Bhairava Stava of Abhinavagupta

 

 

Mahamaheshvara Acharya Abhinavagupta (Kashmir, India – 950-1020 AD) is the most distinguished exponent of the non-dualistic Shaivism of Kashmir, was one of the greatest philosophers, mystics and aesthetes of India. Abhinavagupta was a devotee of Bhairava (Shiva in another form), and a great Shakta (worshipper of Goddess Shakti). He wrote several works including the Tantraloka and numerous Stotras.

It is said that one day, Abhinavagupta has decided to leave his mortal body and came with his followers to the Holy Cave of Bhairava, entered alone reciting his favorite hymn, Bhairava Stava. That was the last time Abhinavagupta was seen.

 

भैरवस्तव

 

व्याप्तचराचरभावविशेषं

चिन्मयमेकमनन्तमनादिम् |

भैरवनाथमनाथशरण्यं

त्वन्मयचित्ततया हृदि वन्दे || ||

 

त्वन्मयमेतदशेषमिदानीं

भाति मम त्वदनुग्रहशक्त्या |

त्वं महेश सदैव ममात्मा

स्वात्ममयं मम तेन समस्तम् || ||

 

स्वात्मनि विश्वग(ये )ते त्वयि नाथे

तेन संसृतिभीतिकथास्ति |

सत्स्वपि दुर्धरदुःखविमोह-

त्रासविधायिषु कर्मगणेषु || ||

 

अन्तक मां प्रति मा दृशमेनां

क्रोधकरालतमां विनिधेहि |

शङ्करसेवनचिन्तनधीरो

भीषण भैरव शक्तिमयोऽस्मि || ||

 

इत्थमुपोढभवन्मयसंवि-

द्दीधितिदारितभूरितमिस्रः |

मृत्युयमान्तककर्मपिशाचै-

र्नाथ नमोऽस्तु जातु बिभेमि || ||

 

प्रोदितसत्यविबोधमरीचि-

प्रेक्षितविश्वपदार्थसतत्त्वः |

भावपरामृतनिर्भरपूर्णे

त्वय्यहमात्मनि निर्वृतिमेमि || ||

 

मानसगोचरमेति यदैव

क्लेशदशाऽतनुतापविधात्री |

नाथ तदैव मम त्वदभेद-

स्तोत्रपरामृतवृष्टिरुदेति || ||

 

शङ्कर सत्यमिदं व्रतदान-

स्नानतपो भवतापविदारि |

तावकशास्त्रपरामृतचिन्ता

स्यन्दति चेतसि निर्वृतिधाराम् || ||

 

नृत्यति गायति हृष्यति गाढं

संविदियं मम भैरवनाथ |

त्वां प्रियमाप्य सुदर्शनमेकं

दुर्लभमन्यजनैः समयज्ञम् || ||

 

वसुरसपौषे कृष्णदशम्यां

अभिनवगुप्तः स्तवमिममकरोत् |

येन विभुर्भवमरुसन्तापं

शमयति झटिति जनस्य दयालुः || १० ||

 

|| समाप्तं स्तवमिदं अभिनवाख्यं पद्यनवकम् ||

 

 

vyāptacarācarabhāvaviśeṣaṃ

cinmayamekamanantamanādim |

bhairavanāthamanāthaśaraṇyaṃ

tvanmayacittatayā hṛdi vande || 1 ||

 

To Him who pervades the consciousness of all moving and non-moving beings, which is divine, only one, endless and primeval, which is Lord Bhairava, who is the refuge for the helpless, to Him who is in my mind with all my heart I offer my salutations.

 

tvanmayametadaśeṣamidānīṃ

bhāti mama tvadanugrahaśaktyā |

tvaṃ ca maheśa sadaiva mamātmā

svātmamayaṃ mama tena samastam || 2 ||

 

Oh Mahesh! With the grace of thy blessing this whole universe is nothing more than your manifestation. Wherever I see You and my soul is completely full of You.

 

svātmani viśvaga(ye)te tvayi nāthe

tena na saṃsṛtibhītikathāsti |

satsvapi durdharaduḥkhavimoha-

trāsavidhāyiṣu karmagaṇeṣu || 3 ||

 

In this world You are the Lord of my soul, because of this in my life there is no fear of difficulties and pain, which are the result of this cycle of birth and death.

 

antaka māṃ prati mā dṛśamenāṃ

krodhakarālatamāṃ vinidhehi |

śaṅkarasevanacintanadhīro

bhīṣaṇa bhairava śaktimayo.asmi || 4 ||

 

Oh Antaka, Lord of Death! Do not cast your awful look on me. Oh Brave who always thinks of serving the Lord Shankara. Oh mighty Bhairava, Lord of creation, sustenance and destruction, give me the strength.

 

itthamupoḍhabhavanmayasaṃvi-

ddīdhitidāritabhūritamisraḥ |

mṛtyuyamāntakakarmapiśācai-

rnātha namo ̕stu na jātu bibhemi || 5 ||

 

Oh Lord of the worlds! Salutations to You. I melt in the rays coming from the splendor of Your Light, which dissipate the darkness of ignorance and the fear of ghosts of the Lord of Death.

 

proditasatyavibodhamarīci-

prekṣitaviśvapadārthasatattvaḥ |

bhāvaparāmṛtanirbharapūrṇe

tvayyahamātmani nirvṛtimemi || 6 ||

 

Oh ray of light of eternal truth, universal consciousness of the world, who has a nature full of Divine nectar. My soul filled with ecstasy salutes You.

 

mānasagocarameti yadaiva

kleśadaśā ̕tanutāpavidhātrī |

nātha tadaiva mama tvadabheda-

stotraparāmṛtavṛṣṭirudeti || 7 ||

 

Oh Lord you're attainable by the mind through meditation, You are a shower of nectar of unity that restores my body in a State of suffering.

 

śaṅkara satyamidaṃ vratadāna-

snānatapo bhavatāpavidāri |

tāvakaśāstraparāmṛtacintā

syandati cetasi nirvṛtidhārām || 8 ||

 

Oh Shankara, it is true that penance, charity, bathing in sacred water and meditation break the pain cycle of birth and death, but the rain of nectar that flows from your divine story leads to salvation.

 

nṛtyati gāyati hṛṣyati gāḍhaṃ

saṃvidiyaṃ mama bhairavanātha |

tvāṃ priyamāpya sudarśanamekaṃ

durlabhamanyajanaiḥ samayajnam || 9 ||

 

Oh Lord Bhairava! It is well known that You are easily accessible by devotees, but inaccessible to people with no devotion. My conscience, having realized your true nature, sings and dances in Ecstasy.

 

vasurasapauṣe kṛṣṇadaśamyāṃ

abhinavaguptaḥ stavamimamakarot |

yena vibhurbhavamarusantāpaṃ

śamayati jhaṭiti janasya dayāluḥ || 10 ||

 

Abhinavagupta wrote this great prayer on the tenth day of the dark fortnight of the month of Pausha, and with this hymn the Lord Bhairava, all pervading and full of compassion, destroys all the miseries of his devotees.

 

 

samāptaṃ stavamidaṃ abhinavākhyaṃ padyanavakam ||

 

Thus ends the hymn of nine stanzas written by Abhinavagupta.

 

 

 

Bhairava Mantras

 

ॐ बटुक् भैरवाय नमः

oṁ baṭuk bhairavāya namaḥ

 

ॐ ह्रीं बटुकाय आपदुध्दारणाय कुरू कुरू स्वाहा

oṁ hrīṃ baṭukāya āpadudhdāraṇāya kurū kurū svāhā

 

ॐ ह्रीं बटुकाय आपदुध्दारणाय कुरू कुरू बटुकाय

oṁ hrīṃ baṭukāya āpadudhdāraṇāya kurū kurū baṭukāya

 

ॐ ह्रीं बटुकाय आपदुध्दारणाय कुरू कुरू बटुकाय ह्रीं ॐ नमः शिवाय ॐ बटुक् भैरवाय नमः

oṁ hrīṃ baṭukāya āpadudhdāraṇāya kurū kurū baṭukāya hrīṃ oṁ namaḥ śivāya oṁ baṭuk bhairavāya namaḥ

 

ॐ भ्रं भैरवाय नमः

oṁ bhraṃ bhairavāya namaḥ

 

ॐ भ्रं भ्रं भ्रं भैरवाय नमः

oṁ bhraṃ bhraṃ bhraṃ bhairavāya namaḥ

 

ॐ भ्रं भ्रं भ्रं क्रीं भ्रं भ्रं भ्रं फत्

oṁ bhraṃ bhraṃ bhraṃ krīṃ bhraṃ bhraṃ bhraṃ phat

 

ॐ ह्रौं ह्रीं ह्रूं ह्लीं हुं ॐ

oṁ hrauṃ hrīṃ hrūṃ hlīṃ huṃ oṁ

 

ॐ ह्रां ह्रीं ह्रूं ह्रिमे ह्रोउं क्षं क्षेत्रपालाय काल भैरवाय नमः

oṁ hrāṃ hrīṃ hrūṃ hrime hrouṃ kṣaṃ kṣetrapālāya kāla bhairavāya namaḥ

 

ॐ ह्रीं भैरव भयङ्कर हर माम रक्स्ह रक्स्ह हुं फत् स्वाहा

oṁ hrīṃ bhairava bhayaṅkara hara māma raksha raksha huṃ phat svāhā

 

ॐ क्लीं वीं रूं ध्रुं घ्नीं ह्रीं बटुक् भैरवाय नमः स्वाहा

oṁ klīṃ vīṃ rūṃ dhruṃ ghnīṃ hrīṃ baṭuk bhairavāya namaḥ svāhā

 

ॐ श्रीं ह्रीं क्लीं ॐ नमो भगवते स्वर्णकर्षण भैरवाय हिरन्यम् दापय् दापय् श्रीं ह्रीं क्लीं स्वाहा

oṁ śrīṃ hrīṃ klīṃ oṁ namo bhagavate svarṇākarṣaṇa bhairavāya hiranyam dāpay dāpay śrīṃ hrīṃ klīṃ svāhā

 

ॐ नमो बटुक् भैरवाय कामदेवाय यस्य यस्य दृश्यो भवामि यश्च यश्च माम सुखम् तं तं मोहयतु स्वाहा

oṁ namo baṭuk bhairavāya kāmadevāya yasya yasya dṛśyo bhavāmi yaśca yaśca māma sukham taṃ taṃ mohayatu svāhā

(Vashikaran)

 

 

Bhairava Gayatri Mantras

 

ॐ कालकालाय विद्महे

कालातीताय धीमहि

तन्नो काल भैरव प्रचोदयात्

oṃ kālakālāya vidmahe

kālātītāya dhīmahi

tanno kāla bhairava pracodayāt

  

I meditate on Bhairava which is the time of time. May He who has passed the time give me clarity. Oh Bhairava, please bring me enlightenment and inspiration.

 

 

ॐ सूलहस्ताय विद्महे

स्वनवहनाय धीमहि

तन्नो भैरव प्रचोदयात्

oṃ sūlahastāya vidmahe

svanavahanāya dhīmahi

tanno bhairava pracodayāt

  

I meditate on Bhairava carrying a spear. May He who has a dog as a vehicle give me clarity. Oh Bhairava, please bring me enlightenment and inspiration.

 

 


 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

 

Privacy Policy