Chandi Homam

 

Chandi is like a road roller. She creates a path if there is none, moves slumber to action, gives inspirations and holds hands till the end. She is Mahakali, Mahalakshmi and Mahasarasvati, all in one.

Chandi Homam is a worship of Goddes Durga as the Mother of the Universe (it is considered an amalgamation of three deities, namely, Maha Kali, Maha Lakshmi and Maha Sarasvati).

The purpose of the Chandi Homam is to remove any obstacles or blockages in growth – both internally and externally – for a person or a group of people. Chandi Homa is very useful for getting success, wealth, prosperity, fame, removal of fear, health, longevity, fulfilling of desires, food, progeny, strength, removing ailments, removing danger etc.

 

Benefits of Chandi Homam

 

 

Anujñā

(Permission)

Before starting the Homam, meditate on Ganesh which removes obstacles and asks all deities and Gurus to assist you in the execution of the Homam.

 

ऋद्ध्यास्म हव्यैर्नमसोपसद्य

मित्रं देवं मित्रधेयं नो अस्तु

अनूराधान् हविषा वर्धयन्तः।

शतं जीवेम शरदः सवीराः

 

om ṛddhyāsma havyairnamasopasadya |

mitraṃ devaṃ mitradheyaṃ no astu |

anūrādhān haviṣā vardhayantaḥ|

śataṃ jīvema śaradaḥ savīrāḥ |

 

If you have a Pavitram (a ring made of Darbha Grass or a special ring made of metal), wear it now. If you don’t have a Pavitram, take any ring that you have, pray to your Ishta Devata and wear it. It should be worn on the right hand ring finger. If you don’t have a ring, don’t worry and move on.

 

 

Āchamanam

(sipping water to purify)

With the ring finger take a drop of water and put it in the palm of your hand, then put in the mouth by placing the heel of the palm on the lower lip.

 

•        1st drop - Guru Mantra + Ātma Tatvaṃ Śodayami Svāhā

•        2nd drop - Guru Mantra + Vidyā Tatvaṃ Śodayami Svāhā

•        3rd drop - Guru Mantra + Śiva Tatvaṃ Śodayami Svāhā

•        4th drop - Om Hrīṃ Guru Hrīṃ Om Sarva Tatvaṃ Śodayami Svāhā (speciale x tutti)

 

Śuddhi VastraClean with your handkerchief.

 

Vighnesvara Pūja

In order to not have any obstacles in your Homam, you have to pray to Ganesh in the beginning.

Just read the following verses:

 

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं।

प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये॥

अगजानन पद्मार्कं गजाननमहर्निशं।

अनेकदं तं भक्तानाम् एकदन्तम् उपास्महे॥

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

 

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ|

prasannavadanaṃ dhyāyet sarva vighnopaśāntaye||

agajānana padmārkaṃ gajānanamaharniśaṃ|

anekadaṃ taṃ bhaktānām ekadantam upāsmahe||

vakratuṇḍa mahākāya koṭisūryasamaprabha|

nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā||

 

Here, if we want to make a longer version, we can extend with a real Pūja to an idol of Ganesh, otherwise these verses are enough.

 

 

Prānāyāma

 

 

 

 

Take some Akshatas (raw rice + ghee) on the left palm. Hold the nostrils with your right hand and do Pranayama. The little finger and the ring finger on the left and the right thumb on the nostril. Inspire. Close the left nostril, open the right nostril by releasing the thumb.

Inhaling - one mantra, holding - one mantra, breathing out - one mantra, holding - one mantra. 108 times.

With the Mantra:

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे

om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce

 

 

Sankalpam

(taking the vote)
Now, we must declare our intention to do a Homam to the best of our ability to please Chandi. Transfer the Akshata to the right hand, bring the left palm, now empty, to your right, bring the closed right palm containing the Akshata on the left palm. Then recite the following mantra:

 

ॐ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम्

श्री महाकाली महालक्ष्मी महासरस्वती प्रसाद सिद्ध्यर्थम्

अद्य शुभदिने शुभमुहूर्ते श्री चण्डी होमकर्म यथाशक्ति करिष्ये।

 

om mamopātta samasta duritakṣayadvārā śrī parameśvara prītyartham

śrī mahākālī mahālakṣmī mahāsarasvatī prasāda siddhyartham

adya śubhadine śubhamuhūrte śrī caṇḍī homakarma yathāśakti kariṣye|

 

Then leave the Akshata in front of the Homa Kundam and sprinkle a little water on the palms. Then light a lamp (in oil or with ghee).

 

 

Kalaśa Śuddhi

(water purification)

Place some Akshata and a flower in the vessel containing water.

Think that the essence of the various rivers of the world is entering the water of the vessel.

With Ankusha Mudra (right) pass over the vessel with the mantra:

 

गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

 

gaṅge ca yamune caiva godāvari sarasvati |

narmade sindhu kāveri jale'smin sannidhiṃ kuru ||

 

 

Then showing Dhenu Mudra say: BHAG BHAG.

 

Then sprinkle with a flower a little water on yourself, on the Homa Kundam and on all the material used for the Homam.

 

 

Preparation of Homa Kundam

 

Sit facing East.

Put white rice powder in Homakundam and level it. Draw six lines in the Homakundam in the sequence 1-2-3 - 4-5-6 with the following six mantras offer Akshata on lines from start to end of arrows.

 

North

 

 

1.  Guru Mantra + ब्रह्मणे नमः  Brahmaṇe Namaḥ

2.  Guru Mantra + यमाय नमः  Yamāya Namaḥ

3.  Guru Mantra + सोमाय नमः  Somāya Namaḥ

4.  Guru Mantra + रुद्राय नमः  Rudrāya Namaḥ

5.  Guru Mantra + विष्णवे नमः  Viṣṇave Namaḥ

6.  Guru Mantra + इन्द्राय नमः  Indrāya Namaḥ

 

 

Do Anganyasam in your body

Guru Mantra + सहस्रार्चिसे हृदयाय नमः  Sahasrārcise Hṛdayāya Namaḥ

Guru Mantra + स्वस्ति पु̄र्णाय शिरसे स्वाहा  Svasti Pūrṇāya Śirase Svāhā

Guru Mantra + उत्तिष्ठ पूरुषाय शिखायै वषट्  Uttiṣṭha Pūruṣāya Śikhāyai Vaṣaṭ

Guru Mantra + धूमव्यापिने कवचाय हुं  Dhūmavyāpine Kavacāya Huṃ

Guru Mantra + सप्तजिह्वाय नेत्रत्राय वौषट्  Saptajihvāya Netratrāya Vauṣaṭ

Guru Mantra + धनुर्धराय अस्त्राय फत्  Dhanurdharāya Astrāya Phat

Guru Mantra + भूर्भुवस्सुवरोमिति दिग्बन्धः  Bhūrbhuvassuvaromiti Digbandhaḥ

 

 

Offer Akshata (row rice + ghee) in the Homakundam at place indicates

(SE आग्नेय Āgneya - NE ईशान्य Īśānya - SW असुराय Asurāya - NW वायुवय Vāyuvaya - मध्ये Madhye - दिक्षु च क्रमेण Dikṣu Ca Krameṇa)

Guru Mantra + सहस्रार्चिसे हृदयाय नमः  Sahasrārcise Hṛdayāya Namaḥ (SE)

Guru Mantra + स्वस्ति पु̄र्णाय शिरसे स्वाहा  Svasti Pūrṇāya Śirase Svāhā (NE)

Guru Mantra + उत्तिष्ठ पूरुषाय शिखायै वषट्  Uttiṣṭha Pūruṣāya Śikhāyai Vaṣaṭ (SW)

Guru Mantra + धूमव्यापिने कवचाय हुं  Dhūmavyāpine Kavacāya Huṃ (NW)

Guru Mantra + सप्तजिह्वाय नेत्रत्राय वौषट्  Saptajihvāya Netratrāya Vauṣaṭ (Centro)

Guru Mantra + धनुर्धराय अस्त्राय फत्  Dhanurdharāya Astrāya Phat (senso orario: E, S, W, N)

Guru Mantra + भूर्भुवस्सुवरोमिति दिग्बन्धः  Bhūrbhuvassuvaromiti Digbandhaḥ

 

 

Draw in the Homakundam an Ashtakonam Ashtachakram (Muladhara chakra - two square), a Shathkonam (Svadhishtana chakra - two triangle) and a Trikonam (Ajna chakra - triangle), each within the proceeding one.

 

 

 


 

Organize Homa sticks in a pattern of a triangle. Place a lamp of camphor in the center. Keep one wick dipped in ghee on top of camphor, and another on the east edge of triangle of sticks.

Starting from the direction where you are sitting and going clockwise within the central triangle in the Homakundam, offer Akshatas with the following mantras:

Guru Mantra + पीतायै नमः Pītāyai Namaḥ

Guru Mantra + श्वेतायै नमः Śvetāyai Namaḥ

Guru Mantra + अरुनायै नमः Arunāyai Namaḥ

Guru Mantra + कृष्णायै नमः Kṛṣṇāyai Namaḥ

Guru Mantra + धूम्रायै नमः Dhūmrāyai Namaḥ

Guru Mantra + तीव्रायै नमः Tīvrāyai Namaḥ

Guru Mantra + स्फुलिंगिन्यै नमः Sphuliṃginyai Namaḥ

Guru Mantra + रुचिरायै नमः Rucirāyai Namaḥ

 

Offer Akshata in the center while chanting the following:

Guru Mantra + ज्वालिन्यै नमः Jvālinyai Namaḥ

Guru Mantra + तं तमसे नमः Ta Tamase Namaḥ

Guru Mantra + रं रजसे नमः Ra Rajase Namaḥ

Guru Mantra + सं सत्वाय नमः Sa Satvāya Namaḥ

Guru Mantra + अं आत्मने नमः A Ātmane Namaḥ

Guru Mantra + आं अन्तरात्मने नमः Ā Antarātmane Namaḥ

Guru Mantra + पं परमात्मने नमः Pa Paramātmane Namaḥ

Guru Mantra + ह्रीं ज्ञनात्मने नमः Hrī Jñanātmane Namaḥ

 

ह्रीं त्रिकोने वागीश्वरि वागीश्वराभ्याम् नमः

Hrīṃ Trikone Vāgīśvari Vāgīśvarābhyām Namaḥ

Visualize union of BRAHMĀ and SARASVATI in the triangle.

 

 

Light the fire.

Join two wicks and place them beside a single wick in an earth or brass vessel to Nairriti (SW). Light all three wicks. Keep the single lighted wick down on the ground saying this belong to Rakshasas.

Do the following to the joined lighted two wicks in the vessel:

Look at it saying Mul Mantra of Guru Mantra. Sprinkle SĀMĀNYĀRGHYA on it with Mul Mantra. Take two incense stick and beat the light saying PHAT, keep them on two side of lamp. Protect it with right palm facing down, saying HUM.

 

DHENU YONI MUDRE PRADARSHAYA

Show Dhenu and Yoni Mudra to the light.

 

Guru mantra +

ॐ वैश्वानर रं जातवेद इहवह लोहिताक्ष सर्व कर्माणि सधय स्वाहा

Om Vaiśvānara Raṃ Jātaveda Ihavaha Lohitākṣa Sarva Karmāṇi Sadhaya Svāhā

Saying this, imagine a lighted wick rising up from the base of your spine, going out of your third eye to merge with the external light. The external lighted wick thus becomes the Yoni of Sarasvati who combines inside with outside with her knowledge.

 

Check that the two incense stick are on two side of lighted wicks. stand up holding the incense stick and the light. Say कवचाय हुं Kavacāya Huṃ

 

Guru mantra +

आग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं सुवर्न वर्नममलं समिधं विश्वतो मुखम्

Āgniṃ Prajvalitaṃ Vande Jātavedaṃ Hutāśanaṃ Suvarna Varnamamalaṃ Samidhaṃ Viśvato Mukham

Saying this keep the lighted wick on top of the Yoni of Homakundam (a place shaped like a Yoni between you and Homakundam) put the sticks on either side. Stand up.

 

Guru mantra +

उत्तिष्ठ पूरुष हरितपिंगऌ लोहिताक्ष सर्व कर्माणि साधय मे देहि स्वाहा, ॐ ह्रीं, ॐ ह्रीं, ॐ ह्रीं

Uttiṣṭha Pūruṣa Haritapiṃgaḷ Lohitākṣa Sarva Karmāṇi Sādhaya Me Dehi Svāhā, Om Hrīṃ, Om Hrīṃ, Om Hrīṃ

Saying Om Hrīṃ thrice, take only the light, rotating it thrice in the Homakundam with it. The camphor in the center of the triangle gets lighted automatically. Pour the remaining ghee from brass\earthen pot on the edge of the triangle. Sit down.

 

Guru mantra +

चित् पिंगऌ हन हन दह दह पच पच सर्वज्ञ ज्ञापय स्वाहा

Cit Piṃgaḷ Hana Hana Daha Daha Paca Paca Sarvajña Jñāpaya Svāhā

Put some thin, light weight dry sticks on the fire and make the fire glow bright. Show Jvalini Mudra as finger opening up like a blossoming flower. Imagine that the Yoni of Sarasvati is filled with nectarine ghee.

 

यो वैतां ब्राह्मनो वेद अमृतेनावृताम् पूरीं

तस्मै ब्रह्म च ब्रह्मा च आयूः कीर्तिं प्रजां ददूः 

अस्य होमाग्नेः पूंसवनकर्म कल्पयामि नमः

Yo Vaitāṃ Brāhmano Veda Amṛtenāvṛtām Pūrīṃ

Tasmai Brahma Ca Brahmā Ca Āyūḥ Kīrtiṃ Prajāṃ Dadūḥ 

Asya Homāgneḥ Pūṃsavanakarma Kalpayāmi Namaḥ

 

Offer Akshatas into the Homakundam with the follwing mantras:

Guru mantra +

अस्य होमाग्नेः पूंसवनकर्म कल्पयामि नमः

Asya Homāgneḥ Pūṃsavanakarma Kalpayāmi Namaḥ

 

Guru mantra +

अस्य होमाग्नेः सीमंत कर्म कल्पयामि नमः

Asya Homāgneḥ Sīmaṃta Karma Kalpayāmi Namaḥ

 

Guru mantra +

अस्य होमाग्नेः जात कर्म कल्पयामि नमः

Asya Homāgneḥ Jāta Karma Kalpayāmi Namaḥ

 

Guru mantra +

अस्य होमाग्नेः नामकरण कर्म कल्पयामि नमः

Asya Homāgneḥ Nāmakaraṇa Karma Kalpayāmi Nama

 

Name the Agni now as CHANDIKĀGNI

Guru mantra +

अस्य चण्डिकाग्नि अग्नेः अन्नप्राशन कर्म कल्पयामि नमः

Asya Caṇḍikāgni Agneḥ Annaprāśana Karma Kalpayāmi Namaḥ

 

Guru mantra +

अस्य चण्डिकाग्नि अग्नेः चौल कर्म कल्पयामि नमः

Asya Caṇḍikāgni Agneḥ Caula Karma Kalpayāmi Namaḥ

 

Guru mantra +

अस्य चण्डिकाग्नि अग्नेः उपनयन कर्म कल्पयामि नमः

Asya Caṇḍikāgni Agneḥ Upanayana Karma Kalpayāmi Namaḥ

 

Guru mantra +

अस्य चण्डिकाग्नि अग्नेः गोदान कर्म कल्पयामि नमः

Asya Caṇḍikāgni Agneḥ Godāna Karma Kalpayāmi Namaḥ

 

Guru mantra +

अस्य चण्डिकाग्नि अग्नेः विवाह कर्म कल्पयामि नमः

Asya Caṇḍikāgni Agneḥ Vivāha Karma Kalpayāmi Namaḥ

 

Place 3 PARIDHI sticks (the sticks that mark the border, the perimeter) around outside the Homakundam. Stout and short one on West edge on ground, thinner and medium length on South, then thinnest and longest on North.

 

AGNI DHYĀNAM

 

Guru mantra +

त्रिनयनमरुण बाध मौलिं सशुक्लम्
शुक्रं अरुनं अनेक कल्पमांभोज सन्स्थाम्
अभिमत वरशक्तिं स्वस्तिकाभीति हस्तम्
नमत कनक मालालंक्रिताम् सम् कृषानम्

Trinayanamaruṇa Bādha Mauliṃ Saśuklam
Śukraṃ Arunaṃ Aneka Kalpamāṃbhoja Sansthām
Abhimata Varaśaktiṃ Svastikābhīti Hastam
Namata Kanaka Mālālaṃkritām Sam Kṛṣānam

 

 

AGNI MANDALA PŪJA

 

Invoke the Gods with Akshata in the Homakundam in the fire starting with nearest triangle and proceeding in the clockwise direction:

Guru mantra +

पञ्चदशी जातवेदसे नमः

Pañcadaśī Jātavedase Namaḥ

 

Guru mantra +

पञ्चदशी सप्तजिह्वाय नमः

Pañcadaśī Saptajihvāya Namaḥ

 

Guru mantra +

पञ्चदशी हव्य वाहनाय नमः

Pañcadaśī Havya Vāhanāya Namaḥ

 

Guru mantra +

पञ्चदशी अश्वौदराय नमः

Pañcadaśī Aśvaudarāya Namaḥ

 

Guru mantra +

पञ्चदशी वैश्वानराय नमः

Pañcadaśī Vaiśvānarāya Namaḥ

 

Guru mantra +

पञ्चदशी कौमारतेजसे नमः

Pañcadaśī Kaumāratejase Namaḥ

 

Guru mantra +

पञ्चदशी विश्वमुखाय नमः

Pañcadaśī Viśvamukhāya Namaḥ

 

Guru mantra +

पञ्चदशी देव मुखाय नमः

Pañcadaśī Deva Mukhāya Namaḥ

 

 

 

Offer Akshata in the six triangles of Homakundam starting with the nearest triangle and proceeding in the clockwise direction:

Guru Mantra +

सहस्रार्चिसे हृदयाय नमः  Sahasrārcise Hṛdayāya Namaḥ

 

Guru Mantra +

स्वस्ति पु̄र्णाय शिरसे स्वाहा  Svasti Pūrṇāya Śirase Svāhā

 

Guru Mantra +

उत्तिष्ठ पूरुषाय शिखायै वषट्  Uttiṣṭha Pūruṣāya Śikhāyai Vaṣaṭ

 

Guru Mantra +

धूमव्यापिने कवचाय हुं  Dhūmavyāpine Kavacāya Huṃ

 

Guru Mantra +

सप्तजिह्वाय नेत्रत्राय वौषट्  Saptajihvāya Netratrāya Vauṣaṭ

 

Guru Mantra +

धनुर्धराय अस्त्राय फत्  Dhanurdharāya Astrāya Phat

 

 

 

In the triangle invoke the God of Fire with:

Guru mantra +

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम्
सुवर्ण वर्णममलं समिद्धं विश्वतो मुखम्

Agniṃ Prajvalitaṃ Vande Jātavedaṃ Hutāśanam
Suvarṇa Varṇamamalaṃ Samiddhaṃ Viśvato Mukham

 

 

 

ĀJYA SANSKARĀM

 

To purify the ghee, recite the following mantras 7 times holding the Durva grass (or an incense stick) in the ghee:

Guru mantra +

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे

Om Aiṃ Hrīṃ Klīṃ Cāmuṇḍāyai Vicce

 

At the end of recitation throw the stick or durva grass into fire, put the pot of ghee on the yoni of Homakundam

Offer the five Upacharas with the Mantra:

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे

गंधं पुष्पं दूपं दीपं नैवैधं कल्पयामि नमः

Om Aiṃ Hrīṃ Klīṃ Cāmuṇḍāyai Vicce

Gaṃdhaṃ Puṣpaṃ Dūpaṃ Dīpaṃ Naivaidhaṃ Kalpayāmi Namaḥ

 

Purifying the Srik-Yoni and Srivam-Lingam sticks:

wipe and clean the Yoni and Yoni sticks with Samanyarghya, fill Yoni in left hand (or held by woman) with ghee from Lingam stick in right hand (or held by man), exchange hands, offer Yoni into Homakundam without shaking it or twisting it, but letting it run off by gravity. Thus offer ghee into each of Agni's tongues with the mantras:

Guru mantra +

हिरण्यायै नमः स्वाहा हिरण्या इदं नमम नमः

Hiraṇyāyai Namaḥ Svāhā Hiraṇyā Idaṃ Namama Namaḥ (NE ISHĀNYE)

 

Guru mantra +

कनकायै नमः स्वाहा कनकाया इदं नमम नमः

Kanakāyai Namaḥ Svāhā Kanakāyā Idaṃ Namama Namaḥ (E PRĀCHYĀM)

 

Guru mantra +

रक्तायै नमः स्वाहा रक्ताया इदं नमम नमः

Raktāyai Namaḥ Svāhā Raktāyā Idaṃ Namama Namaḥ (SE ĀGNEYĀM)

 

Guru mantra +

कृष्णायै नमः स्वाहा कृष्णाया इदं नमम नमः

Kṛṣṇāyai Namaḥ Svāhā Kṛṣṇāyā Idaṃ Namama Namaḥ (SW NAIRRITIYĀM)

 

Guru mantra +

सुप्रभायै नमः स्वाहा सुप्रभायै इदं नमम नमः

Suprabhāyai Namaḥ Svāhā Suprabhāyai Idaṃ Namama Namaḥ (W PASHCHIME)

 

Guru mantra +

अतिरक्तायै नमः स्वाहा अतिरक्ताय इदं नमम नमः

Atiraktāyai Namaḥ Svāhā Atiraktāya Idaṃ Namama Namaḥ (NW VĀYAVYE)

 

Guru mantra +

बहुरूपायै नमः स्वाहा बहुरूपायै इदं नमम नमः 

Bahurūpāyai Namaḥ Svāhā Bahurūpāyai Idaṃ Namama Namaḥ (MADHYE)

 

 

Now three more Āhutis (offerings) for Agni in center as follow:

Guru Mantra +

ॐ वैश्वानराय जातवेद इहावह लोहिताक्ष सर्व कर्माणि साधय स्वाहा स्वाहा अग्नये इदं नमम

Om Vaiśvānarāya Jātaveda Ihāvaha Lohitākṣa Sarva Karmāṇi Sādhaya Svāhā Svāhā Agnaye Idaṃ Namama

 

Guru Mantra +

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् सूवर्ण वर्णममलं समिद्धं विश्वतो मूखम् स्वाहा स्वाहा अग्नये इदं नमम

Agniṃ Prajvalitaṃ Vande Jātavedaṃ Hutāśanam Sūvarṇa Varṇamamalaṃ Samiddhaṃ Viśvato Mūkham Svāhā Svāhā Agnaye Idaṃ Namama

 

Guru Mantra +

उत्तिष्ठ पूरुष हरितपिंगऌ लोहिताक्ष सर्व कर्माणि साधय मे देहि दपाय स्वाहा स्वाहा अग्नये इदं नमम

Uttiṣṭha Pūruṣa Haritapiṃgaḷ Lohitākṣa Sarva Karmāṇi Sādhaya Me Dehi Dapāya Svāhā Svāhā Agnaye Idaṃ Namama

 

Invoke the main deity now into fire:

ह्रीं श्रीं सौः ललितायाः अमृत चैतन्य मूर्तिं कल्पयामि नमम

Hrīṃ Śrīṃ Sauḥ Lalitāyāḥ Amṛta Caitanya Mūrtiṃ Kalpayāmi Namama

 

And do the Panchopachara puja:

Guru mantra +

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ह ल ह्रीं गंधं कल्पयामि नमः

Ka E Ī La Hrīṃ Ha Sa Ka Ha La Hrīṃ Sa Ka Ha La Hrīṃ Gaṃdhaṃ Kalpayāmi Namaḥ

 

Guru Mantra +

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ह ल ह्रीं पुष्पं कल्पयामि नमः

Ka E Ī La Hrīṃ Ha Sa Ka Ha La Hrīṃ Sa Ka Ha La Hrīṃ Puṣpaṃ Kalpayāmi Namaḥ

 

Guru Mantra +

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ह ल ह्रीं दूपं कल्पयामि नमः

Ka E Ī La Hrīṃ Ha Sa Ka Ha La Hrīṃ Sa Ka Ha La Hrīṃ Dūpaṃ Kalpayāmi Namaḥ

 

Guru Mantra +

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ह ल ह्रीं दीपं कल्पयामि नमः

Ka E Ī La Hrīṃ Ha Sa Ka Ha La Hrīṃ Sa Ka Ha La Hrīṃ Dīpaṃ Kalpayāmi Namaḥ

 

Guru Mantra +

क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ह ल ह्रीं नैवेधं कल्पयामि नमः

Ka E Ī La Hrīṃ Ha Sa Ka Ha La Hrīṃ Sa Ka Ha La Hrīṃ Naivedhaṃ Kalpayāmi Namaḥ

 

This complete the Agni Mukham.

 

 

PRADHĀM HOMAM

MAIN PART OF THE YAGYAM

 

Offer 4 Āhutis for Ganapati with ghee.

Offer 108 Āhutis for Chandi with ghee.

Offer Āhutis according to your Sankalpam with ghee.

 

  

UTTAR MUKHAM

MAHĀVYĀHRITI HOMAM

 

Fill the Yoni stick (srik) with ghee using the Lingam stick (srivam) and offer the ghee with the Yoni into the fire while chanting the following Mantras:

 

ॐ भुवः अग्नयेच पृथिव्यैच महतेच स्वाहा
अग्नये पृथिव्यै महत् इदं नमम

ॐ भुवो वायवेचान्तरिक्स्हायच महतेच स्वाहा
वायवेचान्तरिक्षायच महत् इदं नमम

ॐ सुवरादित्यायच दिवेच महतेच स्वाहा
सुवरादित्यायच दिवेच महत् इदं नमम

ॐ भुर्भुवः चन्द्रमसेच नक्षत्रेभ्य दिग्भ्यश्च महतेच स्वाहा
चन्द्रमसेच नक्षत्रेभ्यो दिग्भ्यो महत् इदं नमम


Om Bhuvaḥ Agnayeca Pṛthivyaica Mahateca Svāhā
Agnaye Pṛthivyai Mahat Idaṃ Namama

Om Bhuvo Vāyavecāntarikshāyaca Mahateca Svāhā
Vāyavecāntarikṣāyaca Mahat Idaṃ Namama

Om Suvarādityāyaca Diveca Mahateca Svāhā
Suvarādityāyaca Diveca Mahat Idaṃ Namama

Om Bhurbhuvaḥ Candramaseca Nakṣatrebhya Digbhyaśca Mahateca Svāhā
Candramaseca Nakṣatrebhyo Digbhyo Mahat Idaṃ Namama

 

 

BRAHMĀRPANA ĀHUTI

PŪRNĀHUTI

 

While holding the Yoni stick place it on a plate and put the PŪRNĀHUTI offerings on top of the Yoni stick. Using the Lingam stick offer a drop of ghee 12 times on the offerings while counting this:

एकम् द्वे त्रीणि चत्वरि पञ्च षट् सप्त अष्टौ नव दश एकादश द्वादश वारेण ग्रिहीतेन आज्येन

Ekam Dve Trīṇi Catvari Pañca Ṣaṭ Sapta Aṣṭau Nava Daśa Ekādaśa Dvādaśa Vāreṇa Grihītena Ājyena

 

Sound of drums, conches, SHAHANĀYE (or Shehnai) flare up:

पूर्णाहुतिमूत्तमां जुहोति इयंवै पूर्णाहुतिः अस्यामेव प्रतिष्टति

Pūrṇāhutimūttamāṃ Juhoti Iyaṃvai Pūrṇāhutiḥ Asyāmeva Pratiṣṭati

 

सप्तते अग्ने समिधः सप्तजिव्हाः सप्त ऋषयः सप्तधाम प्रियाणि सप्तधात्वा यजनि सप्त योनीरापृणस्व घ्रतेन (स्वाहा)
ॐ इतः पूर्वं प्राण बुद्धि देह धर्माधिकारतः जाग्रत् स्वप्न सुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुद्रेणा शिश्न योन्या यत्स्मृतम् यदुक्तं यत्कृतम् तत्सर्वं ब्रह्मार्पणम् भवतु स्वाहा


Saptate Agne Samidhaḥ Saptajivhāḥ Sapta Ṛṣayaḥ Saptadhāma Priyāṇi Saptadhātvā Yajani Sapta Yonīrāpṛṇasva Ghratena (Svāhā)
Om Itaḥ Pūrvaṃ Prāṇa Buddhi Deha Dharmādhikārataḥ Jāgrat Svapna Suṣuptyavasthāsu Manasā Vācā Karmaṇā Hastābhyāṃ Padbhyāmudreṇā Śiśna Yonyā Yatsmṛtam Yaduktaṃ Yatkṛtam Tatsarvaṃ Brahmārpaṇam Bhavatu Svāhā

The PŪRNĀHUTI DRAVAYA must be offered into the Homam while chanting SVĀHĀ.

Having performed PŪRNĀHUTI to music and drum sound.

 

VASODHARI

Hold the Lingam and Yoni sticks together and keep pouring ghee in a thin, continuous thread while chanting the following Mantras:

शंचमे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यंता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च मे ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घयुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मेसूषा च मे सुदिनं च मे
ॐ शान्तिः शान्तिः शान्तिः
 

Śaṃcame Mayaśca Me Priyaṃ Ca Me'Nukāmaśca Me Kāmaśca Me Saumanasaśca Me Bhadraṃ Ca Me Śreyaśca Me Vasyaśca Me Yaśaśca Me Bhagaśca Me Draviṇaṃ Ca Me Yaṃtā Ca Me Dhartā Ca Me Kṣemaśca Me Dhṛtiśca Me Viśvaṃ Ca Me Mahaśca Me Saṃvicca Me Jñātraṃ Ca Me Sūśca Me Prasūśca Me Sīraṃ Ca Me Layaśca Me Ṛtaṃ Ca Me'Mṛtaṃ Ca Me'Yakṣmaṃ Ca Me'Nāmayacca Me Jīvātuśca Me Dīrghayutvaṃ Ca Me'Namitraṃ Ca Me'Bhayaṃ Ca Me Sugaṃ Ca Me Śayanaṃ Ca Mesūṣā Ca Me Sudinaṃ Ca Me
Om Śāntiḥ Śāntiḥ Śāntiḥ
 

 

ĀGNI DEVATĀ UDVĀSANAM

 

Go round the fire 3 times saying Gayatri Mantra.

ॐ भूर्भुवःस्वः तत्सवितुर्वरेण्यं
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ

 

Om Bhūrbhuvaḥsvaḥ Tatsaviturvareṇyaṃ
Bhargo Devasya Dhīmahi Dhiyo Yo Naḥ Pracodayāt Om

 

 

हृत्पद्म कर्णिकामध्ये स्थितेन स्वाहा शंकरि प्रविषत्वम् माम् देवि सर्वैरावर्नैः सह
छिदग्निं देवतांच आत्मने उद्वासयामि नमम


Hṛtpadma Karṇikāmadhye Sthitena Svāhā Śaṃkari Praviṣatvam Mām Devi Sarvairāvarnaiḥ Saha
Chidagniṃ Devatāṃca Ātmane Udvāsayāmi Namama

 

So saying invoke the fire into yourself, imagining that you are bathing in the fire.

Then you dip Yoni stick in ghee and dip that into 8 different corners of Agni and mix with some more ghee if necessary. Apply at the following 4 places while chanting the 4 Mantras:

जमदग्नेः त्रयायुषाम् Jamadagneḥ Trayāyuṣām (forehead)

कश्यपश्य त्रयायुषाम् Kaśyapaśya Trayāyuṣām (heart)

यद् देवानां त्रयायुषाम् Yad Devānāṃ Trayāyuṣām (left shoulder)

तन्मे अस्तु त्रयायुषाम् Tanme Astu Trayāyuṣām (right shoulder)

 

At this point, you offer Dakshina to the performer of Yagya, and take the fruit of the Yagya as the blessing

 

This concludes the Homam.

 

 

Śrīcaṇḍī Prātaḥsmaraṇam

 


 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

Privacy Policy