Bhavani Stotram

In Bhujanga-Prayata Metre

By Shankaracharya

 

 

 

भवानीभुजङ्गप्रयातस्तोत्रम्

 

श्री गणेशाय नमः ।

 

षडाधारपङ्केरुहान्तर्विराजत्

सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।

सुधामण्डलं द्रावयन्तीं पिबन्तीं

सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १

 

ज्वलत्कोटिबालार्कभासारुणाङ्गीं

सुलावण्यश‍ृङ्गारशोभाभिरामाम् ।

महापद्मकिञ्जल्कमध्ये विराजत्

त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥

 

कणत्किङ्किणीनूपुरोद्भासिरत्न

प्रभालीढलाक्षार्द्रपादारविन्दम् ।

अजेशाच्युताद्यैः सुरैः सेव्यमानं

महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३

 

सुषोणाम्बराबद्धनीवीविराजन्

महारत्नकाञ्चीकलापं नितम्बम् ।

स्फुरद्दक्षिणावर्तनाभिं च तिस्रो

वली रम्यते रोमराजिं भजेऽहम् ॥ ४

 

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-

पमश्रीस्तनद्वन्द्वमम्बांबुजाक्षीम् ।

भजे पूर्णदुग्धाभिरामं तवेदं

महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५

 

शिरीषप्रसूनोल्लसद्बाहुदण्डैर्-

ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।

चलत्कङ्कणोदारकेयूरभूषा

ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ६

 

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा

धरस्मेरवक्त्रारविन्दश्रियं ते ।

सुरत्नावलीहारताटङ्कशोभा

भजे सुप्रसन्नामहं श्रीभवानीम् ॥ ७

 

सुनासापुटं पद्मपत्रायताक्षं

यजन्तः श्रियं दानदक्षं कटाक्षम् ।

ललाटोल्लसद्गन्धकस्तूरिभूषो-

ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ८

 

चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां

घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् ।

स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा

विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९

 

स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे

सदा वाङ्मयं सर्वतेजोमयं च ।

इति श्रीभवानीस्वरूपं तदेवं

प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०

 

गणेशाणिमाद्याखिलैः शक्तिवृन्दैः

स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् ।

परां राजराजेश्वरीं त्वा भवानीं (त्रैपुरि त्वां)

शिवाङ्कोपरिस्थां शिवां भावयेऽहम् ॥ ११

 

त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप-

स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा ।

त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं

सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२

 

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव

त्वमेवासि माता पिताऽसि त्वमेव ।

त्वमेवासि विद्या त्वमेवासि बुद्धिर्-

गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३

 

श्रुतीनामगम्यं सुवेदागमाद्यैर्-

महिम्नो न जानाति पारं तवेदम् ।

स्तुतिं कर्तुमिच्छामि ते त्वं भवानि

क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४

 

शरण्ये वरेण्ये सुकारुण्यपूर्णे

हिरण्योदराद्यैरगम्येऽतिपुण्ये ।

भवारण्यभीतं च मां पाहि भद्रे

नमस्ते नमस्ते नमस्ते भवानि ॥ १५

 

इमामन्वहं श्रीभवानीभुजङ्ग-

स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै ।

स्वकीयं पदं शाश्वतं चैव सारं

श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६

 

       

भवानी भवानी भवानी त्रिवारम्-

उदारम् मुदा सर्वदा ये जपन्ति ।

न शोकम् न मोहम् न पापं न भीतिः

कदाचित्कथंचित्कुतश्चज्जनानाम् ॥

       

इति श्रीमच्छङ्कराचार्यविरचितं

भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥

 

 

bhavānībhujaṅgaprayātastotram

 

śrī gaṇeśāya namaḥ |

 

ṣaḍādhārapaṅkeruhāntarvirājat

suṣumnāntarāle'titejollasantīm |

sudhāmaṇḍalaṃ drāvayantīṃ pibantīṃ

sudhāmūrtimīḍe'hamānandarūpām || 1 ||

 

jvalatkoṭibālārkabhāsāruṇāṅgīṃ

sulāvaṇyaśṛṅgāraśobhābhirāmām |

mahāpadmakiñjalkamadhye virājat

trikoṇollasantīṃ bhaje śrībhavānīm || 2 ||

 

kaṇatkiṅkiṇīnūpurodbhāsiratna

prabhālīḍhalākṣārdrapādāravindam |

ajeśācyutādyaiḥ suraiḥ sevyamānaṃ

mahādevi manmūrdhni te bhāvayāmi || 3 ||

 

suṣoṇāmbarābaddhanīvīvirājan

mahāratnakāñcīkalāpaṃ nitambam |

sphuraddakṣiṇāvartanābhiṃ ca tisro

valī ramyate romarājiṃ bhaje'ham || 4 ||

 

lasadvṛttamuttuṅgamāṇikyakumbho-

pamaśrīstanadvandvamambāṃbujākṣīm |

bhaje pūrṇadugdhābhirāmaṃ tavedaṃ

mahāhāradīptaṃ sadā prasnutāsyam || 5 ||

 

śirīṣaprasūnollasadbāhudaṇḍair-

jvaladbāṇakodaṇḍapāśāṅkuśaiśca |

calatkaṅkaṇodārakeyūrabhūṣā

jvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 6 ||

 

śaratpūrṇacandraprabhāpūrṇabimbā

dharasmeravaktrāravindaśriyaṃ te |

suratnāvalīhāratāṭaṅkaśobhā

bhaje suprasannāmahaṃ śrībhavānīm || 7 ||

 

sunāsāpuṭaṃ padmapatrāyatākṣaṃ

yajantaḥ śriyaṃ dānadakṣaṃ kaṭākṣam |

lalāṭollasadgandhakastūribhūṣo-

jjvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 8 ||

 

calatkuṇḍalāṃ te bhramadbhṛṅgavṛndāṃ

ghanasnigdhadhammillabhūṣojjvalantīm |

sphuranmaulimāṇikyamadhyendurekhā

vilāsollasaddivyamūrdhānamīḍe || 9 ||

 

sphuratvamba bimbasya me hṛtsaroje

sadā vāṅmayaṃ sarvatejomayaṃ ca |

iti śrībhavānīsvarūpaṃ tadevaṃ

prapañcātparaṃ cātisūkṣmaṃ prasannam || 10 ||

 

gaṇeśāṇimādyākhilaiḥ śaktivṛndaiḥ

sphuracchrīmahācakrarājollasantīm |

parāṃ rājarājeśvarīṃ tvā bhavānīṃ (traipuri tvāṃ)

śivāṅkoparisthāṃ śivāṃ bhāvaye'ham || 11 ||

 

tvamarkastvamagnistvamindustvamāpa-

stvamākāśabhūrvāyavastvaṃ cidātmā |

tvadanyo na kaścitprakāśo'sti sarvaṃ

sadānandasaṃvitsvarūpaṃ tavedam || 12 ||

 

gurustvaṃ śivastvaṃ ca śaktistvameva

tvamevāsi mātā pitā'si tvameva |

tvamevāsi vidyā tvamevāsi buddhir-

gatirme matirdevi sarvaṃ tvameva || 13 ||

 

śrutīnāmagamyaṃ suvedāgamādyair-

mahimno na jānāti pāraṃ tavedam |

stutiṃ kartumicchāmi te tvaṃ bhavāni

kṣamasvedamamba pramugdhaḥ kilāham || 14 ||

 

śaraṇye vareṇye sukāruṇyapūrṇe

hiraṇyodarādyairagamye'tipuṇye |

bhavāraṇyabhītaṃ ca māṃ pāhi bhadre

namaste namaste namaste bhavāni || 15 ||

 

imāmanvahaṃ śrībhavānībhujaṅga-

stutiryaḥ paṭhecchrotumiccheta tasmai |

svakīyaṃ padaṃ śāśvataṃ caiva sāraṃ

śriyaṃ cāṣṭasiddhiṃ bhavānī dadāti || 16 ||

 

       

bhavānī bhavānī bhavānī trivāram-

udāram mudā sarvadā ye japanti |

na śokam na moham na pāpaṃ na bhītiḥ

kadācitkathaṃcitkutaścajjanānām ||

       

iti śrīmacchaṅkarācāryaviracitaṃ

bhavānībhujaṅgaprayātastotraṃ sampūrṇam ||

 

 

 

 

Translation 

 

ṣaḍādhārapaṅkeruhāntarvirājat

suṣumnāntarāle'titejollasantīm |

sudhāmaṇḍalaṃ drāvayantīṃ pibantīṃ

sudhāmūrtimīḍe'cidānandarūpām || 1||

 

I bow to that embodiment of ambrosia which is Consciousness and Bliss incarnate. It melts the orb of the moon and drinks (the moon-light). It shines with its profuse lustre inside the Sushumna located in the lotus of Sahasrara.

 

 

jvalatkoṭibālārkabhāsāruṇāṅgīṃ

sulāvaṇyaśṛṅgāraśobhābhirāmām |

mahāpadmakiñjalkamadhye virājat

trikoṇollasantīṃ bhaje śrībhavānīm || 2 ||

 

I worship that Goddess Bhavani who is seated on the triangle which shines in the midst of the filaments of the white lotus. She is extremely beautiful with lovely and charming grace. She has a shining red body similar to that of innumerable rising suns.

 

 

kaṇatkiṅkiṇīnūpurodbhāsiratna

prabhālīḍhalākṣārdrapādāravindam |

ajeśācyutādyaiḥ suraiḥ sevyamānaṃ

mahādevi manmūrdhni te bhāvayāmi || 3 ||

 

Oh Great Goddess! I contemplate your lotus feet on my head as being served by the celestials such as Brahma, Achyuta (Vishnu) and others. These feet are wet due to red dye and dazzling with the gems of the anklets jingling with bells.

 

 

suṣoṇāmbarābaddhanīvīvirājan

mahāratnakāñcīkalāpaṃ nitambam |

sphuraddakṣiṇāvartanābhiṃ ca tisro

valī ramyate romarājiṃ bhaje'ham || 4 ||

 

Oh Mother! I worship your streak of hair on the three folds on the belly, as also the shining navel circling to the right. I also worship your hip having the red garment tied around the waist, adorned by the girdle studded with gems and tinkling.

 

 

lasadvṛttamuttuṅgamāṇikyakumbho-

pamaśrīstanadvandvamambāṃbujākṣīm |

bhaje pūrṇadugdhābhirāmaṃ tavedaṃ

mahāhāradīptaṃ sadā prasnutāsyam || 5 ||

 

Oh Lotus-eyed Mother! I worship your two radiant breasts, round in shape comparable to lofty gem-studded pitchers. They are beautiful and are full with milk. Shining with a breast-lace and oozing at the top, they are beautiful and are full of milk.

 

 

śirīṣaprasūnollasadbāhudaṇḍair-

jvaladbāṇakodaṇḍapāśāṅkuśaiśca |

calatkaṅkaṇodārakeyūrabhūṣā

jvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 6 ||

 

I worship Goddess Bhavani who glitters with four arms delicate like the Sirisha flowers, and which carry arrow, bow, noose and goad and which shine with bangles and bracelets.

 

 

śaratpūrṇacandraprabhāpūrṇabimbā

dharasmeravaktrāravindaśriyaṃ te |

suratnāvalīhāratāṭaṅkaśobhā

bhaje suprasannāmahaṃ śrībhavānīm || 7 ||

 

I worship Goddess Bhavani who is extremely graceful and tranquil, who has Her lotus-face shining like the autumnal full-moon smiling with red bimbha-like lips. She is lustrous with ear-ornaments studded with gems.

 

 

sunāsāpuṭaṃ padmapatrāyatākṣaṃ

yajantaḥ śriyaṃ dānadakṣaṃ kaṭākṣam |

lalāṭollasadgandhakastūribhūṣo-

jjvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 8 ||

 

Oh Mother! I praise your lotus-face which bears musk on the cheeks and forehead, and the nostrils, the beautiful eye-brows and forehead, the lips and the graceful side-glance capable of conferring rewards.

 

 

calatkuṇḍalāṃ te bhramadbhṛṅgavṛndāṃ

ghanasnigdhadhammillabhūṣojjvalantīm |

sphuranmaulimāṇikyamadhyendurekhā

vilāsollasaddivyamūrdhānamīḍe || 9 ||

 

I praise your head which is radiant with the crest-jewel and the digit of the moon. It has the swarms of bees swinging inside the moving braids and is shining with the densely set white jasmine flowers.

 

 

sphuratvamba bimbasya me hṛtsaroje

sadā vāṅmayaṃ sarvatejomayaṃ ca |

iti śrībhavānīsvarūpaṃ tadevaṃ

prapañcātparaṃ cātisūkṣmaṃ prasannam || 10 ||

 

Oh Bhavani! May this smiling form of yours, which is beyond the Universe, very subtle and peaceful shine forth the lotus heart of mine, your child! May the literature in the form of all effulgence also dawn upon me!

 

 

gaṇeśāṇimādyākhilaiḥ śaktivṛndaiḥ

sphuracchrīmahācakrarājollasantīm |

parāṃ rājarājeśvarīṃ tvā bhavānīṃ (traipuri tvāṃ)

śivāṅkoparisthāṃ śivāṃ bhāvaye'ham || 11 ||

 

Oh Rajarajesvari! I contemplate on you, Traipuri, who are seated on the lap of Lord Shiva. You are the highest, are shining in the radiant Chakra and are surrounded by all groups of Shaktis led by Lord Ganesha.

 

 

tvamarkastvamagnistvamindustvamāpa-

stvamākāśabhūrvāyavastvaṃ cidātmā |

tvadanyo na kaścitprakāśo'sti sarvaṃ

sadānandasaṃvitsvarūpaṃ tavedam || 12 ||

 

I worship you. You are of the form of blissful knowledge. There is none else in the universe superior to you. You are the sun, the moon, the fire, the water, the sky, the earth, the wind and the Mahat (Cosmic Intelligence; the Great Mind).

 

 

gurustvaṃ śivastvaṃ ca śaktistvameva

tvamevāsi mātā pitā'si tvameva |

tvamevāsi vidyā tvamevāsi buddhir-

gatirme matirdevi sarvaṃ tvameva || 13 ||

 

Oh Mother Bhavani! I wish to praise you; Oh Knower of the Vedas and Agamas! You are unattainable through scriptures. People do not know the extent of your greatness. You please forgive this act of mine! I am indeed foolish.

 

 

śrutīnāmagamyaṃ suvedāgamādyair-

mahimno na jānāti pāraṃ tavedam |

stutiṃ kartumicchāmi te tvaṃ bhavāni

kṣamasvedamamba pramugdhaḥ kilāham || 14 ||

 

Oh Goddess! You are my preceptor. You are Lord Shiva. You are the Shakti. You are my mother and father. You are the knowledge. You are my kith and kin. You are my only refuge, thinking and indeed all in all.

 

 

śaraṇye vareṇye sukāruṇyapūrṇe

hiraṇyodarādyairagamye'tipuṇye |

bhavāraṇyabhītaṃ ca māṃ pāhi bhadre

namaste namaste namaste bhavāni || 15 ||

 

Oh Bhavani! Salutations to you again and again. Oh Auspicious one! Oh my refuge! Oh Meritorious One! Oh Compassion-incarnate! One who cannot be understood by Brahma and others! Protect me from the fear of the forest of mundane existence.

 

 

imāmanvahaṃ śrībhavānībhujaṅga-

stutiryaḥ paṭhecchrotumiccheta tasmai |

svakīyaṃ padaṃ śāśvataṃ caiva sāraṃ

śriyaṃ cāṣṭasiddhiṃ bhavānī dadāti || 16 ||

 

Whoever reads this meritorious hymn on Bhavani set in bhujanga-prayata metre with devotion, Goddess Bhavani confers on him the eight perfections (siddhis), prosperity and Her own external abode which is the essence of the Vedas.

 

 

bhavānī bhavānī bhavānī trivāram-

udāram mudā sarvadā ye japanti |

na śokam na moham na pāpaṃ na bhītiḥ

kadācitkathaṃcitkutaścajjanānām ||

       

iti śrīmacchaṅkarācāryaviracitaṃ

bhavānībhujaṅgaprayātastotraṃ sampūrṇam ||

 

Whoever joyfully repeats the name Bhavani thrice will have no grief, no confusion, no sin, no fear anytime or anyway or from any quarter.

 

Here ends the Bhavani Stotram in Bhujanga-Prayata metre.

 

 


 

 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

Privacy Policy