Guru Ashtakam

(By Shri Adi Shankaracharya)

 

गुर्वष्टकम्

 

शरीरं सुरुपं तथा वा कलत्रं

यशश्चारू चित्रं धनं मेरुतुल्यम्

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।१।।

 

कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम्

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।२।।

 

षडंगादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।३।।

 

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो चान्यः

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।४।।

 

क्षमामण्डले भूपभूपालवृन्दैः

सदा सेवितं यस्य पादारविन्दम्

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।५।।

 

यशो मे गतं दिक्षु दानप्रतापात्

जगद्वस्तु सर्वं करे सत्प्रसादात्

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।६।।

 

भोगे योगे वा वाजिराजौ

कान्तासुखे नैव वित्तेषु चित्तम्

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।७।।

 

अरण्ये वा स्वस्य गेहे कार्ये

देहे मनो वर्तते मे त्वनर्घ्ये

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।८।।

 

अनर्घ्याणि रत्नादि मुक्तानि सम्यक्

समालिंगिता कामिनी यामिनीषु

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।९।।

 

गुरोरष्टकं यः पठेत्पुण्यदेही

यतिर्भूपतिर्ब्रह्मचारी गेही

लभेत् वांछितार्थ पदं ब्रह्मसंज्ञं

गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।१०।।

 

gurvaṣṭakam

 

śarīraṃ surupaṃ tathā vā kalatraṃ

yaśaścārū citraṃ dhanaṃ merutulyam

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।1।।

 

Even if you have a pretty body, a beautiful wife,

Great fame and mountain like money,

If your mind does not bow at the Guru’s feet,

What is the use? What is the use? And what is the use?

 

 

kalatraṃ dhanaṃ putrapautrādi sarvaṃ

gṛhaṃ bāndhavāḥ sarvametaddhi jātam

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।2।।

 

Even if you have a wife, wealth, children, grandchildren.

House, relations and are born in a great family,

If your mind does not bow at the Guru’s feet,

What is the use? What is the use? And what is the use?

 

 

ṣaḍaṃgādivedo mukhe śāstravidyā

kavitvādi gadyaṃ supadyaṃ karoti

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।3।।

 

Even if you are an expert in six Angas and the four Vedas,

And an expert in writing good prose and poems,

If your mind does not bow at the Teacher's feet,

What is the use? What is the use? And what is the use?

 

 

videśeṣu mānyaḥ svadeśeṣu dhanyaḥ

sadācāravṛtteṣu matto na cānyaḥ

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।4।।

 

Even if you are considered great abroad, rich in your own place,

And greatly regarded in virtues and life,

If your mind does not bow at the Teacher's feet,

What is the use? What is the use? And what is the use?

 

 

kṣamāmaṇḍale bhūpabhūpālavṛndaiḥ

sadā sevitaṃ yasya pādāravindam

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।5।।

 

Even if you are a king of a great region,

And is served by kings and great kings,

If your mind does not bow at the Teacher's feet,

What is the use? What is the use? And what is the use?

 

 

yaśo me gataṃ dikṣu dānapratāpāt

jagadvastu sarvaṃ kare satprasādāt

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।6।।

 

Even if your fame has spread all over,

And the entire world is with you because of charity and fame,

If your mind does not bow at the Teacher's feet,

What is the use? What is the use? And what is the use?

 

 

na bhoge na yoge na vā vājirājau

na kāntāsukhe naiva vitteṣu cittam

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।7।।

 

Even if you do not concentrate your mind, on passion, Yoga, fire sacrifice,

Or in the pleasure from the wife or in the affairs of wealth,

If your mind does not bow at the Teacher's feet,

What is the use? What is the use? And what is the use?

 

 

araṇye na vā svasya gehe na kārye

na dehe mano vartate me tvanarghye

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।8।।

 

Even if your mind stays away in the forest,

Or in the house, or in duties or in great thoughts

If your mind does not bow at the Guru’s feet,

What is the use? What is the use? And what is the use?

 

 

anarghyāṇi ratnādi muktāni samyak

samāliṃgitā kāminī yāminīṣu

manaścenna lagnaṃ guroraṃghripadme

tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।9।।

 

Even if you have priceless jewel collection,

Even if you have an embracing passionate wife,

If your mind does not bow at the Guru’s feet,

What is the use? What is the use? And what is the use?

 

 

guroraṣṭakaṃ yaḥ paṭhetpuṇyadehī

yatirbhūpatirbrahmacārī ca gehī

labhet vāṃchitārtha padaṃ brahmasaṃjñaṃ

guroruktavākye mano yasya lagnam ।।10।।

 

That blessed one who reads this octet to the Guru,

Be he a saint, king, bachelor or householder

If his mind gets attached to the words of the Guru,

He would get the great gift of attainment of Brahman.

 

 


 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

 

Privacy Policy