Ambāstotraṃ

(by Svami Vivekananda)

 

 

॥ अम्बास्तोत्रं स्वामी विवेकानन्दरचितम् ॥

 

का त्वं शुभकरे सुखदुःखहस्ते

आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।

शांतिं विधातुमिह किं बहुधा विभग्नाम्

मतः प्रयत्नपरमासि सदैव विश्वे ॥१॥

 

सम्पादयत्यविरतं त्वविरामवृता

या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।

सा मे भवत्वनिदिनं वरदा भवानी

जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥२॥

 

को वा धर्मः किमकृतं क्वः कपाललेखः

किंवादृष्टं फलमिहास्ति हि यां विना भोः ।

इच्छापाशैर्नियमिता नियमाः स्वतंत्रैः

यस्या नेत्री भवति सा शरणं ममाद्या ॥३॥

 

सन्तानयन्ति जलधिं जनिमृत्युजालम्

सम्भावयन्त्यविकृतं विकृतं विभग्नम् ।

यस्या विभूतय इहामितशक्तिपालाः

नाश्रित्य तां वद कुत शरणं व्रजामः ॥४॥

 

मित्रे रिपौ त्वविषमं तव पद्मनेत्रम्

स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः ।

मृत्युच्छाया तव दया त्वमृतञ्च मातः

मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ॥५॥

 

क्वाम्बा सर्वा क्व गणनं मम हीनबुद्धेः

धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् ।

श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम्

सेवासारैरभिनुतं शरणं प्रपद्ये ॥६॥

 

या मामा जन्म विनयत्यतिदुःखमार्गैः

आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः ।

या मे बुद्धिं सुविदधे सततं धरण्यम्

साम्बा सर्वा मम गतिः सफले फले वा ॥७॥

 

 

|| ambāstotraṃ svāmī vivekānandaracitam ||

 

kā tvaṃ śubhakare sukhaduḥkhahaste

āghūrṇitaṃ bhavajalaṃ prabalormibhaṅgaiḥ |

śāṃtiṃ vidhātumiha kiṃ bahudhā vibhagnām

mataḥ prayatnaparamāsi sadaiva viśve || 1 ||

 

sampādayatyavirataṃ tvavirāmavṛtā

yā vai sthitā kṛtaphalaṃ tvakṛtasya netrī |

sā me bhavatvanidinaṃ varadā bhavānī

jānāmyahaṃ dhruvamidaṃ dhṛtakarmapāśā || 2 ||

 

ko vā dharmaḥ kimakṛtaṃ kvaḥ kapālalekhaḥ

kiṃvādṛṣṭaṃ phalamihāsti hi yāṃ vinā bhoḥ |

icchāpāśairniyamitā niyamāḥ svataṃtraiḥ

yasyā netrī bhavati sā śaraṇaṃ mamādyā || 3 ||

 

santānayanti jaladhiṃ janimṛtyujālam

sambhāvayantyavikṛtaṃ vikṛtaṃ vibhagnam |

yasyā vibhūtaya ihāmitaśaktipālāḥ

nāśritya tāṃ vada kuta śaraṇaṃ vrajāmaḥ || 4 ||

 

mitre ripau tvaviṣamaṃ tava padmanetram

svasthe duḥsthe tvavitathaṃ tava hastapātaḥ |

mṛtyucchāyā tava dayā tvamṛtañca mātaḥ

mā māṃ muñcantu parame śubhadṛṣṭayaste || 5 ||

 

kvāmbā sarvā kva gaṇanaṃ mama hīnabuddheḥ

dhattuṃ dorbhyāmiva matirjagadekadhātrīm |

śrīsañcintyaṃ sucaraṇamabhayapatiṣṭham

sevāsārairabhinutaṃ śaraṇaṃ prapadye || 6 ||

 

yā māmā janma vinayatyatiduḥkhamārgaiḥ

āsaṃsiddheḥ svakalitairllalitairvilāsaiḥ |

yā me buddhiṃ suvidadhe satataṃ dharaṇyam

sāmbā sarvā mama gatiḥ saphale phale vā || 7 ||

 

 

A Hymn to the Mother

by Swami Vivekananda

(translated from the Sanskrit)

 

O beautiful, auspicious One, holding in Thy hands pleasure and pain—

Who art Thou?

The waters of existence are whirled to mighty bursting waves—

Is it, O Mother, to restore the shattered calm

That Thou art ceaselessly active in the universe?

To friend and foe Thy lotus eyes are even;

On fortunate and unfortunate Thou layest Thy hand alike;

Deathlessness and the shadow of death are equally Thy mercy.

O Mother, O supreme One, may Thy gracious glances never forsake me!

May She, whose action knows no respite,

Who constantly brings about the fruit of actions done, and shapes actions yet to be,

May She always bestow Her blessings upon me!

She it is, I know certainly, who holds the ropes of karma.

Without Her, where is virtue, where vice?

Where is destiny—“the writing on the forehead”?

Without Her, where is action, where the fruit of action?

May She, the cords of whose sovereign will control all laws,

May She, the Primal One, shelter me everlastingly!

Oh, where shall I find refuge save in Her,

Whose glories manifest in the universe in powers immeasurable,

Whose powers swell the ocean of birth and death

And transform the immutable into the changing and divided?

How infinitely great is the Mother, and how inadequate the praise I sing of Her—

I, so poor of understanding!

It is as if I desired to seize with my hands the sole Sustainer of the universe!

So, at Her blessed feet, the abode of fearlessness,

Meditated on by the very goddess of grace and glory,

Adored by those devoted to Her service—I take refuge.

Whether I succeed or fail,

She, who has ever inspired my understanding on the earth,

Who, devising sweet playful ways, has led me, since by birth,

Along the most painful paths to Perfection—

She, the Mother, the All, is my refuge.

 

from The Voice of India, published by the

Vedanta Society of Northern California in the 1940s.

 

 


 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

Privacy Policy