृशेद् ब्रह्म सनातनम्॥ ९१॥
varṇasya savisargasya visargāntaṁ citiṁ kuru |
nirādhāreṇa cittena spṛśed brahma sanātanam || 91 ||

व्योमाकारं स्वमात्मानं ध्यायेद् दिग्भिर् अनावृतम्।
निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा॥ ९२॥
vyomākāraṁ svamātmānaṁ dhyāyed digbhir anāvṛtam |
nirāśrayā citiḥ śaktiḥ svarūpaṁ darśayettadā || 92 ||

किञ्चिद् अङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः।
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः॥ ९३॥
kiñcid aṅgaṁ vibhidyādau tīkṣṇasūcyādinā tataḥ |
tatraiva cetanāṁ yuktvā bhairave nirmalā gatiḥ || 93 ||

चित्ताद्यन्तःकृतिर् नास्ति ममान्तर् भावयेद् इति।
विकल्पानामभावेन विकल्पैर् उज्झितो भवेत्॥ ९४॥
cittādyantaḥkṛtir nāsti mamāntar bhāvayed iti |
vikalpānāmabhāvena vikalpair ujjhito bhavet|| 94 ||

माया विमोहिनी नाम कलायाः कलनं स्थितम्।
इत्यादिधर्मं तत्त्वानां कलयन् पृथग् भवेत्॥ ९५॥
māyā vimohinī nāma kalāyāḥ kalanaṁ sthitam |
ityādidharmaṁ tattvānāṁ kalayan na pṛthag bhavet|| 95 ||

झगितीच्चां समुत्पन्नामवलोक्य शमं नयेत्।
यत एव समुद्भूता ततस् तत्रैव लीयते॥ ९६॥
jhagitīccāṁ samutpannāmavalokya śamaṁ nayet|
yata eva samudbhūtā tatas tatraiva līyate || 96 ||

यदा ममेच्चा नोत्पन्ना ज्ञानं वा कस् तदास्मि वै।
तत्त्वतोऽहं तथाभूतस् तल्लीनस् तन्मना भवेत्॥ ९७॥
yadā mameccā notpannā jñānaṁ vā kas tadāsmi vai |
tattvato'haṁ tathābhūtas tallīnas tanmanā bhavet|| 97 ||

इच्चायामथवा ज्ञाने जाते चित्तं निवेशयेत्।
आत्मबुद्ध्यानन्यचेतास् ततस् तत्त्वार्थदर्शनम्॥ ९८॥
iccāyāmathavā jñāne jāte cittaṁ niveśayet|
ātmabuddhyānanyacetās tatas tattvārthadarśanam || 98 ||

निर्निमित्तम् भवेज् ज्ञानं निराधारम् भ्रमात्मकम्।
तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः प्रिये॥ ९९॥
nirnimittam bhavej jñānaṁ nirādhāram bhramātmakam |
tattvataḥ kasyacin naitad evambhāvī śivaḥ priye || 99 ||

चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित्।
अतश्च तन्मयं सर्वम् भावयन् भवजिज् जनः॥ १००॥
ciddharmā sarvadeheṣu viśeṣo nāsti kutracit|
ataśca tanmayaṁ sarvam bhāvayan bhavajij janaḥ || 100 ||

कामक्रोधलोभमोहमदमात्सर्यगोचरे।
बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते॥ १०१॥
kāmakrodhalobhamohamadamātsaryagocare |
buddhiṁ nistimitāṁ kṛtvā tattattvamavaśiṣyate || 101 ||

इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत्।
भ्रमद् वा ध्यायतः सर्वम् पश्यतश्च सुखोद्गमः॥ १०२॥
indrajālamayaṁ viśvaṁ vyastaṁ vā citrakarmavat|
bhramad vā dhyāyataḥ sarvam paśyataśca sukhodgamaḥ || 102 ||

चित्तं निक्षिपेद् दुःखे सुखे वा परिक्षिपेत्।
भैरवि ज्ञायतां मध्ये किं तत्त्वमवशिष्यते॥ १०३॥
na cittaṁ nikṣiped duḥkhe na sukhe vā parikṣipet|
bhairavi jñāyatāṁ madhye kiṁ tattvamavaśiṣyate || 103 ||

विहाय निजदेहस्थं सर्वत्रास्मीति भावयन्।
दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत्॥ १०४॥
vihāya nijadehasthaṁ sarvatrāsmīti bhāvayan |
dṛḍhena manasā dṛṣṭyā nānyekṣiṇyā sukhī bhavet|| 104 ||

घटादौ यच् विज्ञानम् इच्चाद्यं वा ममान्तरे।
नैव सर्वगतं जातम् भावयन् इति सर्वगः॥ १०५॥
ghaṭādau yac ca vijñānam iccādyaṁ vā mamāntare |
naiva sarvagataṁ jātam bhāvayan iti sarvagaḥ || 105 ||

ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम्।
योगिनां तु विशेषोऽस्ति सम्बन्धे सावधानता॥ १०६॥
grāhyagrāhakasaṁvittiḥ sāmānyā sarvadehinām |
yogināṁ tu viśeṣo'sti sambandhe sāvadhānatā || 106 ||

स्ववद् अन्यशरीरेऽपि संवित्तिमनुभावयेत्।
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर् भवेत्॥ १०७॥
svavad anyaśarīre'pi saṁvittimanubhāvayet|
apekṣāṁ svaśarīrasya tyaktvā vyāpī dinair bhavet|| 107 ||

निराधारं मनः कृत्वा विकल्पान् विकल्पयेत्।
तदात्मपरमात्मत्वे भैरवो मृगलोचने॥ १०८॥
nirādhāraṁ manaḥ kṛtvā vikalpān na vikalpayet|
tadātmaparamātmatve bhairavo mṛgalocane || 108 ||

सर्वज्ञः सर्वकर्ता व्यापकः परमेश्वरः।
एवाहं शैवधर्मा इति दार्ढ्याच् चिवो भवेत्॥ १०९॥
sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ |
sa evāhaṁ śaivadharmā iti dārḍhyāc civo bhavet|| 109 ||

जलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः।
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः॥ ११०॥
jalasyevormayo vahner jvālābhaṅgyaḥ prabhā raveḥ |
mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ || 110 ||

भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम् भुवि पातनात्।
क्षोभशक्तिविरामेण परा सञ्जायते दशा॥ १११॥
bhrāntvā bhrāntvā śarīreṇa tvaritam bhuvi pātanāt|
kṣobhaśaktivirāmeṇa parā sañjāyate daśā || 111 ||

आधारेष्व् अथवाऽशक्त्याऽज्ञानाच् चित्तलयेन वा।
जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः॥ ११२॥
ādhāreṣv athavā'śaktyā'jñānāc cittalayena vā |
jātaśaktisamāveśakṣobhānte bhairavaṁ vapuḥ || 112 ||

सम्प्रदायम् इमम् देवि शृणु सम्यग् वदाम्यहम्।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः॥ ११३॥
sampradāyam imam devi śṛṇu samyag vadāmyaham |
kaivalyaṁ jāyate sadyo netrayoḥ stabdhamātrayoḥ || 113 ||

सङ्कोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च।
अनच्कमहलं ध्यायन् विशेद् ब्रह्म सनातनम्॥ ११४॥
saṅkocaṁ karṇayoḥ kṛtvā hyadhodvāre tathaiva ca |
anackamahalaṁ dhyāyan viśed brahma sanātanam || 114 ||

कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात्।
अविकल्पमतेः सम्यक् सद्यस् चित्तलयः स्फुटम्॥ ११५॥
kūpādike mahāgarte sthitvopari nirīkṣaṇāt|
avikalpamateḥ samyak sadyas cittalayaḥ sphuṭam || 115 ||

यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा।
तत्र तत्र शिवावास्था व्यापकत्वात्क्व यास्यति॥ ११६॥
yatra yatra mano yāti bāhye vābhyantare'pi vā |
tatra tatra śivāvāsthā vyāpakatvātkva yāsyati || 116 ||

यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः।
तस्य तन्मात्रधर्मित्वाच् चिल्लयाद् भरितात्मता॥ ११७॥
yatra yatrākṣamārgeṇa caitanyaṁ vyajyate vibhoḥ |
tasya tanmātradharmitvāc cillayād bharitātmatā || 117 ||

क्षुताद्यन्ते भये शोके गह्वरे वा रणाद् द्रुते।
कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा॥ ११८॥
kṣutādyante bhaye śoke gahvare vā raṇād drute |
kutūhalekṣudhādyante brahmasattāmayī daśā || 118 ||

वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस् त्यजेत्।
स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः॥ ११९॥
vastuṣu smaryamāṇeṣu dṛṣṭe deśe manas tyajet|
svaśarīraṁ nirādhāraṁ kṛtvā prasarati prabhuḥ || 119 ||

क्वचिद् वस्तुनि विन्यस्य शनैर् दृष्टिं निवर्तयेत्।
तज् ज्ञानं चित्तसहितं देवि शून्यालायो भवेत्॥१२०॥
kvacid vastuni vinyasya śanair dṛṣṭiṁ nivartayet|
taj jñānaṁ cittasahitaṁ devi śūnyālāyo bhavet||120 ||

भक्त्युद्रेकाद् विरक्तस्य यादृशी जायते मतिः।
सा शक्तिः शाङ्करी नित्यम् भवयेत्तां ततः शिवः॥ १२१॥
bhaktyudrekād viraktasya yādṛśī jāyate matiḥ |
sā śaktiḥ śāṅkarī nityam bhavayettāṁ tataḥ śivaḥ || 121 ||

वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता।
ताम् एव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति॥ १२२॥
vastvantare vedyamāne sarvavastuṣu śūnyatā |
tām eva manasā dhyātvā vidito'pi praśāmyati || 122 ||

किञ्चिज्ज्ञैर् या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने।
शुचिर् ह्यशुचिस् तस्मान् निर्विकल्पः सुखी भवेत्॥ १२३॥
kiñcijjñair yā smṛtā śuddhiḥ sā śuddhiḥ śambhudarśane |
na śucir hyaśucis tasmān nirvikalpaḥ sukhī bhavet|| 123 ||


सर्वत्र भैरवो भावः सामान्येष्व् अपि गोचरः।
तद्व्यतिरेक्तेण परोऽस्तीत्यद्वया गतिः॥ १२४॥
sarvatra bhairavo bhāvaḥ sāmānyeṣv api gocaraḥ |
na ca tadvyatirekteṇa paro'stītyadvayā gatiḥ || 124 ||


समः शत्रौ मित्रे समो मानावमानयोः॥
ब्रह्मणः परिपूर्णत्वातिति ज्ञात्वा सुखी भवेत्॥ १२५॥
samaḥ śatrau ca mitre ca samo mānāvamānayoḥ ||
brahmaṇaḥ paripūrṇatvātiti jñātvā sukhī bhavet|| 125 ||

द्वेषम् भावयेत्क्वापि रागम् भावयेत्क्वचित्।
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति॥ १२६॥
na dveṣam bhāvayetkvāpi na rāgam bhāvayetkvacit|
rāgadveṣavinirmuktau madhye brahma prasarpati || 126 ||

यद् अवेद्यं यद् अग्राह्यं यच् चून्यं यद् अभावगम्।
तत्सर्वम् भैरवम् भाव्यं तदन्ते बोधसम्भवः॥ १२७॥
yad avedyaṁ yad agrāhyaṁ yac cūnyaṁ yad abhāvagam |
tatsarvam bhairavam bhāvyaṁ tadante bodhasambhavaḥ || 127 ||

नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते।
बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत्॥ १२८॥
nitye nirāśraye śūnye vyāpake kalanojjhite |
bāhyākāśe manaḥ kṛtvā nirākāśaṁ samāviśet|| 128 ||

यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम्।
परित्यज्यानवस्थित्या निस्तरङ्गस् ततो भवेत्॥ १२९॥
yatra yatra mano yāti tattattenaiva tatkṣaṇam |
parityajyānavasthityā nistaraṅgas tato bhavet|| 129 ||

भया सर्वं रवयति सर्वदो व्यापकोऽखिले।
इति भैरवशब्दस्य सन्ततोच्चारणाच् चिवः॥ १३०॥
bhayā sarvaṁ ravayati sarvado vyāpako'khile |
iti bhairavaśabdasya santatoccāraṇāc civaḥ || 130 ||

अहं ममेदम् इत्यादि प्रतिपत्तिप्रसङ्गतः।
निराधारे मनो याति तद्ध्यानप्रेरणाच् चमी॥ १३१॥
ahaṁ mamedam ityādi pratipattiprasaṅgataḥ |
nirādhāre mano yāti taddhyānapreraṇāc camī || 131 ||

नित्यो विभुर् निराधारो व्यापकश्चाखिलाधिपः।
शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः॥ १३२॥
nityo vibhur nirādhāro vyāpakaścākhilādhipaḥ |
śabdān pratikṣaṇaṁ dhyāyan kṛtārtho'rthānurūpataḥ || 132 ||

अतत्त्वम् इन्द्रजालाभम् इदं सर्वमवस्थितम्।
किं तत्त्वम् इन्द्रजालस्य इति दार्ढ्याच् चमं व्रजेत्॥ १३३॥
atattvam indrajālābham idaṁ sarvamavasthitam |
kiṁ tattvam indrajālasya iti dārḍhyāc camaṁ vrajet|| 133 ||

आत्मनो निर्विकारस्य क्व ज्ञानं क्व वा क्रिया।
ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं जगत्॥ १३४॥
ātmano nirvikārasya kva jñānaṁ kva ca vā kriyā |
jñānāyattā bahirbhāvā ataḥ śūnyam idaṁ jagat|| 134 ||

मे बन्धो मोक्षो मे भीतस्यैता विभीषिकाः।
प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः॥ १३५॥
na me bandho na mokṣo me bhītasyaitā vibhīṣikāḥ |
pratibimbam idam buddher jaleṣv iva vivasvataḥ || 135 ||

इन्द्रियद्वारकं सर्वं सुखदुःखादिसङ्गमम्।
इतीन्द्रियाणि सन्त्यज्य स्वस्थः स्वात्मनि वर्तते॥ १३६॥
indriyadvārakaṁ sarvaṁ sukhaduḥkhādisaṅgamam |
itīndriyāṇi santyajya svasthaḥ svātmani vartate || 136 ||

ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः।
एकम् एकस्वभावत्वात्ज्ञानं ज्ञेयं विभाव्यते॥ १३७॥
jñānaprakāśakaṁ sarvaṁ sarveṇātmā prakāśakaḥ |
ekam ekasvabhāvatvātjñānaṁ jñeyaṁ vibhāvyate || 137 ||

मानसं चेतना शक्तिर् आत्मा चेति चतुष्टयम्।
यदा प्रिये परिक्षीणं तदा तद् भैरवं वपुः॥ १३८॥
mānasaṁ cetanā śaktir ātmā ceti catuṣṭayam |
yadā priye parikṣīṇaṁ tadā tad bhairavaṁ vapuḥ || 138 ||

निस्तरङ्गोपदेशानां शतम् उक्तं समासतः।
द्वादशाभ्यधिकं देवि यज् ज्ञात्वा ज्ञानविज् जनः॥ १३९॥
nistaraṅgopadeśānāṁ śatam uktaṁ samāsataḥ |
dvādaśābhyadhikaṁ devi yaj jñātvā jñānavij janaḥ || 139 ||

अत्र चैकतमे युक्तो जायते भैरवः स्वयम्।
वाचा करोति कर्माणि शापानुग्रहकारकः॥ १४०॥
atra caikatame yukto jāyate bhairavaḥ svayam |
vācā karoti karmāṇi śāpānugrahakārakaḥ || 140 ||

अजरामरताम् एति सोऽणिमादिगुणान्वितः।
योगिनीनाम् प्रियो देवि सर्वमेलापकाधिपः॥ १४१॥
ajarāmaratām eti so'ṇimādiguṇānvitaḥ |
yoginīnām priyo devi sarvamelāpakādhipaḥ || 141 ||

जीवन्न् अपि विमुक्तोऽसौ कुर्वन्न् अपि लिप्यते।
jīvann api vimukto'sau kurvann api na lipyate |

श्री देवी उवाच।
śrī devī uvāca |

इदं यदि वपुर् देव परायाश्च महेश्वर॥ १४२॥
idaṁ yadi vapur deva parāyāśca maheśvara || 142 ||

एवमुक्तव्यवस्थायां जप्यते को जपश्च कः।
ध्यायते को महानाथ पूज्यते कश्च तृप्यति॥ १४३॥
evamuktavyavasthāyāṁ japyate ko japaśca kaḥ |
dhyāyate ko mahānātha pūjyate kaśca tṛpyati || 143 ||

हूयते कस्य वा होमो यागः कस्य किं कथम्।
hūyate kasya vā homo yāgaḥ kasya ca kiṁ katham |

श्री भैरव उवाच।
śrī bhairava uvāca |

एषात्र प्रक्रिया बाह्या स्थूलेष्व् एव मृगेक्षणे॥ १४४॥
eṣātra prakriyā bāhyā sthūleṣv eva mṛgekṣaṇe || 144 ||

भूयो भूयः परे भावे भावना भाव्यते हि या।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः॥ १४५॥
bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā |
japaḥ so'tra svayaṁ nādo mantrātmā japya īdṛśaḥ || 145 ||

ध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया।
तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना॥ १४६॥
dhyānaṁ hi niścalā buddhir nirākārā nirāśrayā |
na tu dhyānaṁ śarīrākṣimukhahastādikalpanā || 146 ||

पूजा नाम पुष्पाद्यैर् या मतिः क्रियते दृढा।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल् लयः॥ १४७॥
pūjā nāma na puṣpādyair yā matiḥ kriyate dṛḍhā |
nirvikalpe mahāvyomni sā pūjā hyādarāl layaḥ || 147 ||

अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद् दिनम्।
भरिताकारता सात्र तृप्तिर् अत्यन्तपूर्णता॥ १४८॥
atraikatamayuktisthe yotpadyeta dinād dinam |
bharitākāratā sātra tṛptir atyantapūrṇatā || 148 ||

महाशून्यालये वह्नौ भूताक्षविषयादिकम्।
हूयते मनसा सार्धं होमश् चेतनास्रुचा॥ १४९॥
mahāśūnyālaye vahnau bhūtākṣaviṣayādikam |
hūyate manasā sārdhaṁ sa homaś cetanāsrucā || 149 ||

यागोऽत्र परमेशानि तुष्टिर् आनन्दलक्षणा।
क्षपणात्सर्वपापानां त्राणात्सर्वस्य पार्वति॥ १५०॥
yāgo'tra parameśāni tuṣṭir ānandalakṣaṇā |
kṣapaṇātsarvapāpānāṁ trāṇātsarvasya pārvati || 150 ||

रुद्रशक्तिसमावेशस् तत्क्षेत्रम् भावना परा।
अन्यथा तस्य तत्त्वस्य का पूजा काश्च तृप्यति॥ १५१॥
rudraśaktisamāveśas tatkṣetram bhāvanā parā |
anyathā tasya tattvasya kā pūjā kāśca tṛpyati || 151 ||

स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः।
आवेशनं तत्स्वरूपे स्वात्मनः स्नानम् ईरितम्॥ १५२॥
svatantrānandacinmātrasāraḥ svātmā hi sarvataḥ |
āveśanaṁ tatsvarūpe svātmanaḥ snānam īritam || 152 ||

यैर् एव पूज्यते द्रव्यैस् तर्प्यते वा परापरः।
यश्चैव पूजकः सर्वः एवैकः क्व पूजनम्॥ १५३॥
yair eva pūjyate dravyais tarpyate vā parāparaḥ |
yaścaiva pūjakaḥ sarvaḥ sa evaikaḥ kva pūjanam || 153 ||

व्रजेत्प्राणो विशेज् जीव इच्चया कुटिलाकृतिः।
दीर्घात्मा सा महादेवी परक्षेत्रम् परापरा॥ १५४॥
vrajetprāṇo viśej jīva iccayā kuṭilākṛtiḥ |
dīrghātmā sā mahādevī parakṣetram parāparā || 154 ||

अस्यामनुचरन् तिष्ठन् महानन्दमयेऽध्वरे।
तया देव्या समाविष्टः परम् भैरवमाप्नुयात्॥ १५५॥
asyāmanucaran tiṣṭhan mahānandamaye'dhvare |
tayā devyā samāviṣṭaḥ param bhairavamāpnuyāt|| 155 ||

षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः॥ १५६॥
वरितिन्
सकारेण बहिर्याति हकारेण विषेत् पुनः।
हंसहंसेत्यमुं मन्त्रं जीवो जपति नित्यशः॥१५६॥
ṣaṭśatāni divā rātrau sahasrāṇyekaviṁśatiḥ |
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || 156 ||
variation
sakāreṇa bahiryāti hakāreṇa viṣet punaḥ |
haṁsahaṁsetyamuṁ mantraṁ jīvo japati nityaśaḥ ||156||

इत्येतत्कथितं देवि परमामृतम् उत्तमम्।
एतच् नैव कस्यापि प्रकाश्यं तु कदाचन॥ १५७॥
ityetatkathitaṁ devi paramāmṛtam uttamam |
etac ca naiva kasyāpi prakāśyaṁ tu kadācana || 157 ||

परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः।
निर्विकल्पमतीनां तु वीराणाम् उन्नतात्मनाम्॥ १५८॥
paraśiṣye khale krūre abhakte gurupādayoḥ |
nirvikalpamatīnāṁ tu vīrāṇām unnatātmanām || 158 ||

भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया।
ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम्॥ १५९॥
bhaktānāṁ guruvargasya dātavyaṁ nirviśaṅkayā |
grāmo rājyam puraṁ deśaḥ putradārakuṭumbakam || 159 ||

सर्वम् एतत्परित्यज्य ग्राह्यम् एतन् मृगेक्षणे।
किम् एभिर् अस्थिरैर् देवि स्थिरम् परम् इदं धनम्।
प्राणा अपि प्रदातव्या देयं परमामृतम्॥ १६०॥
sarvam etatparityajya grāhyam etan mṛgekṣaṇe |
kim ebhir asthirair devi sthiram param idaṁ dhanam |
prāṇā api pradātavyā na deyaṁ paramāmṛtam || 160 ||

श्री देवी उवाच।
śrī devī uvāca |

देवदेव माहदेव परितृप्तास्मि शङ्कर।
रुद्रयामलतन्त्रस्य सारमद्यावधारितम्॥ १६१॥
devadeva māhadeva paritṛptāsmi śaṅkara |
rudrayāmalatantrasya sāramadyāvadhāritam || 161 ||

सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च।
इत्युक्त्वानन्दिता देवि कण्ठे लग्ना शिवस्य तु॥ १६२॥
sarvaśaktiprabhedānāṁ hṛdayaṁ jñātamadya ca |
ityuktvānanditā devi kaṇṭhe lagnā śivasya tu || 162 |

 

 

Devanagari entry by Yogendra Nath (http://www.vijnanabhairavatantra.com)
 

 


 

 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy