Agni Vidhi

 

According to Parashurama Kalpa Sutra

 

 

Agnimukham

 

Sit facing East.

Put white rice powder in Homakundam and level it. Draw six lines in the Homakundam in the sequence 1-2-3 - 4-5-6 with the following six mantras offer Akshata on lines from start to end of arrows.

 

North

 

 

1.  Guru mantra + BRAHMANE NAMAḤ

2.  Guru mantra + YAMĀYA NAMAḤ

3.  Guru mantra + SOMĀYA NAMAḤ

4.  Guru mantra + RUDRĀYA NAMAḤ

5.  Guru mantra + VISHNAVE NAMAḤ

6.  Guru mantra + INDRĀYA NAMAḤ

 

 

Do Anganyasam in your body

Guru mantra + SAHASRĀRCHISHE HRIDAYĀYA NAMAḤ

Guru mantra + SVASTI PURNAYA SHIRASE SVĀHĀ

Guru mantra + UTTISHTHA PŪRUSHĀYA SHIKHĀYAI VASHAT

Guru mantra + DHUMAVYĀPINE KAVACHĀYA HUM

Guru mantra + SAPTAJIHVĀYA NETRATRĀYA VAUSHAT

Guru mantra + DHANURDHRĀYA ASTRĀYA PHAT

Guru mantra + BHURBHUVASSUVAROMITI DIGBANDHAḤ

 

Offer Akshata (row rice + ghee) in the Homakundam at place indicates (SE ĀGNEYA - NE ISHĀNYA - SW ASURĀYA - NW VĀYUVAYA - MADHYE - DIKSHU CHA KRAMENA)

Guru mantra + SAHASRĀRCHISHE HRIDAYĀYA NAMAḤ (SE)

Guru mantra + SVASTI PURNAYA SHIRASE SVĀHĀ (NE)

Guru mantra + UTTISHTHA PŪRUSHĀYA SHIKHĀYAI VASHAT (SW)

Guru mantra + DHUMAVYĀPINE KAVACHĀYA HUM (NW)

Guru mantra + SAPTAJIHVĀYA NETRATRĀYA VAUSHAT (Center)

Guru mantra + DHANURDHRĀYA ASTRĀYA PHAT (clockwise: E, S, W, N)

Guru mantra + BHURBHUVASSUVAROMITI DIGBANDHAḤ

 

 

 

Preparation of Homakundam

 

Draw in the Homakundam an Ashtakonam Ashtachakram (Muladhara chakra - two square), a Shathkonam (Svadhishtana chakra - two triangle) and a Trikonam (Ajna chakra - triangle), each within the proceeding one.

 

 

 


 

Organize Homa sticks in a pattern of a triangle. Place a lamp of camphor in the center. Keep one wick dipped in ghee on top of camphor, and another on the east edge of triangle of sticks.

Starting from the direction where you are sitting and going clockwise within the central triangle in the Homakundam, offer Akshatas with the following mantras:

Guru mantra + PĪTĀYAI NAMAḤ

Guru mantra + SHVETĀYAI NAMAḤ

Guru mantra + ARUNĀYAI NAMAḤ

Guru mantra + KRISHNĀYAI NAMAḤ

Guru mantra + DHUMRĀYAI NAMAḤ

Guru mantra + TIVRĀYAI NAMAḤ

Guru mantra + SFULINGINYAI NAMAḤ

Guru mantra + RUCHIRĀYAI NAMAḤ

 

Offer Akshata in the center while chanting the following:

Guru mantra + JVĀLINYAI NAMAḤ

Guru mantra + TAM TAMASE NAMAḤ

Guru mantra + RAM RAJASE NAMAḤ

Guru mantra + SAM SATVĀYA NAMAḤ

Guru mantra + AM ĀTMANE NAMAḤ

Guru mantra + ĀM ANTARĀTMANE NAMAḤ

Guru mantra + PAM  PARAMĀTMANE NAMAḤ

Guru mantra + HRĪM JNANĀTMANE NAMAḤ

 

HRĪM TRIKONE VĀGĪSHVARI  VĀGĪSHVARĀBHYĀM NAMAḤ

Visualize union of BRAHMĀ and SARASVATI in the triangle.

 

 

Bring fire from Sun (with a magnifying glass)

Join two wicks and place them beside a single wick in an earth or brass vessel to Nairriti (SW). Light all three wicks. Keep the single lighted wick down on the ground saying this belong to Rakshasas.

Do the following to the joined lighted two wicks in the vessel:

Look at it saying Mul Mantra of Guru Mantra. Sprinkle SĀMĀNYĀRGHYA on it with Mul Mantra. Take two incense stick and beat the light saying PHAT, keep them on two side of lamp. Protect it with right palm facing down, saying HUM.

 

DHENU YONI MUDRE PRADARSHAYA

Show Dhenu and Yoni Mudra to the light.

 

Guru mantra + OM VAISHVANARA RAM JĀTAVEDA IHAVAHA LOHITĀKSHA SARVA KARMANI SADHAYA SVĀHĀ

Saying this, imagine a lighted wick rising up from the base of your spine, going out of your third eye to merge with the external light. The external lighted wick thus becomes the Yoni of Sarasvati who combines inside with outside with her knowledge.

 

KAVACHĀYA HUM Check that the two incense stick are on two side of lighted wicks. stand up holding the incense stick and the light. Say.

 

Guru mantra + ĀGNIM PRAJVALITAM VANDE JĀTAVEDAM HUTĀSHANAM SUVARNA VARNAMAMALAM SAMIDHAM VISHVATO MUKHAM.

Saying this keep the lighted wick on top of the Yoni of Homakundam (a place shaped like a Yoni between you and Homakundam) put the sticks on either side. Stand up.

 

Guru mantra + UTTISHTHA PURUSHA HARITAPINGALHA LOHITĀKSHA SARVA KARMANI SĀDHAYA ME DEHI SVĀHĀ, OM HRĪM, OM HRĪM, OM HRĪM.

Saying OM HRĪM thrice, take only the light, rotating it thrice in the Homakundam with it. The camphor in the center of the triangle gets lighted automatically. Pour the remaining ghee from brass\earthen pot on the edge of the triangle. Sit down.

 

Guru mantra + CHIT PINGALHA HANA HANA DAHA DAHA PACHA PACHA SARVAJNA JNĀPAYA SVĀHĀ.

Put some thin, light weight dry sticks on the fire and make the fire glow bright. Show Jvalini Mudra as finger opening up like a blossoming flower. Imagine that the Yoni of Sarasvati is filled with nectarine ghee.

 

YO VAITĀM BRĀHMANO VEDA AMRITENĀVRITĀM PŪRĪM,

TASMAI BRAHMA CHA BRAHMĀ CHA ĀYŪḤ KĪRTIM PRAJĀM DADŪḤ 

ASYA HOMĀGNEḤ PŪNSAVANAKARMA KALPAYĀMI NAMAḤ

 

Offer Akshatas into the Homakundam with the follwing mantras:

Guru mantra + ASYA HOMĀGNEḤ PUNSAVANAKARMA KALPAYĀMI NAMAḤ

Guru mantra + ASYA HOMĀGNEḤ SĪMANTA KARMA KALPAYĀMI NAMAḤ

Guru mantra + ASYA HOMĀGNEḤ JĀTA KARMA KALPAYĀMI NAMAḤ

Guru mantra + ASYA HOMĀGNEḤ NĀMAKARANA KARMA KALPAYĀMI NAMAḤ

Name the Agni now as CHANDIKĀGNI or KALIKĀGNI (Ishta), etc depending upon who the main deity is:

Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ ANNAPRĀSHANA KARMA KALPAYĀMI NAMAḤ

Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ CHAULA KARMA KALPAYĀMI NAMAḤ

Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ UPANAYANA KARMA KALPAYĀMI NAMAḤ

Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ GODĀNA KARMA KALPAYĀMI NAMAḤ

Guru mantra + ASYA CHANDIKĀGNI ĀGNEḤ VIVĀHA KARMA KALPAYĀMI NAMAḤ

 

Place 3 PARIDHI sticks (the sticks that mark the border, the perimeter) around outside the Homakundam. Stout and short one on West edge on ground, thinner and medium length on South, then thinnest and longest on North.

 

AGNI DHYĀNAM

 

Guru mantra + TRINAYANAMARUNA BĀDHA MAULIM SASHUKLAM

SHUKRAM ARUNAM ANEKA KALPAMĀNBHOJA  SANSTHĀM

ABHIMATA VARASHAKTIM SVASTIKĀBHĪTI HASTAM

NAMATA KANAKA MĀLĀLANKRITĀM SAM KRISHĀNAM

 

AGNI MANDALA PŪJA

 

Invoke the Gods with Akshata in the Homakundam in the fire starting with nearest triangle and proceeding in the clockwise direction:

(Guru mantra + PANCHADASHI) JĀTAVEDASE NAMAḤ

(Guru mantra + PANCHADASHI) SAPTAJIHVĀYA NAMAḤ

(Guru mantra + PANCHADASHI) HAVYA VĀHANĀYA NAMAḤ

(Guru mantra + PANCHADASHI) ASHVAUDARĀYA NAMAḤ

(Guru mantra + PANCHADASHI) VAISHVĀNARĀYA NAMAḤ

(Guru mantra + PANCHADASHI) KAUMĀRATEJASE NAMAḤ

(Guru mantra + PANCHADASHI) VISHVAMUKHĀYA NAMAḤ

(Guru mantra + PANCHADASHI) DEVA MUKHĀYA NAMAḤ

 

 

 

Offer Akshata in the six triangles of Homakundam starting with the nearest triangle and proceeding in the clockwise direction:

Guru mantra + SAHASRĀRCHISHE HRIDAYĀYA NAMAḤ

Guru mantra + SVASTI PURNAYA SHIRASE SVĀHĀ

Guru mantra + UTTISHTHA PŪRUSHĀYA SHIKHĀYAI VASHAT

Guru mantra + DHUMAVYĀPINE KAVACHĀYA HUM

Guru mantra + SAPTAJIHVĀYA NETRATRAYĀYA VAUSHAT

Guru mantra + DHANURDHRĀYA ASTRĀYA PHAT

 

 

 

In the triangle invoke the God of Fire with

Guru mantra + AGNIM PRAJVALITAM VANDE JĀTAVEDAM HUTĀSHANAM

SUVARNA VARNAMAMALAM SAMIDDHAM VISHVATO MUKHAM

 

 

 

ĀJYA SANSKARĀM

 

To purify the ghee, recite the following mantras 7 times holding the Durva grass (or an incense stick) in the ghee:

Guru mantra + Ishta mantra

At the end of recitation throw the stick or durva grass into fire, put the pot of ghee on the yoni of homakundam

Offer the five Upacharas with Mul Mantra given above (or Mantra corresponding to main deity):

GANDHAM PUSHPAM DŪPAM DĪPAM NAIVAIDHAM KALPAYĀMI NAMAḤ

 

Purifying the Srik-Yoni and Srivam-Lingam sticks:

wipe and clean the Yoni and Yoni sticks with Samanyarghya, fill Yoni in left hand (or held by woman) with ghee from Lingam stick in right hand (or held by man), exchange hands, offer Yoni into Homakundam without shaking it or twisting it, but letting it run off by gravity. Thus offer ghee into each of Agni's tongues with the mantras:

Guru mantra + HIRANYĀYAI NAMAḤ SVĀHĀ HIRANYĀ IDAM NAMAMA NAMAḤ (NE ISHĀNYE)

Guru mantra + KANAKĀYAI NAMAḤ SVĀHĀ KANAKĀYĀ IDAM NAMAMA NAMAḤ (E PRĀCHYĀM)

Guru mantra + RAKTĀYAI NAMAḤ SVĀHĀ RAKTĀYĀ IDAM NAMAMA NAMAḤ (SE ĀGNEYĀM)

Guru mantra + KRISHNĀYAI NAMAḤ SVĀHĀ KRISHNĀYĀ IDAM NAMAMA NAMAḤ (SW NAIRRITIYĀM)

Guru mantra + SUPRABHĀYAI NAMAḤ SVĀHĀ SUPRABHĀYAI IDAM NAMAMA NAMAḤ (W PASHCHIME)

Guru mantra + ATIRAKTĀYAI NAMAḤ SVĀHĀ ATIRAKTĀYA IDAM NAMAMA NAMAḤ (NW VĀYAVYE)

Guru mantra + BAHURŪPĀYAI NAMAḤ SVĀHĀ BAHURŪPĀYAI IDAM NAMAMA NAMAḤ (MADHYE)

 

Now three more Āhutis (offerings) for Agni in center as follow:

Guru mantra + OM VAISHVĀNARĀYA JĀTAVEDA IHĀVAHA LOHITĀKSHA SARVA KARMĀNI SĀDHAYA SVĀHĀ SVĀHĀ AGNAYE IDAM NAMAMA

Guru mantra + AGNIM PRAJVALITAM VANDE JĀTAVEDAM HUTĀSHANAM SUVARNA VARNAMAMALAM SAMIDDHAM VISHVATOMUKHAM SVĀHĀ SVĀHĀ AGNAYE IDAM NAMAMA

Guru mantra + UTTISHTHA PURUSHA HARITAPINGALHA LOHITAKSHA SARVA KARMĀNI SĀDHAYA ME DEHI DAPĀYA SVĀHĀ SVĀHĀ AGNAYE IDAM NAMAMA

 

Invoke the main deity now into fire:

HRĪM SHRĪM SAUḤ LALITĀYĀḤ AMRITA CHAITANYA MŪRTIM KALPAYĀMI NAMAMA

 

And do the Panchopachara puja:

Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA KA HA LA HRĪM GANDHAM KALPAYĀMI NAMAḤ

Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA KA HA LA HRĪM PUSHPAM KALPAYĀMI NAMAḤ

Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA KA HA LA HRĪM DŪPAM KALPAYĀMI NAMAḤ

Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA KA HA LA HRĪM DĪPAM KALPAYĀMI NAMAḤ

Guru mantra + KA E Ī LA HRĪM HA SA KA HA LA HRĪM SA KA HA LA HRĪM NAIVEDHAM KALPAYĀMI NAMAḤ

This complete the Agni Mukham.

 

 

PRADHĀM HOMAM

MAIN PART OF THE YAGYAM

 

Offer 4 Āhutis for Ganapati with ghee.

Offer 108 Āhutis for your chosen main deity with ghee.

Offer Āhutis according to your Sankalpam with ghee.

 

  

UTTAR MUKHAM

MAHĀVYĀHRITI HOMAM

 

Fill the Yoni stick (srik) with ghee using the Lingam stick (srivam) and offer the ghee with the Yoni into the fire while chanting the following Mantras:

 

OM BHUVAḤ AGNAYECHA PRITHIVYAICHA MAHATECHA SVĀHĀ

AGNAYE PRITHIVYAI MAHAT IDAM NAMAMA

 

OM BHUVO VĀYAVECHĀNTARIKSHĀYACHA MAHATECHA SVĀHĀ

VĀYAVECHĀNTARIKSHĀYACHA MAHAT IDAM NAMAMA

 

OM SUVARĀDITYĀYACHA DIVECHA MAHATECHA SVĀHĀ

SUVARĀDITYĀYACHA DIVECHA MAHAT IDAM NAMAMA

 

OM BHURBHUVAḤ CHANDRAMASECHA NAKSHATREBHYA DIGBHYASHCHA MAHATECHA SVĀHĀ

CHANDRAMASECHA NAKSHATREBHYO DIGBHYO MAHAT IDAM NAMAMA

 

 

BRAHMĀRPANA ĀHUTI

PŪRNĀHUTI

 

While holding the Yoni stick place it on a plate and put the PŪRNĀHUTI offerings on top of the Yoni stick. Using the Lingam stick offer a drop of ghee 12 times on the offerings while counting this:

EKAM DVE TRĪNI CHATVARI PANCHA SHAT SAPTA ASHTAU NAVA DASHA EKĀDASHA DVĀDASHA VĀRENA GRIHĪTENA ĀJYENA

 

Sound of drums, conches, SHAHANĀYE (or Shehnai) flare up:

PŪRNĀHUTIMŪTTAMĀM JUHOTI IYANVAI PŪRNĀHUTIḤ ASYĀMEVA PRATISHTHATI

 

SAPTATE AGNE SAMIDHAḤ SAPTAJIVHĀḤ SAPTA RISHAYAḤ SAPTADHĀMA PRIYĀMI SAPTADHĀTVĀ YAJANI SAPTA YONĪRĀPRINASVA GHRATENA (SVĀHĀ)

OM ITAḤ PŪRVAM PRĀNA BUDDHI DEHA DHARMĀDHIKĀRATAḤ JĀGRAT SVAPNA SUSHUPTYAVASTHĀSU MANASĀ VĀCHĀ KARMANĀ HASTĀBHYĀM PADBHYĀMUDRENĀ SHISHNA YONYĀ YATSMRITAM YADUKTAM YATKRITAM TATSARVAM BRAHMĀRPANAM BHAVATU SVĀHĀ

The PŪRNĀHUTI DRAVAYA must be offered into the Homam while chanting SVĀHĀ.

Having performed PŪRNĀHUTI to music and drum sound.

 

VASODHARI

Hold the Lingam and Yoni sticks together and keep pouring ghee in a thin, continuous thread while chanting the following Mantras:

SHANCHAME MAYASHCHA ME PRIYAM CHA ME-A-NUKĀMASHCHA ME KĀMASHCHA ME SAUMANASASHCHA ME BHADRAM CHA ME SHREYASHCHA ME VASYASHCHA ME YASHASHCHA ME BHAGASHCHA ME DRAVINAM CHA ME YANTĀ CHA ME DHARTĀ CHA ME  KSHEMASHCHA ME DRITISHCHA ME VISHVAM CHA ME MAHASHCHA ME SANVICHCHA ME GYĀTRAM CHA ME SŪSHCHA ME PRASŪSHCHA ME  SĪRAM CHA ME LAYASHCHA ME RITAM CHA ME-A-MRITAM CHA ME-A-YAKSHMAM CHA ME-A-NĀMAYACHCHA ME JĪVĀTUSHCHA ME DĪRGHAYUTVAM CHA ME-A-NAMITRAM CHA ME-A-BHAYAM CHA ME SUGAM CHA ME SHAYANAM CHA MESŪSHĀ CHA ME SUDINAM CHA ME

OM SHĀNTIḤ SHĀNTIḤ SHĀNTIḤ

 

ĀGNI DEVATĀ UDVĀSANAM

Go round the fire 3 times saying Gayatri Mantra.

 

HRITPADMA KARNIKĀMADHYE STHITENA SVĀHĀ SHANKARI PRAVISHATVAM MĀM DEVI SARVAIRĀVARNAIḤ SAHA CHIDAGNIM DEVATĀNCHA ĀTMANE UDVĀSAYĀMI NAMAMA

So saying invoke the fire into yourself, imagining that you are bathing in the fire.

Then you dip Yoni stick in ghee and dip that into 8 different corners of Agni and mix with some more ghee if necessary. Apply at the following 4 places while chanting the 4 Mantras:

JAMADAGNEḤ TRAYĀYUSHĀM (forehead)

KASHYAPASHYA TRAYĀYUSHĀM (heart)

YAD DEVĀNĀM TRAYĀYUSHĀM (left shoulder)

TANME ASTU TRAYĀYUSHĀM (right shoulder)

 

At this point, you offer Dakshina to the performer of Yagya, and take the fruit of the Yagya as the blessing

 

This concludes the Homam.

 

 


 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

Privacy Policy