Dattatreya Ashtottara Shata Namavali

108 names of Dattatreya

 

ॐ औंकार्तत्त्वरूपय नमः ॥१॥

Om̐ auṃkārtattvarūpaya namaḥ ||1||

 

Obeisance to God Shri Dattatreya of the form of the pure infinite Essence as advocated via the AUM; in the manner in which there is no difference between the name and the named, between the reading and the read about, such the non-dual Brahma in the Turiya witness state as has been depicted of in the Katha, Prashna and Maandukya Upanishad Texts as the form of the Support, the Divine Letter signifying the Brahma do we praise thus.

 

 

ॐ दिव्यज्ञानात्मने नमः ॥२॥

Om̐ divyajñānātmane namaḥ ||2||

 

Obeisance to God Shri Datta of the form of the Knowledge related to the Divine that is known via repeated and profound deliberations of the Upanishad Texts, via which the intended Form of God is illuminated.

 

 

ॐ नभोतीतमहाधाम्न नमः ॥३॥

Om̐ nabhotītamahādhāmna namaḥ ||3||

 

Obeisance to God Shri Datta of the form of the Beyond and whose mighty divine Abode is beyond the firmaments, is above the three attributes of Nature, thus beyond the skies.

 

 

ऐंद्र्यृध्या ओजसे नमः ॥४॥

Om̐ aidryṛdhyā ojase namaḥ ||4||

 

Obeisance to God Shri Datta of the form of the strength of the sense organs, also as the lord of heaven, of the form of the brilliance that is beyond the true and the untrue, ineffable, of the richness and force acting on his inert strength termed Maya, the means activity and the fruits thereof.

 

ॐ नष्टमत्सरगम्याय नमः ॥५॥

Om̐ naṣṭamatsaragamyāya namaḥ ||5||

 

Obeisance to God Shri Datta attainable in the above depicted Divine Form via those who has overcome their feeling of covetousness; who have overcome their feeling of being unable to bear the upliftment, splendor, knowledge, wealth etc. of others.

 

 

ॐ अगम्याचारात्मवर्त्मने नमः ॥६॥

Om̐ agamyācārātmavartmane namaḥ ||6||

 

Obeisance to God Shri Datta otherwise unattainable, whose Path of the attainment of the Self the mode of experiencing intended non-duality else remains unknown.

 

 

ॐ मो चितामे ध्यकृतये नमः ॥७॥

Om̐ mo citāme dhyakṛtaye namaḥ ||7||

 

Obeisance to God Shri Datta that has kept all those involved in impure sinful acts free of the conscious bliss known via those who attend to God.

 

 

ॐ ह्रीं बीजश्राणितश्रिये नमः ॥८॥

Om̐ hrīṃ bījaśrāṇitaśriye namaḥ ||8||

 

Obeisance to God Shri Datta who via seeking as intended the Divine Seed hrīṃ has done away with the puffed-up way of Shri or wealth, made it unassuming.

 

 

ॐ मोहादि विभ्रमान्ताय नमः ॥९॥

Om̐ mohādi vibhramāntāya namaḥ ||9||

 

Obeisance to God Shri Datta that destroy delusions such as infatuation etc.

 

 

ॐ बहुकाय धराय नमः ॥१०॥

Om̐ bahukāya dharāya namaḥ ||10||

 

Obeisance to God Shri Datta assuming the Forms of various Preceptors – Acharyas thus showering grace on devotees, doing away with their erring perceptions.

 

 

ॐ भक्तदुर्वैभवछेत्रे नमः ॥११॥

Om̐ bhaktadurvaibhavachetre namaḥ ||11||

 

Obeisance to God Shri Datta that dispels all defiled wealth and riches of His devotees.

 

 

ॐ क्लीं बीजवरजापिने नमः ॥१२॥

Om̐ klīṃ bījavarajāpine namaḥ ||12||

 

Obeisance to God Shri Datta that does away with impure riches of devotees via recitation of the best of the Seed Mantras, klīṃ.

 

 

ॐ भवहेतुविनाशाय नमः ॥१३॥

Om̐ bhavahetuvināśāya namaḥ ||13||

 

Obeisance to God Shri Datta that destroy the very root of worldliness in His devotees.

 

 

ॐ राजच्छोणाधराय नमः ॥१४॥

Om̐ rājacchoṇādharāya namaḥ ||14||

 

Obeisance to God Shri Datta becoming with His red lips and His entire Divine Form.

 

 

ॐ गति प्रकम्पितताण्डाय नमः ॥१५॥

Om̐ gati prakampitatāṇḍāya namaḥ ||15||

 

Obeisance to God Shri Datta that caused trembling of the entire cosmos via His divine gait in the incarnation as the Divine Dwarf God Vāmana.

 

 

ॐ चारुव्यहतबाहवे नमः ॥१६॥

Om̐ cāruvyahatabāhave namaḥ ||16||

 

Obeisance to God Shri Datta with His beautiful long arms.

 

 

ॐ गतगर्वप्रियायाय नमः ॥१७॥

Om̐ gatagarvapriyāyāya namaḥ ||17||

 

Obeisance to God Shri Datta whose beloved is without any haughtiness, obeisance to God Shri Datta who is very fond of devotees that are unassuming.

 

 

ॐ यमादियत्चेतसे नमः ॥१८॥

Om̐ yamādiyatacetase namaḥ ||18||

 

Obeisance to God Shri Datta that has restrained the consciousness with the first two portions of the Yogic Path, Yama and Niyama.

 

 

ॐ वशिताजातवश्याय नमः ॥१९॥

Om̐ vaśitājātavaśyāya namaḥ ||19||

 

Obeisance to God Shri Datta that has overpowered all with the empowerment availed of the Yogic Path named Vaśitā, that which subdues.

 

 

ॐ मुण्डिने नमः ॥२०॥

Om̐ muṇḍine namaḥ ||20||

 

Obeisance to God Shri Datta of the form of Mundi.

 

 

ॐ अनसूयवे नमः ॥२१॥

Om̐ anasūyave namaḥ ||21||

 

Obeisance to God Shri Datta that is ever free of envy.

 

 

ॐ वरद्वरेण्यवाग्जाल्विस्पष्टविविधात्मने नमः ॥२२॥

Om̐ varadvareṇyavāgjālvispaṣṭavividhātmane namaḥ ||22||

 

Obeisance to God Shri Datta that is the best of narrators, worthy of listening to and whose portion-incarnations are free from the net of words cast by Brihaspati, the preceptor of the Gods etc.

 

 

ॐ तपोधन प्रसन्नाय नमः ॥२३॥

Om̐ tapodhana prasannāya namaḥ ||23||

 

Obeisance to God Shri Datta who gets pleased with the truly ascetic.

 

 

ॐ इडापतिस्तुतकीर्तये नमः ॥२४॥

Om̐ iḍāpatistutakīrtaye namaḥ ||24|| 

 

Obeisance to God Shri Datta that is eulogized via kings and whose praises are sung by the wise.

 

 

ॐ तेजोमण्यंतरङ्गाय नमः ॥२५॥

Om̐ tejomaṇyantaraṅgāya namaḥ ||25||

 

Obeisance to God Shri Datta that resides within the solar orb, the lustrous body.

 

 

ॐ अद्मरसद्मविहापिने नमः ॥२६॥

Om̐ admarasadmavihāpine namaḥ ||26||

 

Obeisance to God Shri Datta that considers the houses of gluttons not worthy of taking alms from since it is defiled via violence in the use of the broom, water-pitcher, mortar and pestle, flour-mill and the heat stoves.

 

 

ॐ आन्तरस्थानसंस्थायाय नमः ॥२७॥

Om̐ āntarasthānasaṃsthāyāya namaḥ ||27||

 

Obeisance to God Shri Datta that resides within the pure intellect.

 

 

ॐ ऐश्वर्यश्रौतगीतये नमः ॥२८॥

Om̐ aiśvaryaśrautagītaye namaḥ ||28||

 

Obeisance to God Shri Datta whose grandeur and auspiciousness has been variedly sung in the Shruti Texts.

 

 

ॐ वातादिभययुग्भावहेतवे नमः ॥२९॥

Om̐ vātādibhayayugbhāvahetave namaḥ ||29||

 

Obeisance to God Shri Datta that frightens the outlook of duality with utterances such as: It is out of His fear that the wind blows etc.

 

 

ॐ हेतुहेतवे नमः ॥३०॥

Om̐ hetuhetave namaḥ ||30||

 

Obeisance to God Shri Datta, the original cause of the 28 essences that bring forth the world.

 

 

ॐ जगदात्मात्मभूताय नमः ॥३१॥

Om̐ jagadātmātmabhūtāya namaḥ ||31||

 

Obeisance to God Shri Datta, the Self of the Universe, the true form of all individual selves, the all-pervading Self Essence.

 

 

ॐ विद्विषत्षट्कघातिने नमः ॥३२॥

Om̐ vidviṣatṣaṭkaghātine namaḥ ||32||

 

Obeisance to God Shri Datta that destroys permanently the six inner foes of lust, anger, greed, infatuation, vainglory and covetousness.

 

 

ॐ सुरवर्गोद्धृते नमः ॥३३॥

Om̐ suravargoddhṛte namaḥ ||33||

 

Obeisance to God Shri Datta belonging to the faction of the Gods whom He uplifts.

 

 

ॐ भृत्या नमः ॥३४॥

Om̐ bhṛtyā namaḥ ||34||

 

Obeisance to God Shri Datta that is of the form of Divine Grandeur.

 

 

ॐ असुरावासभेदिने नमः ॥३५॥

Om̐ asurāvāsabhedine namaḥ ||35||

 

Obeisance to God Shri Datta that destroys the staying places of demonic.

 

 

ॐ नेत्रे नमः ॥३६॥

Om̐ netre namaḥ ||36||

 

Obeisance to God Shri Datta that is the guide and the leader.

 

 

ॐ नयनाक्ष्णे नमः ॥३७॥

Om̐ nayanākṣṇe namaḥ ||37||

 

Obeisance to God Shri Datta, the eye of the eye, the vision of the vision in accordance to the tenet the ear of the ears the, hearing of the hearing’.

 

 

ॐ चिच्चेतनाय नमः ॥३८॥

Om̐ ciccetanāya namaḥ ||38||

 

Obeisance to God Shri Datta the ‘consciousness of the conscious faculty’ as per this tenet,  the consciousness residing latent in all that is inert, all constituents of the body.

 

 

ॐ महात्मने नमः ॥३९॥

Om̐ mahātmane namaḥ ||39||

 

Obeisance to God Shri Datta worthy of worship by being the Self of the mammoth elements such as the sky etc.

 

 

ॐ देवाधिदेवदेवाय नमः ॥४०॥

Om̐ devādhidevadevāya namaḥ ||40||

 

Obeisance to God Shri Datta the Overlord of the Lords, prayed to by all gods and deities.

 

 

ॐ वसुधासुरपालिने नमः ॥४१॥

Om̐ vasudhāsurapāline namaḥ ||41||

 

Obeisance to God Shri Datta the protector of the gods of earth, the realized twice-born.

 

 

ॐ याजिनामग्रगण्याय नमः ॥४२॥

Om̐ yājināmagragaṇyāya namaḥ ||42||

 

Obeisance to God Shri Datta worshipped via those who perform divine sacrifices.

 

 

ॐ द्रांबीजजपतुष्टये नमः ॥४३॥

Om̐ drāṃbījajapatuṣṭaye namaḥ ||43||

 

Obeisance to God Shri Datta pleased via the recitation of the divine one-lettered seed mantra: drāṃ.

 

 

ॐ वासनावनदावाय नमः ॥४४॥

Om̐ vāsanāvanadāvāya namaḥ ||44||

 

Obeisance to God Shri Datta that destroys the forest of subtle unacknowledged desires.

 

 

ॐ धूलियुग्देहमालिने नमः ॥४५॥

Om̐ dhūliyugdehamāline namaḥ ||45||

 

Obeisance to God Shri Datta that is smeared all over with dust, the ascetic Avadhūt.

 

 

ॐ यतिसंन्यासिगतये नमः ॥४६॥

Om̐ yatisaṃnyāsigataye namaḥ ||46||

 

Obeisance to God Shri Datta the movement and state attained by endeavoring ascetics and monks.

 

 

ॐ दत्तात्रेयेति संविदे नमः ॥४७॥

Om̐ dattātreyeti saṃvide namaḥ ||47||

 

Obeisance to God that has assumed and responds to the name Dattatreya.

 

 

ॐ यजनास्यभुजे नमः ॥४८॥

Om̐ yajanāsyabhuje namaḥ ||48||

 

Obeisance to God Shri Datta that partakes of the portion of divine sacrifices.

 

 

ॐ अजाय नमः ॥४९॥

Om̐ ajāya namaḥ ||49||

 

Obeisance to God Shri Datta that is ever beyond any distortion and modification.

 

 

ॐ तारकावासगामिने नमः ॥५०॥

Om̐ tārakāvāsagāmine namaḥ ||50||

 

 

ॐ महाजवास्पृग्रूपाय नमः ॥५१॥

Om̐ mahājavāspṛgrūpāya namaḥ ||51||

 

Obeisance to God Shri Datta that is untouched by the general vagaries of the conscious faculty.

 

 

ॐ अत्ताकाराय नमः ॥५२॥

Om̐ attākārāya namaḥ ||52||

 

Obeisance to God Shri Datta that assumes Divine Forms.

 

 

ॐ विरूपिणे नमः ॥५३॥

Om̐ virūpiṇe namaḥ ||53||

 

Obeisance to God Shri Datta with varied forms and beyond the physical forms.

 

 

ॐ नराय नमः ॥५४॥

Om̐ narāya namaḥ ||54||

 

Obeisance to God Shri Datta of the form of the individual self.

 

 

ॐ धीप्रदीपाय नमः ॥५५॥

Om̐ dhīpradīpāya namaḥ ||55||

 

Obeisance to God Shri Datta that inspires the intellect.

 

 

ॐ यशस्वियशसे नमः ॥५६॥

Om̐ yaśasviyaśase namaḥ ||56||

 

Obeisance to God Shri Datta whose pious renown is itself well-liked and appreciated.

 

 

ॐ हारिणे नमः ॥५७॥

Om̐ hāriṇe namaḥ ||57||

 

Obeisance to God Shri Datta adorned with the pearl necklace that dispel sins and distresses.

 

 

ॐ उज्ज्वलाङ्गाय  नमः ॥५८॥

Om̐ ujjvalāṅgāya namaḥ ||58||

 

Obeisance to God Shri Datta lustrous in His entire Form.

 

 

आत्रेयतनूजाय नमः ॥५९॥

Om̐ ātreyatanūjāya namaḥ ||59||

 

Obeisance to God Shri Datta the divine son of sage Atri.

 

 

ॐ सम्भवे नमः ॥६०॥

Om̐ sambhave namaḥ ||60||

 

Obeisance to God Shri Datta, the origin of all.

 

 

ॐ मोचितामरसङ्घाय नमः ॥६१॥

Om̐ mocitāmarasaṅghāya namaḥ ||61||

 

Obeisance to God Shri Datta that grants liberation to the groups of gods.

 

 

ॐ धीमतां धीरकाय नमः ॥६२॥

Om̐ dhīmatāṃ dhīrakāya namaḥ ||62||

 

Obeisance to God Shri Datta, the effulgence of the entire intellect.

 

 

ॐ बलिष्ठविप्रलभ्याय नमः ॥६३॥

Om̐ baliṣṭhavipralabhyāya namaḥ ||63||

 

Obeisance to God Shri Datta that is attainable via the advocated means such as celibacy etc. in accordance to the tenet: ‘The Self is not attained by the weak and feeble.’

 

 

ॐ यागहोमप्रियाय नमः ॥६४॥

Om̐ yāgahomapriyāya namaḥ ||64||

 

Obeisance to God Shri Datta who is fond of Puranic Lore advised actions as ordained by the Śruti and Smṛti Scriptures.

 

 

ॐ भजन्महिमविख्यात्रे नमः ॥६५॥

Om̐ bhajanmahimavikhyātre namaḥ ||65||

 

Obeisance to God Shri Datta that brings about especially the renown of His devotees attending to Him.

 

 

ॐ अमरारिमहिमच्छिदेनमः ॥६६॥

Om̐ amarārimahimacchide namaḥ ||66||

 

Obeisance to God Shri Datta that diminishes any unworthy progress of the demonic.

 

 

ॐ लाभाय नमः ॥६७॥

Om̐ lābhāya namaḥ ||67||

 

Obeisance to God Shri Datta whose advantage is availed by the knowledge of the Essence.

 

 

ॐ मुण्डिपूज्याय नमः ॥६८॥

Om̐ muṇḍipūjyāya namaḥ ||68||

 

Obeisance to God Shri Datta that is prayed by the Yati ascetics.

 

 

ॐ यमिने नमः ॥६९॥

Om̐ yamine namaḥ ||69||

 

Obeisance to God Shri Datta that is ever conjoined to the eight-fold steps of Yoga such as Yama and other portions.

 

 

ॐ हेममालिने नमः ॥७०॥

Om̐ hemamāline namaḥ ||70||

 

Obeisance to God Shri Datta that looks attractive being adorned with gold.  

 

 

ॐ गतोपाधिव्याधये नमः ॥७१॥

Om̐ gatopādhivyādhaye namaḥ ||71||

 

Obeisance to God Shri Datta who is ever free of mental maladies, physical ailments, religious worries, and who imparts such state to the devout.

 

 

ॐ हिरण्याहितकान्तये नमः ॥७२॥

Om̐ hiraṇyāhitakāntaye namaḥ ||72||

 

Obeisance to God Shri Datta that has imparted its luster to gold.

 

 

ॐ यतीन्द्रचर्यां दधते नमः ॥७३॥

Om̐ yatīndracaryāṃ dadhate namaḥ ||73||

 

Obeisance to God Shri Datta, the Acharya Paramhansa Parivrājak, the preceptor wandering saint ever centered to the Divine.

 

 

ॐ नरभावौषधाय नमः ॥७४॥

Om̐ narabhāvauṣadhāya namaḥ ||74||

 

Obeisance to God Shri Datta that dispels rebirth as man (since the entreaty here is to be able to do away with repeated births and deaths).

 

 

ॐ वरिष्ठयोगिपूज्याय नमः ॥७५॥

Om̐ variṣṭhayogipūjyāya namaḥ ||75||

 

Obeisance to God Shri Datta that is worshipped by the best of yogis such as Sage Vashishtha.

 

 

ॐ तन्तुसन्तन्वते नमः ॥७६॥

Om̐ tantusantanvate namaḥ ||76||

 

Obeisance to God Shri Datta that is worshipped in and as the Divine Sacrifice and that brings about the expansion of the lineage of His devotees.

 

 

ॐ स्वात्मगाथासुतीर्थाय नमः ॥७७॥

Om̐ svātmagāthāsutīrthāya namaḥ ||77||

 

Obeisance to God Shri Datta whose hagiography depicting Texts such as the Śruti and Smṛti are akin to pilgrimage centers whereby one can cross-over, gain the sought upliftment.

 

 

ॐ मःश्रिये नमः ॥७८॥

Om̐ maḥśriye namaḥ ||78||

 

Obeisance to God Shri Datta whose beauty is akin to that of the Moon.

 

 

ॐ षट्कराय नमः ॥७९॥

Om̐ ṣaṭkarāya namaḥ ||79||

 

Obeisance to God Shri Datta whose Divine Form has six arms.

 

 

ॐ तेजोमयोत्तमाङ्गाय नमः ॥८०॥

Om̐ tejomayottamāṅgāya namaḥ ||80||

 

Obeisance to God Shri Datta whose entire Form and head is full of brilliance; as is mentioned in the tenet: ‘Bright is the head of his Self or that of the Vaishvanar deity.’

 

 

ॐ नोदनानोद्यकर्मणे नमः ॥८१॥

Om̐ nodanānodyakarmaṇe namaḥ ||81||

 

Obeisance to God Shri Datta that inspires ordained acts such as the Nitya, Naimittik etc. (those to be done daily, those to be done in special cases such as in time of eclipse etc.)

 

 

ॐ हान्याप्तिमृतिविज्ञात्र नमः ॥८२॥

Om̐ hānyāptimṛtivijñātra namaḥ ||82||

 

Obeisance to God Shri Datta especially aware of the fears associated with loss, death as well as the benefits of gain.

 

 

ॐ ओंकारितसुभक्तये नमः ॥८३॥

Om̐ oṃkāritasubhaktaye namaḥ ||83||

 

Obeisance to God Shri Datta who accept devotion that is becoming; adorns Himself with it as he does the Om̐.

 

 

ॐ रुक्षुङ्मनःखेदहृते नमः ॥८४॥

Om̐ rukṣuṅmanaḥkhedahṛte namaḥ ||84||

 

Obeisance to God Shri Datta that does away with mental fears such as grief, attachment etc.

 

 

ॐ दर्शनाविषयात्मने नमः ॥८५॥

Om̐ darśanāviṣayātmane namaḥ ||85||

 

Obeisance to God Shri Datta whose divine form is not such that is visible to the plain eyesight; as per the tenet: ‘That is not evident via eyes.’

 

 

ॐ राङ्कवाततवस्त्राय नमः ॥८६॥

Om̐ rāṅkavātatavastrāya namaḥ ||86||

 

Obeisance to God Shri Datta that is adorned with a huge animal hide, dark in hue.

 

 

ॐ नरतत्त्वप्रकाशिने नमः ॥८७॥

Om̐ naratattvaprakāśine namaḥ ||87||

 

Obeisance to God Shri Datta illumining facts about life.

 

 

ॐ द्रावितप्रणताघाय नमः ॥८८॥

Om̐ drāvitapraṇatāghāya namaḥ ||88||

 

Obeisance to God Shri Datta who has dispelled sins of those who have bowed to Him.

 

 

ॐ आत्तःस्वजिष्णुःस्वराशये नमः ॥८९॥

Om̐ āttaḥsvajiṣṇuḥsvarāśaye namaḥ ||89||

 

Obeisance to God Shri Datta who has taken away the wealth of those who have won over the Self; who have brought fortune to the Self, in accordance to the tenet: ‘They on whom I desire to be compassionate, their entire wealth I do take away.’

 

 

ॐ राजन्त्र्यास्यैकरूपाय नमः ॥९०॥

Om̐ rājantryāsyaikarūpāya namaḥ ||90||

 

Obeisance to God Shri Datta who appears with His primary Divine Form with three faces.

 

 

ॐ मःस्थाय नमः ॥९१॥

Om̐ maḥsthāya namaḥ ||91||

 

Obeisance to God Shri Datta residing in the center of the lunar orb.

 

 

ॐ मसुबान्धवे नमः ॥९२॥

Om̐ masubandhave namaḥ ||92||

 

Obeisance to God Shri Datta the brother of the Moon deity, Chandra.

 

 

ॐ यतये नमः ॥९३॥

Om̐ yataye namaḥ ||93||

 

Obeisance to God Shri Datta the ascetic ever engaged in endeavor.

 

 

ॐ चोदनातीत-प्रचारप्रभवे नमः ॥९४॥

Om̐ codanātīta-pracāraprabhave namaḥ ||94||

 

Obeisance to God Shri Datta the Overlord beyond the three attributes of Nature.

 

 

ॐ मानरोषविहीनाय नमः ॥९५॥

Om̐ mānaroṣavihīnāya namaḥ ||95||

 

Obeisance to God Shri Datta who is ever serene, devoid of the need, devoid of fury.

 

 

ॐ शिष्यसंसिद्धिकारिणे नमः ॥९६॥

Om̐ śiṣyasaṃsiddhikāriṇe namaḥ ||96||

 

Obeisance to God Shri Datta ever desirous to bring about benefit to His devotees. 

 

 

ॐ गङ्गे नमः ॥९७॥

Om̐ gaṅge namaḥ ||97||

 

Obeisance to God Shri Datta that has the head adorned by the River Ganges.

 

 

ॐ पादविहीनाय नमः ॥९८॥

Om̐ pādavihīnāya namaḥ ||98||

 

Obeisance to God Shri Datta whose form is without physical feet in accordance to the tenet: ‘That who has no hands and feet’.

 

 

ॐ चोदनाचोदितात्मने नमः ॥९९॥

Om̐ codanācoditātmane namaḥ ||99||

 

Obeisance to God Shri Datta engaged in divine activity, who is known via those who act as ordained with the full fore-knowledge thereof.

 

 

ॐ यवीयसे नमः ॥१००॥

Om̐ yavīyase namaḥ ||100||

 

Obeisance to God Shri Datta renowned as and non-distinct from God Upendra encompassing the three worlds.

 

 

ॐ अलर्कदुःख-वारिणे नमः ॥१०१॥

Om̐ alarkaduḥkha-vāriṇe namaḥ ||101||

 

Obeisance to God Shri Datta that dispelled all sorrows of Alarka the son of the devout Madalsa and uplifted him.

 

 

ॐ अखण्डितात्मने नमः ॥१०२॥

Om̐ akhaṇḍitātmane namaḥ ||102||

 

Obeisance to God Shri Datta enriched with the divine Rasa sentiments, undivided.

 

 

ॐ ह्रींबीजायाय नमः ॥१०३॥

Om̐ hrībījāyāya namaḥ ||103||

 

Obeisance to God Shri Datta the purpose to bringing forth His strength Maya known via the seed mantra hrī.

 

 

ॐ अर्जुनज्येष्ठाय नमः ॥१०४॥

Om̐ arjunajyeṣṭhāya namaḥ ||104||

 

Obeisance to God Shri Datta the sought form of devotee Kārtavīrya Arjuna.

 

 

ॐ दर्शनादर्शितात्मने नमः ॥१०५॥

Om̐ darśanādarśitātmane namaḥ ||105||

 

Obeisance to God Shri Datta whose form can be comprehended via the Scriptures.

 

 

ॐ नतिसन्तुष्टचित्ताय नमः ॥१०६॥

Om̐ natisantuṣṭacittāya namaḥ ||106||

 

Obeisance to God Shri Datta who on bowing bestows contentment to the consciousness.

 

 

ॐ यतिने नमः ॥१०७॥

Om̐ yatine namaḥ ||107||

 

Obeisance to God Shri Datta the wandering ascetic.

 

 

ॐ ब्रह्मचारिणे नमः ॥१०८॥

Om̐ brahmacāriṇe namaḥ ||108||

 

Obeisance to God Shri Datta the ever pure and celibate.

 

 


 

These verses with 108 names are taken from the Mantragarbha of Dattatreya, a mantra that includes in itself other 9 famous mantra:

  1. Om̐ namo bhagavate vāsudevāya

  2. Om̐ namo bhagavate rudrāya

  3. O tatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ pracodayāt

  4. O digambarāya vidmahe avadhūtāya dhīmahi tanno dattaḥ pracodayāt

  5. Om̐ namo bhagavata āṃjāneyāya mahābalāya svāhā

  6. Rāṃ ramāya namaḥ

  7. O aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

  8. Drāṃ dattatreya namaḥ

  9. O namaḥ śivāya

 

Below the version with mantras highlighted with different colors.

 


 

mantragarbha dattātreyāṣṭottaraśatanāma stotram

 

॥ मन्त्रगर्भ दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् ॥

 

ंकारत्त्वरूपाय िव्यज्ञानात्मने नमः । भोतीतमहाधाम्न द्र्यृध्या ओजसे नमः ।

ष्टम्सरगम्यायागम्याचारात्मवर्त्मने । ोचितामेध्यकृतये ्रींबीजश्राणितश्रिये ।

ोहादििभ्रमान्ताय हुकायधराय च । क्तदुर्वैभवछेत्रे ्लींबीजवरजापिने ।

वहे-तुविनाशाय राजच्छोणाधराय च । तिप्रकम्पिताण्डाय चारुव्यहतबाहवे ।

तग-्वप्रियायास्तु मादियतचेतसे । शिताजातवश्याय मुण्-डिने अनसूयवे ।

रद्वेण्यवाग्जाल्-विस्पष्टविविधात्मने । पोधनप्रसन्नाय-इापतिस्तुतकीर्तये ।

ेजोम्यंतरङ्गाया-द्मरसद्मविहापने । ंतरस्थानसंस्थायाैश्वर्यश्रौतगीतये ।

ातादिभययुग्भाव-हेतवे हेतुहेतवे । गदात्मात्मभूताय विद्विषत्षट्कघातिने ।

सुरव-्गोद्धृते भृत्या सुरावासभेदिने । ेत्रे च नयनाक्ष्णे चि्चेतनाय महात्मने ।

ेवाधिेवदेवाय सुधासुरपालिने । ाजिनामग्रगण्याय द्रांबीजजपतुष्टये ।

ासनानदावाय धूलियुग्देहमालिने । तिसंन्यासिगतये त्तात्रेयेति संविदे ।

जना्यभुजेजाय ारकावासगामिने । हाजवास्पृग्रूपाया-्ताकाराय विरूपिणे ।

राय धीप्रदीपाय शस्वियशसे नमः । ारिणे उज्ज्वलाङ्गाया्रेयतनूजाय सम्भवे ।

ोचितारसङ्घाय ीमतां धीरकाय च । लिष्ठविप्रलभ्याय ागहोमप्रियाय च ।

जन्महिमविख्यात्रेऽरारिमहिमच्छिदे । ाभाय मुण्डिपूज्याय मिने हेममालिने ।

तोपाधिव्याधये च हिरण्याहितकान्तये । तीन्द्रचर्यां दधते रभावौषधाय च ।

रिष्ठोगिपूज्याय न्तुसन्तन्वते नमः । ्वात्मगाथासुतीर्थाय ःश्रिये षट्कराय च ।

तेजोमोत्तमाङ्गाय ोदनानोद्यकर्मणे । हान्याप्तिमृतिविज्ञात्र ंकारितसुभक्तये ।

क्षुङ्मःखेदहृते र्शनाविषयात्मने । ांकवाततवस्त्राय रतत्त्वप्रकाशिने ।

्रावित्रणताघाया-त्तःस्वजिष्णुःस्वराशये । ाजन्त्र्यास्यैकरूपाय ःस्थायमसुबान्धवे ।

तये ोदनातीत-्रचारप्रभवे नमः । मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ।

गङ्गे पाविहीनाय ोदनाचोदितात्मने । वीयसेऽलर्कदुःख-ारिणेऽखण्डितात्मने ।

ह्रींबीजाार्जुनज्येष्ठाय र्शनादर्शितात्मने । तिसन्तुष्टचित्ताय तिने ब्रह्मचारिणे ।

इत्येष सत्-त्स्तवो वृत्तोयात् कं देयात्प्रजापिने । स्करीशो मनुस्यूतः परब्रह्मपदप्रदः

 

 

|| mantragarbha dattātreyāṣṭottaraśatanāma stotram ||

 

oṃkāratattvarūpāya divyajñānātmane namaḥ | nabhotītamahādhāmna aidryṛdhyā ojase namaḥ |

naṣṭamatsaragamyāyāgamyācārātmavartmane | mocitāmedhyakṛtaye hrīṃbījaśrāṇitaśriye |

mohādivibhramāntāya bahukāyadharāya ca | bhaktadurvaibhavachetre klīṃbījavarajāpine |

bhavahe-tuvināśāya jacchoṇādharāya ca | gatiprakampitāṇḍāya ruvyahatabāhave |

gataga-rvapriyāyāstu yamādiyatacetase | vaśitājātavaśyāya muṇḍine anasūyave |

varadvareṇyavāgjālvispaṣṭavividhātmane | tapodhanaprasannāya-iḍāpatistutakīrtaye |

tejomaṇyataraṅgāyā-dmarasadmavihāpane | ātarasthānasaṃsthāyāyaiśvaryaśrautagītaye |

tādibhayayugbhāva-hetave hetuhetave | jagadātmātmabhūtāya vidviṣatṣaṭkaghātine |

surava-rgoddhṛte bhṛtyā asurāvāsabhedine | netre ca nayanākṣṇe ciccetanāya mahātmane |

devādhidevadevāya vasudhāsurapāline | jināmagragaṇyāya drāṃbījajapatuṣṭaye |

sanāvanadāvāya dhūliyugdehamāline | yatisaṃnyāsigataye dattātreyeti saṃvide |

yajanāsyabhujejāya rakāvāsagāmine | mahājavāspṛgrūpāyā-ttākārāya virūpiṇe |

narāya dhīpradīpāya yaśasviyaśase namaḥ | riṇe ujjvalāṅgāyātreyatanūjāya sambhave |

mocitāmarasaṅghāya dhīmatāṃ dhīrakāya ca | baliṣṭhavipralabhyāya gahomapriyāya ca |

bhajanmahimavikhyātre'marārimahimacchide | bhāya muṇḍipūjyāya yamine hemamāline |

gatopādhivyādhaye ca hiraṇyāhitakāntaye | yatīndracaryāṃ dadhate narabhāvauṣadhāya ca |

variṣṭhayogipūjyāya tantusantanvate namaḥ | svātmagāthāsutīrthāya maḥśriye ṣaṭkarāya ca |

tejomayottamāṅgāya nodanānodyakarmaṇe | nyāptimṛtivijñātra oṃkāritasubhaktaye |

rukṣuṅmanaḥkhedahṛte darśanāviṣayātmane | kavātatavastrāya naratattvaprakāśine |

drāvitapraṇatāghāyā-ttaḥsvajiṣṇuḥsvarāśaye | jantryāsyaikarūpāya maḥsthāyamasubandhave |

yataye codanātīta-pracāraprabhave namaḥ | naroṣavihīnāya śiṣyasaṃsiddhikāriṇe |

gaṅge pādavihīnāya codanācoditātmane | yavīyase'larkaduḥkha-riṇe'khaṇḍitātmane |

hrīṃbījārjunajyeṣṭhāya darśanādarśitātmane | natisantuṣṭacittāya yatine brahmacāriṇe |

ityeṣa sat-stavo vṛttoyāt kaṃ deyātprajāpine | maskarīśo manusyūtaḥ parabrahmapadapradaḥ ||

 


 

Here one more list of mantras with the 108 names of Dattatreya

 

1

ॐ श्री दत्ताय नमः

Om̐ śrī dattāya namaḥ

2

ॐ श्री देवदत्ताय नमः

Om̐ śrī devadattāya namaḥ

3

ॐ श्री ब्रह्मदत्ताय नमः

Om̐ śrī brahmadattāya namaḥ

4

ॐ श्री विष्णुदत्ताय नमः

Om̐ śrī viṣṇudattāya namaḥ

5

ॐ श्री शिवदत्ताय नमः

Om̐ śrī śivadattāya namaḥ

6

ॐ श्री अत्रिदत्तय नमः

Om̐ śrī atridattaya namaḥ

7

ॐ श्री आत्रेयाय नमः

Om̐ śrī ātreyāya namaḥ

8

ॐ श्री अत्रिवरदाय नमः

Om̐ śrī atrivaradāya namaḥ

9

ॐ श्री अनसूयाय नमः

Om̐ śrī anasūyāya namaḥ

10

ॐ श्री अनसूयासूनवे नमः

Om̐ śrī anasūyāsūnave namaḥ

11

ॐ श्री अवधूताय नमः

Om̐ śrī avadhūtāya namaḥ

12

ॐ श्री धर्माय नमः

Om̐ śrī dharmāya namaḥ

13

ॐ श्री धर्मपरायणाय नमः

Om̐ śrī dharmaparāyaṇāya namaḥ

14

ॐ श्री धर्मपतये नमः

Om̐ śrī dharmapataye namaḥ

15

ॐ श्री सिद्धाय नमः

Om̐ śrī siddhāya namaḥ

16

ॐ श्री सिद्धिदाय नमः

Om̐ śrī siddhidāya namaḥ

17

ॐ श्री सिद्धिपतये नमः

Om̐ śrī siddhipataye namaḥ

18

ॐ श्री सिद्धिसेविताय नमः

Om̐ śrī siddhisevitāya namaḥ

19

ॐ श्री गुरवे नमः

Om̐ śrī gurave namaḥ

20

ॐ श्री गुरुगम्याय नमः

Om̐ śrī gurugamyāya namaḥ

21

ॐ श्री गुरोर्गुरुतराय नमः

Om̐ śrī gurorgurutarāya namaḥ  

22

ॐ श्री गरिष्ठाय नमः

Om̐ śrī gariṣṭhāya namaḥ

23

ॐ श्री वरिष्ठाय नमः

Om̐ śrī variṣṭhāya namaḥ

24

ॐ श्री महिष्ठाय नमः

Om̐ śrī mahiṣṭhāya namaḥ

25

ॐ श्री महात्मने नमः

Om̐ śrī mahātmane namaḥ

26

ॐ श्री योगाय नमः

Om̐ śrī yogāya namaḥ

27

ॐ श्री योगगम्याय नमः

Om̐ śrī yogagamyāya namaḥ

28

ॐ श्री योगादेशकराय नमः

Om̐ śrī yogādeśakarāya namaḥ

29

ॐ श्री योगपतये नमः

Om̐ śrī yogapataye namaḥ

30

ॐ श्री योगीशाय नमः

Om̐ śrī yogīśāya namaḥ

31

ॐ श्री योगाधीशाय नमः

Om̐ śrī yogādhīśāya namaḥ

32

ॐ श्री योगपरायणाय नमः

Om̐ śrī yogaparāyaṇāya namaḥ

33

ॐ श्री योगिध्येयांघ्रिपंकजाय नमः

Om̐ śrī yogidhyeyāṃghripaṃkajāya namaḥ

34

ॐ श्री दिगंबराय नमः

Om̐ śrī digaṃbarāya namaḥ

35

ॐ श्री दिव्यांबराय नमः

Om̐ śrī divyāṃbarāya namaḥ

36

ॐ श्री पीतांबराय नमः

Om̐ śrī pītāṃbarāya namaḥ

37

ॐ श्री श्वेतांबराय नमः

Om̐ śrī śvetāṃbarāya namaḥ

38

ॐ श्री चित्रांबराय नमः

Om̐ śrī citrāṃbarāya namaḥ

39

ॐ श्री बालाय नमः

Om̐ śrī bālāya namaḥ

40

ॐ श्री बालवीर्याय नमः

Om̐ śrī bālavīryāya namaḥ

41

ॐ श्री कुमाराय नमः

Om̐ śrī kumārāya namaḥ

42

ॐ श्री किशोराय नमः

Om̐ śrī kiśorāya namaḥ

43

ॐ श्री कंदर्पमोहनाय नमः

Om̐ śrī kaṃdarpamohanāya namaḥ

44

ॐ श्री अर्धांगालिंगितांगनाय नमः

Om̐ śrī ardhāṃgāliṃgitāṃganāya namaḥ

45

ॐ श्री सुरागाय नमः

Om̐ śrī surāgāya namaḥ

46

ॐ श्री विरागाय नमः

Om̐ śrī virāgāya namaḥ

47

ॐ श्री वीतरागाय नमः

Om̐ śrī vītarāgāya namaḥ

48

ॐ श्री अमृतवर्षिणे नमः

Om̐ śrī amṛtavarṣiṇe namaḥ

49

ॐ श्री उग्राय नमः

Om̐ śrī ugrāya namaḥ

50

ॐ श्री अनुग्ररूपाय नमः

Om̐ śrī anugrarūpāya namaḥ

51

ॐ श्री स्थविराय नमः

Om̐ śrī sthavirāya namaḥ

52

ॐ श्री स्थवीयसे नमः

Om̐ śrī sthavīyase namaḥ

53

ॐ श्री शांताय नमः

Om̐ śrī śāṃtāya namaḥ

54

ॐ श्री अघोराय नमः

Om̐ śrī aghorāya namaḥ

55

ॐ श्री मूढाय नमः

Om̐ śrī mūḍhāya namaḥ

56

ॐ श्री ऊर्ध्वरेतसे नमः

Om̐ śrī ūrdhvaretase namaḥ

57

ॐ श्री एकवक्त्राय नमः

Om̐ śrī ekavaktrāya namaḥ

58

ॐ श्री अनेकवक्त्राय नमः

Om̐ śrī anekavaktrāya namaḥ

59

ॐ श्री द्विनेत्राय नमः

Om̐ śrī dvinetrāya namaḥ

60

ॐ श्री त्रिनेत्राय नमः

Om̐ śrī trinetrāya namaḥ

61

ॐ श्री द्विभुजाय नमः

Om̐ śrī dvibhujāya namaḥ

62

ॐ श्री षड्भुजाय नमः

Om̐ śrī ṣaḍbhujāya namaḥ

63

ॐ श्री अक्षमालिने नमः

Om̐ śrī akṣamāline namaḥ

64

ॐ श्री कमंडलुधारिणे नमः

Om̐ śrī kamaṃḍaludhāriṇe namaḥ

65

ॐ श्री शूलिने नमः

Om̐ śrī śūline namaḥ

66

ॐ श्री डमरुधारिणे नमः

Om̐ śrī ḍamarudhāriṇe namaḥ

67

ॐ श्री शंखिने नमः

Om̐ śrī śaṃkhine namaḥ

68

ॐ श्री गदिने नमः

Om̐ śrī gadine namaḥ

69

ॐ श्री मुनये नमः

Om̐ śrī munaye namaḥ

70

ॐ श्री मौलिने नमः

Om̐ śrī mauline namaḥ

71

ॐ श्री विरूपाय नमः

Om̐ śrī virūpāya namaḥ

72

ॐ श्री स्वरूपाय नमः

Om̐ śrī svarūpāya namaḥ

73

ॐ श्री सहस्रशिरसे नमः

Om̐ śrī sahasraśirase namaḥ

74

ॐ श्री सहस्राक्षाय नमः

Om̐ śrī sahasrākṣāya namaḥ

75

ॐ श्री सहस्रबाहवे नमः

Om̐ śrī sahasrabāhave namaḥ

76

ॐ श्री सहस्रायुधाय नमः

Om̐ śrī sahasrāyudhāya namaḥ

77

ॐ श्री सहस्रपादाय नमः

Om̐ śrī sahasrapādāya namaḥ

78

ॐ श्री सहस्रपद्मार्चिताय नमः

Om̐ śrī sahasrapadmārcitāya namaḥ

79

ॐ श्री पद्महस्ताय नमः

Om̐ śrī padmahastāya namaḥ

80

ॐ श्री पद्मपादाय नमः

Om̐ śrī padmapādāya namaḥ

81

ॐ श्री पद्मनाभाय नमः

Om̐ śrī padmanābhāya namaḥ

82

ॐ श्री पद्ममालिने नमः

Om̐ śrī padmamāline namaḥ

83

ॐ श्री पद्मगर्भारुणाक्षाय नमः

Om̐ śrī padmagarbhāruṇākṣāya namaḥ

84

ॐ श्री पद्मकिंजल्कवर्चसे नमः

Om̐ śrī padmakiṃjalkavarcase namaḥ

85

ॐ श्री ज्ञानिने नमः

Om̐ śrī jñānine namaḥ

86

ॐ श्री ज्ञानगम्याय नमः

Om̐ śrī jñānagamyāya namaḥ

87

ॐ श्री ज्ञानविज्ञानमूर्तये नमः

Om̐ śrī jñānavijñānamūrtaye namaḥ

88

ॐ श्री ध्यानिने नमः

Om̐ śrī dhyānine namaḥ

89

ॐ श्री ध्याननिष्ठाय नमः

Om̐ śrī dhyānaniṣṭhāya namaḥ

90

ॐ श्री ध्यानस्तिमितमूर्तये नमः

Om̐ śrī dhyānastimitamūrtaye namaḥ

91

ॐ श्री धूलिधूसरितांगाय नमः

Om̐ śrī dhūlidhūsaritāṃgāya namaḥ

92

ॐ श्री चंदनलिप्तमूर्तये नमः

Om̐ śrī caṃdanaliptamūrtaye namaḥ

93

ॐ श्री भस्मोद्धूलितदेहाय नमः

Om̐ śrī bhasmoddhūlitadehāya namaḥ

94

ॐ श्री दिव्यगंधानुलेपिने नमः

Om̐ śrī divyagaṃdhānulepine namaḥ

95

ॐ श्री प्रसन्नाय नमः

Om̐ śrī prasannāya namaḥ

96

ॐ श्री प्रमत्ताय नमः

Om̐ śrī pramattāya namaḥ

97

ॐ श्री प्रकृष्टार्थप्रदाय नमः

Om̐ śrī prakṛṣṭārthapradāya namaḥ

98

ॐ श्री अष्टैश्वर्यप्रदानाय नमः

Om̐ śrī aṣṭaiśvaryapradānāya namaḥ

99

ॐ श्री वरदाय नमः

Om̐ śrī varadāya namaḥ

100

ॐ श्री वरीयसे नमः

Om̐ śrī varīyase namaḥ

101

ॐ श्री ब्रह्मणे नमः

Om̐ śrī brahmaṇe namaḥ

102

ॐ श्री ब्रह्मरूपाय नमः

Om̐ śrī brahmarūpāya namaḥ

103

ॐ श्री विष्णवे नमः

Om̐ śrī viṣṇave namaḥ

104

ॐ श्री विश्वरूपिणे नमः

Om̐ śrī viśvarūpiṇe namaḥ

105

ॐ श्री शंकराय नमः

Om̐ śrī śaṃkarāya namaḥ

106

ॐ श्री आत्मने नमः

Om̐ śrī ātmane namaḥ

107

ॐ श्री अंतरात्मने नमः

Om̐ śrī aṃtarātmane namaḥ

108

ॐ श्री परमात्मने नमः

Om̐ śrī paramātmane namaḥ

 

PDF

 

 


 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

 

Privacy Policy