Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 14

 

 

अथ श्रीतन्त्रालोके चतुर्दशमाह्निकम्

 

तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम्

स्वभावात् परमेशानो नियत्यनियतिक्रमम् ॥१॥

स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते

नियतिं कर्मफलयोराश्रित्यैष महेश्वरः ॥२॥

सृष्टिसंस्थितिसंहारान्विधत्तेऽवान्तरस्थितीन्

महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि ॥३॥

एकः देवो विश्वात्मा नियतित्यागतः प्रभुः

अवान्तरे या सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् ॥४॥

नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोऽत्र तत्

नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् ॥५॥

भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः

त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् ॥६॥

बिभासयिषुरास्तेऽयं तिरोधानेऽनपेक्षकः

यथा प्रकाशस्वातन्त्र्यात् प्रतिबुद्धोऽप्यबुद्धवत् ॥७॥

आस्ते तद्वदनुत्तीर्णोऽप्युत्तीर्ण इव चेष्टते

यथा बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् ॥८॥

हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम्

श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् ॥९॥

ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम्

नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् ॥१०॥

ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेऽपि सम्यक

प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः ॥११॥

यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात्

नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् ॥१२॥

ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका

द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः ॥१३॥

चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः

किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः ॥१४॥

तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा

अनन्तकालसंवेद्यदुःखपात्रत्वमीहते ॥१५॥

तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः

दुःखस्यापि विभेदो ̕स्ति चिरशैघ्र्यकृतस्तथा ॥१६॥

कालकामान्धकादीनां पौलस्त्यपुरवासिनाम्

तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र ॥१७॥

अन्यो ̕पि तिरोभावः समयोल्लङ्घनात्मकः

यदुक्तं परमेशेन श्रीमदानन्दगह्वरे ॥१८॥

समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः

तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः ॥१९॥

स्वातन्त्र्याच्च महेशस्य तिरोभूतो ̕प्यसौ स्वयम्

परद्वारेण वाभ्येति भूयोऽनुग्रहमप्यलम् ॥२०॥

भूयोऽनुग्रहतः प्रायश्चित्ताद्याचरणे सति

अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः ॥२१॥

तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून्

आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते ॥२२॥

तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम्

तथैति शक्तिपातोऽसौ येनायाति शिवात्मताम् ॥२३॥

इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः

इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः ॥२४॥

पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः

योगिनोऽर्चाजपध्यानयोगाः संस्युः सदोदिताः ॥२५॥

ऐन्द्रजालिकवृत्तान्ते रज्येत कदाचन

सादाशिवोऽपि यो भोगो बन्धः सोऽप्युचितात्मनाम् ॥२६॥

ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते

कुलालवत्तु कर्तृत्वं मुख्यं तदधिष्ठितेः ॥२७॥

इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना

शिवोऽहं चेन्मदिच्छानुवर्ति किं जगत्त्विति ॥२८॥

ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत्

शिवो वा परमेशानो देहादिरथ निर्मितः ॥२९॥

शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया

कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् ॥३०॥

उक्तं सिद्धसन्तानश्रीमदूर्मिमहाकुले

पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः ॥३१॥

कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे

सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये ॥३२॥

प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता

यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति ॥३३॥

अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत्

उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते ॥३४॥

निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः

यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः ॥३५॥

आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना

तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया ॥३६॥

श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं तत्

मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् ॥३७॥

जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः

भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति ॥३८॥

स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल

भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् ॥३९॥

योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः

हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः ॥४०॥

उक्तं मालिनीतन्त्रे परमेशेन तादृशम्

सर्वमप्यथवा भोगं मन्यमानो विरूपकम् ॥४१॥

इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम्

एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् ॥४२॥

यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी

उक्तं श्रीनिशिचारे भैरवीयेण तेजसा ॥४३॥

व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः

विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ॥४४॥

बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः

अविकल्पस्तथाद्यैव जीवन्मुक्तो संशयः ॥४५॥

संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः

स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः ॥४६॥

इत्थं दीक्षोपक्रमोऽयं दर्शितः शास्त्रसंमतः

 

 


 

 

Capitolo 15

 

 

अथ श्रीतन्त्रालोके पञ्चदशमाह्निकम्

 

अथैतदुपयोगाय यागस्तावन्निरूप्यते

तत्र दीक्षैव भोगे मुक्तौ चायात्युपायताम् ॥१॥

स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते

यो यत्राभिलषेद्भोगान् तत्रैव नियोजितः ॥२॥

सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः

योग्यतावशतो यत्र वासना यस्य तत्र सः ॥३॥

योज्यो च्यवते तस्मादिति श्रीमालिनीमते

वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः ॥४॥

चाधिकारिता दीक्षां विना योगे ̕स्ति शाङ्करे

योगाधिकारित्वमेकमेवानया भवेत् ॥५॥

अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया

इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता ॥६॥

दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते

पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता ॥७॥

येषामध्यवसायो ̕स्ति विद्यां प्रत्यशक्तितः

सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥८॥

इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता

सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका ॥९॥

उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः

हेयादेयत्वकथने विद्यापाद इति स्फुटम् ॥१०॥

तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः

ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः ॥११॥

ज्ञानं शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः

अतोऽस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः ॥१२॥

यत्र तत्रास्तु गुरुणा योजितोऽसौ फलं पुनः

स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल ॥१३॥

यस्य त्वीशप्रसादेन दिव्या काचन योग्यता

गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता ॥१४॥

ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात्

सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥१५॥

इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः

उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः ॥१६॥

आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम्

इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् ॥१७॥

ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे

दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ ॥१८॥

तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः

उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ॥१९॥

प्रागुक्तशक्त्यन्यतमपातपवित्रितम्

परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् ॥२०॥

उक्तं स्वच्छन्दशास्त्रे शिष्यं पृच्छेद्गुरुः स्वयम्

फलं प्रार्थयसे यादृक्तादृक्साधनमारभे ॥२१॥

वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता

मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः ॥२२॥

वासनाभेदतो भिन्नं शिष्याणां गुरोः फलम्

साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः ॥२३॥

लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः

द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः ॥२४॥

बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः

अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने ॥२५॥

विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका

दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः ॥२६॥

अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम्

मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं शाधयेत् ॥२७॥

साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत्

शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी ॥२८॥

अधर्मरूपिणामेव शुभानां तु शोधनम्

लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ॥२९॥

प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम्

भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले ॥३०॥

समयाचारपाशं तु निर्बीजायां विशोधयेत्

दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥३१॥

सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते

अतीतानागतारब्धपाशत्रयवियोजिका ॥३२॥

दीक्षावसाने शुद्धस्य देहत्यागे परं पदम्

देहत्यागे सबीजायां कर्माभावाद्विपद्यते ॥३३॥

समयाचारपाशं तु दीक्षितः पालयेत्सदा

एवं पृष्ट्वा परिज्ञाय विचार्य गुरुः स्वयम् ॥३४॥

उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत्

आयातशक्तिपातस्य दीक्षां प्रति दैशिकः ॥३५॥

अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता

स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् ॥३६॥

अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः

भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः ॥३७॥

दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते

तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः ॥३८॥

एव हि गुरुः कार्यस्ततोऽसौ दीक्षणे क्षमः

शिवतावेशिता चास्य बहूपाया प्रदर्शिता ॥३९॥

क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः

बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि ॥४०॥

संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः

शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते ॥४१॥

शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः

शिवोऽयं शिव एवास्मीत्येवमाचार्यशिष्ययोः ॥४२॥

हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः

नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् ॥४३॥

सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते

श्रीब्रह्मयामले देव इति तेन न्यरूपयत् ॥४४॥

श्रीमदानन्दशास्त्रे नाशुद्धिः स्याद्विपश्चितः

किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् ॥४५॥

तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात्

अयत्नतोऽन्तरन्तः स्यान्नैर्मल्य स्नायतां ततः ॥४६॥

स्नानं देवदेवस्य यन्मूर्त्यष्टकमुच्यते

तत्रैवं मन्त्रदीप्तेऽन्तर्मलदाहे निमज्जनम् ॥४७॥

तत्रेष्टमन्त्रहृदयो गोरजोऽन्तः पदत्रयम्

गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् ॥४८॥

अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः

जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः ॥४९॥

निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः

उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे ॥५०॥

सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम्

देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् ॥५१॥

सर्वं संतर्पयेत्प्राणो वीर्यात्मा भास्करः

ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः ॥५२॥

तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम्

अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् ॥५३॥

कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम्

भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः ॥५४॥

हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम्

तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् ॥५५॥

गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक्

गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् ॥५६॥

अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः

स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः ॥५७॥

यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम्

स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम् ॥५८॥

एवं सोमार्कतेजःसु शिवभावेन भावनात्

निमज्जन्धौतमालिन्यः क्व वा योग्यो जायते ॥५९॥

आत्मैव परमेशानो निराचारमहाह्रदः

विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः ॥६०॥

इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम्

सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् ॥६१॥

घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः

अभेदं क्रमादेति स्नानाष्टकपरो मुनिः ॥६२॥

एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः

स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥६३॥

अनेन विधिनार्चायां कन्दाधारादियोजनाम्

कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् ॥६४॥

तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः

आप्ये आप्या यावदमी शिवे शिवमया इति ॥६५॥

श्रीनिर्मर्यादशास्त्रे ̕पि तदित्थं सुनिरूपितम्

धरादेश्च विशेषो ̕स्ति वीरसाधकसंमतः ॥६६॥

रणरेणुर्वीरजलं वीरभस्म महामरुत्

श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ ॥६७॥

आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः

स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् ॥६८॥

श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना

सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना ॥६९॥

कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम्

कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् ॥७०॥

मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम्

तेनात्मसेकः कलशमुद्रया चाभिषेचनम् ॥७१॥

देवतातर्पणं देहप्राणोभयपथाश्रितम्

सर्वतीर्थतपोयज्ञदानादि फलमश्नुते ॥७२॥

मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत्

यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः ॥७३॥

शिवशक्त्योर्न भेदो ̕स्ति शक्त्युत्थास्तु मरीचयः

तासामानन्दजनकं मद्यं शिवमयं ततः ॥७४॥

प्रबुद्धे संविदः पूर्णे रूपे ̕धिकृतिभाजनम्

मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् ॥७५॥

युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम्

अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता ॥७६॥

आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः

यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः ॥७७॥

मूर्तयोऽष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः

एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशो ̕पिवा ॥७८॥

इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ

स्नानानन्तरकर्तव्यमथेदमुपदिश्यते ॥७९॥

भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः

पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते ॥८०॥

तद्बाह्यमिह तत्सिद्धिविशेषाय मुक्तये

आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् ॥८१॥

साधकानामुपायः स्यात्सिद्धये नतु मुक्तये

पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते ॥८२॥

तच्च बाह्यान्तराद्रूपाद्बहिर्देहे सुस्फुटम्

यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् ॥८३॥

तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम्

अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः ॥८४॥

नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः

पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् ॥८५॥

ज्ञेयं संकल्पनारूपमर्धपीठमतः परम्

शाक्तं कुण्डलिनी वेदकलं त्र्युपपीठकम् ॥८६॥

देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः

लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् ॥८७॥

पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः

नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् ॥८८॥

क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम्

प्रयागो वरणा पश्चादट्टहासो जयन्तिका ॥८९॥

वाराणसी कालिङ्गं कुलूता लाहुला तथा

उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् ॥९०॥

विरजैरुडिका हाला एला पूः क्षीरिका पुरी

मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः ॥९१॥

हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता

जालन्धरं नैपालं कश्मीरा गर्गिका हरः ॥९२॥

म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं खेटकम्

द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् ॥९३॥

चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते

नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् ॥९४॥

भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम्

नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् ।९५॥

पर्वताग्रं नदीतीरमेकलिङ्गं तदेव

किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः ॥९६॥

ततो देहस्थितं तस्माद्देहायतनगो भवेत्

बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः ॥९७॥

देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते

यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः ॥९८॥

तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित्

यथाचातन्मयोऽप्येति पापितां तैः समागमात् ॥९९॥

तथा पीठस्थितोऽप्येति ज्ञानयोगादिपात्रताम्

मुख्यत्वेन शरीरेऽन्तः प्राणे संविदि पश्यतः ॥१००॥

विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः

इत्येवमन्तर्बाह्ये तत्तच्चक्रफलार्थिनाम् ॥१०१॥

स्थानभेदो विचित्रश्च शास्त्रे संख्ययोज्झितः

श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् ॥१०२॥

सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ

इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः ॥१०३॥

तदधिष्ठिते चक्रे शारीरे बहिरथो भवेद्यागः

मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते ॥१०४॥

देशोपाया सा यस्मात्सा हि भावप्रसादतः

उक्तं श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् ॥१०५॥

स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम्

मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् ॥१०६॥

गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम्

यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते ॥१०७॥

तत्रैव धाम्नि बाह्येऽन्तर्यागश्रीः प्रतितिष्ठति

नान्यत्रगत्या मोक्षो ̕स्ति सोऽज्ञानग्रन्थिकर्तनात् ॥१०८॥

तच्च संविद्विकासेन श्रीमद्वीरावलीपदे

गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः ॥१०९॥

हेतुरित्युभयत्रापि यागौको यन्मनोरमम्

नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि ॥११०॥

सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम्

विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् ॥१११॥

साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते

उक्तं श्रीसारशास्त्रे निर्विकल्पो हि सिध्यति ॥११२॥

क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेऽपि कृते सति

तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः ॥११३॥

इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम्

तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु ॥११४॥

तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत्

यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः ॥११५॥

न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये

मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् ॥११६॥

सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः

ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे ॥११७॥

द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश

दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ ॥११८॥

वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत्

पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव ॥११९॥

त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान्

इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते ॥१२०॥

शिखा ऌऌ शिरोमाला मस्तकम्

नेत्राणि चोर्ध्वे धोऽन्ये घ्राणं मुद्रे णु णू श्रुती ॥१२१॥

बकवर्गैआ वक्त्रदन्तजिह्वागिरि क्रमात्

वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ ॥१२२॥

ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके

हृच्छलौ स्तनौ क्षीरमा जीवो विसर्गयुक् ॥१२३॥

प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ

मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा ॥१२४॥

एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ

इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः ॥१२५॥

कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः

अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् ॥१२६॥

कां कां सिद्धिं वितरेत्किं वा न्यूनं पूरयेत्

योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् ॥१२७॥

तथापि नादिफान्तोऽयं क्रमो मुख्यः प्रकीर्तितः

फकारादिसमुच्चारान्नकारान्तेऽध्वमण्डलम् ॥१२८॥

संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम्

अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः ॥१२९॥

भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी

शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी ॥१३०॥

सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता

मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः ॥१३१॥

फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी

संहारदानादानादिशक्तियुक्ता यतो रलौ ॥१३२॥

एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान्

शब्दराशिर्मालिनी शिवशक्त्यात्मकं त्विदम् ॥१३३॥

एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता

तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् ॥१३४॥

मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः

उक्तं श्रीपूर्वतन्त्रे विशेषविधिहीनिते ॥१३५॥

न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम्

विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः ॥१३६॥

यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत

साञ्जना अपि ये मन्त्रा गारुडाद्या ते परम् ॥१३७॥

मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये

तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् ॥१३८॥

न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये

इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् ॥१३९॥

सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः

अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः ॥१४०॥

वाचकौ न्यास एताभ्यां कृते न्यासे ̕थवैककः

एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः ॥१४१॥

सामुदायिकविन्यासे पृथक् पिण्डाविमौ क्रमात्

अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् ॥१४२॥

क्रियया सिद्धिकामो यः क्रियां भूयसीं चरेत्

अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा ॥१४३॥

यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः क्रियां परम्

संस्कृत्यै स्वेच्छया कुर्यात् प्राङ्नयेनाथ भूयसीम् ॥१४४॥

मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत्

शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् ॥१४५॥

एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत्

उक्तनीत्यैव तत्पश्चात् पूजयेन्न्यस्तवाचकैः ॥१४६॥

यतः समस्तभावानां शिवात्सिद्धिमयादथो

पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया ॥१४७॥

समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम्

पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि ॥१४८॥

यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः

अश्वः संग्रामरूढो ̕पि तां शिक्षां नातिवर्तते ॥१४९॥

तथार्चनक्रियाभ्यासशिवीभावितकारकः

गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति ॥१५०॥

तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात्

संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् ॥१५१॥

उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः

अहो स्वादुरसः को ̕पि शिवपूजामयोत्सवः ॥१५२॥

षट्त्रिंशतो ̕पि तत्त्वानां क्षोभो यत्रोल्लसत्यलम्

तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम् ॥१५३॥

कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम्

विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका ॥१५४॥

इत्थमैक्यसमापत्तिदानात्परफलप्रदा

साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् ॥१५५॥

विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत्

उक्तं परमेशेन विधिर्नार्चनक्रमः ॥१५६॥

केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु

तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः ॥१५७॥

समस्तकारकैकात्म्यं तेनास्याः परमं वपुः

यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् ॥१५८॥

यष्टृयाज्यतदाधारकरणादानसंप्रदाः

न्यासक्रमेण शिवतातादात्म्यमधिशेरते ॥१५९॥

अर्घपात्रमपादानं तस्मादादीयते यतः

यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने ॥१६०॥

अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति

शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति ॥१६१॥

ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः

चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् ॥१६२॥

तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि

अशुद्धता विज्ञेया पशुतच्छासनाशयात् ॥१६३॥

स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात्

तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् ॥१६४॥

कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत्

अनेन नययोगेन यदासत्तिविदूरते ॥१६५॥

संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत्

वीराणामत एवेह मिथः स्वप्रतिमामृतम् ॥१६६॥

तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः

उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् ॥१६७॥

अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः

तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् ॥१६८॥

आनन्दजननं पूजायोग्यं हृदयहारि यत्

अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु ॥१६९॥

मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम्

लोकस्थितिं रचयितुं मद्यादेः पशुशासने ॥१७०॥

प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता

पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः ॥१७१॥

विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता

पत्न्या विना यागः सर्वदैवततुल्यता ॥१७२॥

सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः

पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना ॥१७३॥

घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत्

भक्ष्यो हंसो भक्ष्योऽसाविति रिप्रतिपत्तिषु ॥१७४॥

स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः

अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी ॥१७५॥

मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः

वेदे ̕पि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते ॥१७६॥

विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम्

अथ तत्र तद्भक्ष्यं तदा तेन तथा ततः ॥१७७॥

एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः

क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि ॥१७८॥

तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम्

प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः ॥१७९॥

सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम्

यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् ॥१८०॥

प्रभामण्डलके खे वा सुलिप्तायां वा भुवि

त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् ॥१८१॥

योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः

एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ॥१८२॥

तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः

एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् ॥१८३॥

त्रिशिरःशासनादौ दृष्टो विधिरुच्यते

गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः ॥१८४॥

मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा

क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण ॥१८५॥

एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम्

कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः ॥१८६॥

अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत्

द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी ॥१८७॥

पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः

पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः ॥१८८॥

अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः

पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः ॥१८९॥

एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम्

रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् ॥१९०॥

द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात्

क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् ॥१९१॥

प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत्

दिशोऽस्त्रेण बध्नीयाच्छादयेद्वर्मणाखिलाः ॥१९२॥

तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा

विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् ॥१९३॥

यद्यप्यस्ति दिङ्नाम काचित्पूर्वापरादिका

प्रत्ययो हि तस्याः स्यादेकस्या अनुपाहितेः ॥१९४॥

उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा

उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् ॥१९५॥

तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः

पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः ॥१९६॥

तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम्

तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः ॥१९७॥

किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः

किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः ॥१९८॥

पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम्

प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः ॥१९९॥

यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः

दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते ॥२००॥

तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि

एवमाशाचतुष्के ̕स्मिन्मध्यविश्रान्तियोगतः ॥२०१॥

चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः

एवं प्रकाशमात्रे ̕स्मिन्वरदे परमे शिवे ॥२०२॥

दिग्विभागः स्थितो लोके शास्त्रे ̕पिच तथोच्यते

क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः ॥२०३॥

ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः

ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् ॥२०४॥

पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः

पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते ॥२०५॥

पातालवक्त्रमधरमप्रकाशतया स्थितेः

खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि ॥२०६॥

मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते

तदेव मुख्यतो ̕धस्तादप्रकाशं यतः स्फुटम् ॥२०७॥

मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं चेतरत्

प्रकाशत्वाद्दिश्यमानमतो ̕स्मिन्दिक्चतुष्टयम् ॥२०८॥

पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः

ततोऽपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः ॥२०९॥

ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम्

वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः ॥२१०॥

दिग्विभागस्तु तज्जो ̕स्ति वदनानां चतुष्टयात्

पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ ॥२११॥

ततो ब्रह्माण्डमध्ये ̕पि ज्ञानशक्तिर्विभो रविः

दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् ॥२१२॥

तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते

तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् ॥२१३॥

तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम्

तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् ॥२१४॥

तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक्

तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् ॥२१५॥

यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः

तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् ॥२१६॥

तदेव पूर्वमेतेषां यथाध्वनि निरूपितम्

सा सा दिक्च तथा तस्य फलदापि विपर्यये ॥२१७॥

विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः

इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी ॥२१८॥

अधिष्ठिता महेशेन चित्रतद्रूपधारिणा

किं वातिबहुना यो ̕सौ यष्टा तत्संमुखादितः ॥२१९॥

दिशो ̕पि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः

स्वानुसारकृतं तं दिग्विभागं सदा शिवः ॥२२०॥

अधितिष्ठत्यर्कमिव विचित्रवपुर्यतः

स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते ॥२२१॥

ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः

प्रकाशस्य यदैश्वर्यं इन्द्रो यत्तु तन्महः ॥२२२॥

सो ̕ग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा

प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते ॥२२३॥

भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः

अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः ॥२२४॥

प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः

इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते ॥२२५॥

तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते

सर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः ॥२२६॥

प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम्

तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् ॥२२७॥

साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः

एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः ॥२२८॥

अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा

साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् ॥२२९॥

स्थितस्तदनुसारेण मध्यीभवति शंकरः

हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः ॥२३०॥

सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः

तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः ॥२३१॥

उदङ्मुखः स्यात् पाश्चात्यं ग्रहीतुं पूर्वतोमुखः

उपविश्य निजस्थाने देहशुद्धिं समाचरेत् ॥२३२॥

अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम्

अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् ॥२३३॥

दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम्

तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् ॥२३४॥

तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा

देहपुर्यष्टकाहन्ताविध्वंसादेव जायते ॥२३५॥

नहि सद्भावमात्रेण देहोऽसावन्यदेहवत्

अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् ॥२३६॥

तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः

तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि ॥२३७॥

तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः

संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् ॥२३८॥

सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका

ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः ॥२३९॥

अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत्

अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः ॥२४०॥

त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते

ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम् ॥२४१॥

ततो ̕पि शिवसद्भावन्यासः स्वांगस्य संयुतः

इत्थ कृते पञ्चके ̕स्मिन्यत्तन्मुख्यतया भवेत् ॥२४२॥

उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत्

तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः ॥२४३॥

ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता

एवं भैरवसद्भावनाथे मुख्यतया यदि ॥२४४॥

उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः

इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् ॥२४५॥

शंभुनाथो न्यासविधौ देवो हि कथमन्यथा

न्यास विवर्ज्यते ̕मुष्मिन्नङ्गान्यप्यस्य सन्ति हि ॥२४६॥

मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः

शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः ॥२४७॥

अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम्

परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् ॥२४८॥

पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात्

ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य-ऊरुतः ॥२४९॥

जानुपादे ̕प्यघोर्याद्यं ततो विद्याङ्गपञ्चकम्

ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् ॥२५०॥

योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम्

अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् ॥२५१॥

साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः

परैव देवीत्रितयमध्ये याभेदिनी स्थिता ॥२५२॥

सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता

सारशास्त्रे यामले देव्यास्तेन प्रकीर्तितः ॥२५३॥

मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम्

पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्विधः ॥२५४॥

यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः

मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् ॥२५५॥

गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम्

मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् ॥२५६॥

यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः

तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः ॥२५७॥

किंत्वावाह्यस्तु यो मन्त्रः तत्राङ्गसमन्वितः

षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः ॥२५८॥

मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा

पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका ॥२५९॥

षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम्

एवं षोढामहान्यासे कृते विश्वमिदं हठात् ॥२६०॥

देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत्

मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा ॥२६१॥

अभेदमानीय कृता शुद्धा न्यासबलक्रमात्

तेन येऽचोदयन्मूढाः पाशदाहविधूनने ॥२६२॥

कृते शान्ते शिवे रूढः पुनः किमवरोहति

इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् ॥२६३॥

विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः

खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ॥२६४॥

सर्वेतराध्वव्यावृत्तो घटतुल्यो ̕स्ति कुत्रचित्

महाप्रकाशरूपा हि येयं संविद्विजृम्भते ॥२६५॥

शिवः शिवतैवास्य वैश्वरूप्यावभासिता

तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते ॥२६६॥

भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव

भेदे विजृम्भिते माया मायामातुर्विजृम्भते ॥२६७॥

अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता

मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् ॥२६८॥

शिव एव तदभ्यासफलं न्यासादि कीर्तितम्

यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा ॥२६९॥

तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा

एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् ॥२७०॥

शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता

अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः ॥२७१॥

कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः

तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् ॥२७२॥

भानपि प्राणबुद्ध्यादिः स्वं तथा विकल्पयेत्

प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् ॥२७३॥

विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति

ततः संसारभागीयतथानिश्चयशातिनीम् ॥२७४॥

नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत्

ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः ॥२७५॥

ते दीक्षामनुन्यासकारिणश्चेति वर्णितम्

एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् ॥२७६॥

न्यासमात्रात् तथाभूतं देहं पुष्पादिनार्चयेत्

पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः ॥२७७॥

धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः

संसारवामाचारत्वात्सर्वं वामकरेण तु ॥२७८॥

कुर्यात्तर्पणयोगं दैशिकस्तदनामया

वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् ॥२७९॥

वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम्

श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने ॥२८०॥

सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्

तत्फलं कोटिगुणितमनामातर्पणात्प्रिये ॥२८१॥

श्रीमन्नन्दिशिखायां श्रीमदानन्दशासने

तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् ॥२८२॥

शेषं वामकरेणैव पूजाहोमजपादिकम्

एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् ॥२८३॥

यागेन देहं मिष्पाद्य भावयेत शिवात्मकम्

गलिते विषयौन्मुख्ये पारिमित्ये विलापिते ॥२८४॥

देहे किमवशिष्येत शिवानन्दरसादृते

शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् ॥२८५॥

देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः

विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः ॥२८६॥

बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति

तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः ॥२८७॥

उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता

ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम् ॥२८८॥

आनन्दरससंपूर्णं विश्वदैवततर्पणम्

यथैव देहे दाहादिपूजान्तं तद्वदेव हि ॥२८९॥

अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः

कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् ॥२९०॥

सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम्

मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं नो ॥२९१॥

यदेव हृद्यं तद्योग्यं शिवसंविदभेदने

कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् ॥२९२॥

कृत्वा तेन स्वात्मानं पूजयेत्परमं शिवम्

अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् ॥२९३॥

नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते

अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् ॥२९४॥

मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै केवलम्

एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् ॥२९५॥

अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे

तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति ॥२९६॥

शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते

न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ॥२९७॥

धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः

पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् ॥२९८॥

प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम्

ईषत्समन्तादमलमिदमामलसारकम् ॥२९९॥

ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि

तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः ॥३००॥

तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम्

वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः ॥३०१॥

मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम्

शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् ॥३०२॥

तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः

प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः ॥३०३॥

दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम्

विद्यापद्मेऽत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः ॥३०४॥

वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी

भूतदमनी मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् ॥३०५॥

विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा

ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः ॥३०६॥

दलकेसरमध्येषु सूर्येन्दुदहनत्रयम्

निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् ॥३०७॥

मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम्

आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् ॥३०८॥

रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे सदाशिवम्

न्यस्येत्स महाप्रेत इति शास्त्रेषु भण्यते ॥३०९॥

समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः

प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् ॥३१०॥

विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः

सदाशिवीभूय ततः परं शिवमुपाश्रिताः ॥३११॥

अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः

कृशो मेयत्वदौर्बल्यात्प्रेतोऽट्टहसनादितः ॥३१२॥

तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम्

नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् ॥३१३॥

अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम्

पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् ॥३१४॥

अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः

आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः ॥३१५॥

एतान्येव तु तत्त्वानि लीनानि परभैरवे

तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने ॥३१६॥

श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु

एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् ॥३१७॥

पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम्

सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् ॥३१८॥

विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः

सदाशिवान्तं समनापर्यन्तं मतयामले ॥३१९॥

उन्मनान्तमिहाख्यातमित्येतत्परमासनम्

अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् ॥३२०॥

तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम्

न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते ॥३२१॥

सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत्

परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति ॥३२२॥

विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत्

मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् ॥३२३॥

नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम्

मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः ॥३२४॥

परापरां रक्तवर्णां किंचिदग्रां भीषणाम्

अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् ॥३२५॥

प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः

ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् ॥३२६॥

कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम्

कपालशूलखट्वाङ्गवराभयघटादिकम् ॥३२७॥

वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत्

वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः ॥३२८॥

अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये

सर्वं ततो ̕ङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् ॥३२९॥

मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम्

ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् ॥३३०॥

अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक्

मध्यगा किल या देवी सैव सद्भावरूपिणी ॥३३१॥

कालसंकर्षिणी घोरा शान्ता मिश्रा सर्वतः

सिद्धातन्त्रे सैकार्णा परा देवीति कीर्तिता ॥३३२॥

परा तु मातृका देवी मालिनी मध्यगोदिता

मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् ॥३३३॥

तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति

ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे ॥३३४॥

स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत्

श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते ॥३३५॥

नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा

मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति ॥३३६॥

पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु

कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् ॥३३७॥

इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी

याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ॥३३८॥

इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके

स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः ॥३३९॥

शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु

प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते ॥३४०॥

भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु

भिन्नाभिन्ने तदियान् सुशिवान्तो ̕ध्वोदितः प्रेते ॥३४१॥

ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः

अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥३४२॥

पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन

ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया ॥३४३॥

किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः

भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् ॥३४४॥

बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत

संभाव्यवेद्यकालुष्ययोगतोऽन्योन्यलब्धसंकरतः ॥३४५॥

प्राक् प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा

अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया

स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता ॥३४६॥

सैव भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते

संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः ॥३४७॥

तत्त्वं सत्ता प्राप्तिर्मातृषु मेयो ̕नया संश्च

विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् ॥३४८॥

एषणविदिक्रियात्मकमेतत्पूज्यं यतोऽनवच्छिन्नम्

यस्मिन्सर्वावच्छेददिशो ̕पि स्युः समाक्षिप्ताः ॥३४९॥

अविकल्पमिह याति हि पूज्यत्वं नच विकल्प एकत्र

बहवो धर्मास्तस्माद् यो धर्मस्तावतो धर्मान् ॥३५०॥

आक्षिपति तत्र रूढः सर्वोत्कृष्टोऽधरस्थितास्त्वन्ये

इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे ॥३५१॥

स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत्

बाह्ययागे तु पद्मानां त्रितयेऽपि प्रपूजयेत् ॥३५२॥

अस्त्रान्तं परिवारौघमिति नो दैशिकागमः

अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् ॥३५३॥

शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये

अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् ॥३५४॥

पत्राष्टकेऽष्टकयुगमघोरादेः स्वयामलम्

तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः ॥३५५॥

सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत्

लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् ॥३५६॥

इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः

तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् ॥३५७॥

ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा

एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः ॥३५८॥

नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन्

मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् ॥३५९॥

दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः

चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतो ̕र्पयेत् ॥३६०॥

द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन्

देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥३६१॥

मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका

खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥३६२॥

अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम्

शाक्ते ततोऽप्याणवे तत्त्रिशूलत्रितयं स्थितम् ॥३६३॥

तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः

किं किं जायते किं वा वेत्ति करोति वा ॥३६४॥

एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत्

यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः ॥३६५॥

इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम्

शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् ॥३६६॥

बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते

अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः ॥३६७॥

यस्तु सिद्ध्यादिविमुखः बहिर्यजति प्रभुम्

अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः ॥३६८॥

कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम्

दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् ॥३६९॥

निरीक्षणं प्रोक्षणं ताडनाप्यायने तथा

विगुण्ठनं संस्काराः साधारास्त्रिशिरोमते ॥३७०॥

गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः

ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् ॥३७१॥

भूमिं शेषं शिष्यार्थं स्थापयेत्पञ्चगव्यकम्

पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते ॥३७२॥

पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम्

लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् ॥३७३॥

अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम्

फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् ॥३७४॥

पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि

तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् ॥३७५॥

समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते

अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके ॥३७६॥

षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत्

अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् ॥३७७॥

(…)

ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् ॥३७८॥

पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम्

असिना कर्करीं पूर्वमस्त्रयागो चेत्कृतः ॥३७९॥

तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम्

ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् ॥३८०॥

गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम्

ततः शिष्यो ̕सिकलशीहस्तो धारां प्रपातयन् ॥३८१॥

गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम्

भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥३८२॥

सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया

त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् ॥३८३॥

अपासयेद्यतो मन्त्रश्छन्दोबद्धो ̕यमीरितः

तत ऐश्यां दिशि स्थाप्यः कुम्भो विकिरोपरि ॥३८४॥

दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम्

कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् ॥३८५॥

तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम्

अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः ॥३८६॥

पूर्वेण विधिनास्त्रं कर्कर्यां विघ्ननुद्यजेत्

मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः ॥३८७॥

त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम्

अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् ॥३८८॥

शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम्

शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् ॥३८९॥

परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः

एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेऽनले ॥३९०॥

पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे

उक्तं श्रीयोगसंचारे तथाहि परमेशिना ॥३९१॥

चतुर्दशविधे भूते पुष्पे धूपे निवेदने

दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका ॥३९२॥

जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत्

आहारे मैथुने सैव देहस्था कर्मकारिणी ॥३९३॥

तादृशीं ये तु नो रूढां संवित्तिमधिशेरते

अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते ॥३९४॥

अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः

तज्जं कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् ॥३९५॥

अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात्

क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा ॥३९६॥

यथाहि कश्चित्प्रतिभादरिद्रोऽभ्यासपाटवात्

वाक्यं गृह्णाति को ̕प्यादौ तथात्राप्यवबुध्यताम् ॥३९७॥

उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम्

स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः ॥३९८॥

मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम्

प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः ॥३९९॥

शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च

सद्मासादनमस्त्राग्नितेजसा रक्षणं कुण्डस्य ॥४००॥

भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः

ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् ॥४०१॥

मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम्

संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् ॥४०२॥

ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत्

इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे ॥४०३॥

रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम्

तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् ॥४०४॥

जन्माद्यखिलसंस्कारशुद्धो ̕ग्निस्तावता भवेत्

पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः ॥४०५॥

शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः

ततो ̕खिलाध्वसद्देवीचक्रगर्भां परापराम् ॥४०६॥

स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः

तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् ॥४०७॥

वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः

इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् ॥४०८॥

मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम्

तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया ॥४०९॥

बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः

ते निरुत्थानविहता नये ̕स्मिन्गुरुदर्शने ॥४१०॥

जाते ̕ग्नौ संस्कृते शैवे शब्दराशिं मालिनीम्

पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् ॥४११॥

शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक्

अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा ॥४१२॥

चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम्

शिव इत्यभिमानेन दृढेन हि विलोकनम् ॥४१३॥

सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतो ̕मलम्

नवाहुतीरथो दद्यान्नवात्मसहितेन तु ॥४१४॥

शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत्

शिवचैतन्यसामान्यव्योपरूपेऽनले ततः ॥४१५॥

प्राग्वदाधारमाधेयं देवीचक्रं योजयेत्

स्रुवं स्रुचं संपश्येदधोवक्त्रौ क्रमाद्गुरुः ॥४१६॥

शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः

तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् ॥४१७॥

इति वक्तुं स्रुवादीशः श्रीपूर्वे समस्करोत्

ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः ॥४१८॥

कृत्वा मूलं तर्पयेत् शतेनाज्यस्रुवैस्तथा

अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः ॥४१९॥

सहस्रादिकहोमो ̕पि तृप्त्यै वित्तानुसारतः

सति वित्ते ̕पि लोभादिग्रस्तो बाह्यप्रधानताम् ॥४२०॥

प्रथयंश्चिद्गुणीभावाच्छक्तिपातं विन्दति

उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितो ̕पि मोक्षभाक् ॥४२१॥

ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम्

तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा ॥४२२॥

मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे

या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता ॥४२३॥

शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम्

तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् ॥४२४॥

स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम्

समचित्तप्राणतनुरैकात्म्यविधियोगतः ॥४२५॥

वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम्

कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् ॥४२६॥

अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन्

यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः ॥४२७॥

स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम्

तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् ॥४२८॥

ऊर्ध्वे किल संबोधः कुण्डे प्रतिबिम्बितः

वह्निः प्राणः स्रुक्स्रुवौ स्नेहः संकल्पचिद्रसः ॥४२९॥

इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम्

द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् ॥४३०॥

यथा यथा हि गगनमुत्पतेत्कलहंसकः

जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः ॥४३१॥

स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः

माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा ॥४३२॥

इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम्

तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् ॥४३३॥

अविद्यारागनियतिकालमायाकलास्तथा

अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली ॥४३४॥

व्यापिनी समनौन्मन्यं ततोऽनामनि योजयेत्

रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः ॥४३५॥

प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने

ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना ॥४३६॥

चरुः साध्योऽथवा शिष्यैर्होमेन समकालकः

चरौ वीरद्रव्याणि लौकिकान्यथवेच्छया ॥४३७॥

चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः

ततश्चरुं समादाय गुरुराज्येन पूरिताम् ॥४३८॥

स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः

देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् ॥४३९॥

सप्तमं मातृसद्भावं क्रमादेकैकशः पठन्

स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् ॥४४०॥

चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः

भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः ॥४४१॥

स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम्

एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः ॥४४२॥

भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः

सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः ॥४४३॥

अन्योऽन्यत्र संपातात्संगमाच्चेत्थमुच्यते

स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् ॥४४४॥

भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ

इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः ॥४४५॥

शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः

तत्रैषां पञ्चगव्यं चरुं दशनमार्जनम् ॥४४६॥

तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः

अशुभो ̕न्यत्र तत्रास्त्रहोमोऽप्यष्टशतं भवेत् ॥४४७॥

नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान्

अनन्यहृदयीभूतान्बलादित्थं निरोधतः ॥४४८॥

मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान्गुरुः

प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः ॥४४९॥

प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः

अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् ॥४५०॥

दृशोर्निवारयेत्सोऽपि शिष्यो झटिति पश्यति

झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले ॥४५१॥

तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते

यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् ॥४५२॥

पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम्

चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे ॥४५३॥

सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता

कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् ॥४५४॥

प्रतिमादि पश्यन्तो विदुः संनिध्यसंनिधी

न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः ॥४५५॥

त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः

ततः दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् ॥४५६॥

मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम्

तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः ॥४५७॥

न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य संस्पृशेत्

उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना ॥४५८॥

दत्तेन शिवहस्तेन समयी विधीयते

सायुज्यमीश्वरे तत्त्वे जीवतोऽधीतियोग्यता ॥४५९॥

श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके

चक्रे भैरवसन्नाभावघोराद्यष्टकारके ॥४६०॥

बाह्यापरे परानेमौ मध्यशूलपरापरे

ज्वालाकुले ̕रुणे भ्राम्यन्मातृप्रणवभीषणे ॥४६१॥

चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत्

पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् ॥४६२॥

प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः

अनेन शिवहस्तेन समयी भवति स्फुटम् ॥४६३॥

तस्यैव भाविविधिवत्तत्त्वपाशवियोजने

पुत्रकत्वं परे तत्त्वे योज्यस्तु दैशिकैः ॥४६४॥

एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित्

निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना ॥४६५॥

अभिषिक्तः साधकः स्याद्भोगान्तेऽस्य परे लयः

एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने ॥४६६॥

चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः

दशतन्त्रातिमार्गज्ञ आचार्यः विधीयते ॥४६७॥

पृथिवीमादितः कृत्वा निर्वाणान्तेऽस्य योजनाम्

अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः ॥४६८॥

एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत्

सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये ॥४६९॥

पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत्

अधिकारी पुनः साधने भिन्नयोजने ॥४७०॥

एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः

आचार्यो पुनर्बौद्धवैष्णवादिः कदाचन ॥४७१॥

एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते

शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् ॥४७२॥

शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः

ततः कुम्भेऽस्त्रकलशे वह्नौ स्वात्मनि तं शिशुम् ॥४७३॥

प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत्

ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् ॥४७४॥

कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय

शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः ॥४७५॥

भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात्

ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः ॥४७६॥

संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः

स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् ॥४७७॥

पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः

आयातनिद्रः शिष्योऽसौ निर्मलौ शशिभास्करौ ॥४७८॥

हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ

हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते ॥४७९॥

स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम्

उक्तं पूर्णां कृशां ध्यात्वा द्वादशगोचरे ॥४८०॥

प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात्

आयातनिद्रे शिशौ गुरुरभ्यर्च्य शङ्करम् ॥४८१॥

चरुं भुञ्जीत ससखा ततोऽद्याद्दन्तधावनम्

स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः ॥४८२॥

प्रातर्गुरुः कृताशेषनित्योऽभ्यर्चितशंकरः

शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् ॥४८३॥

स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः

बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः ॥४८४॥

देवाग्निगुरुतत्पूजाकारणोपस्करादिकम्

हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् ॥४८५॥

रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम्

पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् ॥४८६॥

यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम्

तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् ॥४८७॥

अतोऽन्यदशुभं तत्र होमोऽष्टशतकोऽस्त्रतः

अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः ॥४८८॥

रूढां हि शङ्कां विच्छेत्तुं यत्नः संघटते महान्

येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् ॥४८९॥

शुभाशुभं किंचित्स्यात् स्युश्चेत्थं चित्रतावशात्

स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः ॥४९०॥

किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम्

नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् ॥४९१॥

मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः

सर्वसात्त्विकचेष्टोऽपि भोजने यदि तामसः ॥४९२॥

किं ततः सो ̕धमः किवाप्युत्कृष्टस्तद्विपर्ययः

आयातशक्तिपातोऽपि दीक्षितोऽपि गुणस्थितेः ॥४९३॥

विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः

ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् ॥४९४॥

देशयेत्स तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः

हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट् समाहितः ॥४९५॥

स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः

हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः ॥४९६॥

आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः

वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः ॥४९७॥

गर्भाधानं पुंसवनं सीमन्तो जातकर्म

नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी ॥४९८॥

व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात्

गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः ॥४९९॥

प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः

अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् ॥५००॥

चैत्री चाश्वयुजी पश्चात् सप्तैव तु हविर्मखाः

आधेयमग्निहोत्रं पौर्णमासः सदर्शकः ॥५०१॥

चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी

अग्निष्टोमो ̕तिपूर्वोऽथ सोक्य्यः षोडशिवाजपौ ॥५०२॥

आप्तोर्यामातिरात्रौ सप्तैताः सोमसंस्थिताः

हिरण्यपादादिमखः सहस्रेण समावृतः ॥५०३॥

अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत्

वानस्थ्यपारिव्राज्ये चत्वारिंशदमी मताः ॥५०४॥

दया क्षमानसूया शुद्धिः सत्कृतिमङ्गले

अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् ॥५०५॥

मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम्

संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि ॥५०६॥

भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम्

उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश ॥५०७॥

एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः

पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः ॥५०८॥

द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः

एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः ॥५०९॥

अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः

प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा ॥५१०॥

एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः

यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता ॥५११॥

तेन रुद्रतया संवित्तत्क्रमेणैव जायते

यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् ॥५१२॥

रजतादि तथा संवित्संस्कारे द्विजतान्तरे

योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते ॥५१३॥

मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम्

मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् ॥५१४॥

संविदो देहसंभेदात्सदृशात्सदृशोदयात्

भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः ॥५१५॥

अन्त्यजातीयधीवादिजननीजन्मलाभतः

उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् ॥५१६॥

अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते

रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे ॥५१७॥

पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम्

सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये ॥५१८॥

आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः

स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः ॥५१९॥

रुद्रांशापादनं येन समयी संस्कृतो भवेत्

अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने ॥५२०॥

समय्यधिकृतोऽन्यत्र गुरुणा विभुमर्चयेत्

तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः ॥५२१॥

अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान्

अवादोऽकरणं गूढिः पूजा तर्पणभावने ॥५२२॥

हननं मोहनं चेति समयाष्टकमष्टधा

स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् ॥५२३॥

असत्प्रलापं परुषमनृतं नाष्टधा वदेत्

अफलं चेष्टितं हिंसां परदाराभिमर्शनम् ॥५२४॥

गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत्

स्वं मन्त्रमक्षसूत्रं विद्यां ज्ञानस्वरूपकम् ॥५२५॥

समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत्

गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् ॥५२६॥

गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम्

दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् ॥५२७॥

श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत्

शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् ॥५२८॥

संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत्

रागं द्वेषमसूयां संकोचेर्ष्याभिमानिताः ॥५२९॥

समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत्

पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् ॥५३०॥

राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत्

शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः ॥५३१॥

साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः

लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् ॥५३२॥

कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये तैः

पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले ॥५३३॥

देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत्

अनिवेदितमेतेभ्यो किंचिदपि भक्षयेत् ॥५३४॥

एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत्

तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् ॥५३५॥

योनिसंबन्धकृतो लौकिकः पशुर्यतः

तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये ॥५३६॥

अर्च्यो स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः

गुरोर्निन्दां कुर्वीत तस्यै हेतुं नचाचरेत् ॥५३७॥

नच तां शृणुयान्नैनं कोपयेन्नाग्रतो ̕स्य

विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते ॥५३८॥

लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम्

गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् ॥५३९॥

नोपभुञ्जीत तत्पद्भ्यां स्पृशेत्किंतु वन्दयेत्

श्रीमत्त्रैशिरसेऽप्युक्तं कृच्छ्रचान्द्रायणादिभिः ॥५४०॥

अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतोऽपि सन्

नियमस्थो यमस्थो ̕पि तत्पदं नाश्नुते परम् ॥५४१॥

गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा

प्राप्नोति गुरुतस्तुष्टात् पूर्णं श्रेयो महाद्भुतम् ॥५४२॥

हिमपातैर्यथा भूमिश्छादिता सा समन्ततः

मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा ॥५४३॥

यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते

गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते ॥५४४॥

सर्वतोऽवस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा

सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् ॥५४५॥

श्रीसारेऽप्यस्य संभाषात्पातकं नश्यति क्षणात्

तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः ॥५४६॥

शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु

स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः ॥५४७॥

तेन तुष्टेन तृप्यन्ति देवाः पितर एवच

उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् ॥५४८॥

भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः

इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् ॥५४९॥

भुञ्जीत स्वयं चान्यानादिशेत्तत्कृते गुरुः

यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् ॥५५०॥

तस्य तन्निष्फलं सर्वं समयेन लङ्घ्यते

सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् ॥५५१॥

शाकिनीवाचकं शब्दं कदाचित्समुच्चरेत्

स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः ॥५५२॥

अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः

तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः ॥५५३॥

निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः

स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव ॥५५४॥

वेश्याः पूज्यास्तद्गृहं प्रयागोऽत्र यजेत्क्रमम्

स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते ॥५५५॥

अतो नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः

वृद्धायाः संस्थिताया वा जुगुप्सेत मुद्रिकाम् ॥५५६॥

वैकृत्यं तत्र सौरूप्यं मेलकं प्रकाशयेत्

देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु ॥५५७॥

सर्वपर्वसु सामान्यविशेषेषु विशेषतः

पूजा गुरोरनध्यायो मेलके लोभवर्जनम् ॥५५८॥

जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन

निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा ॥५५९॥

उपदेशाय दोषा हृदयं चेन्न विद्विषेत्

विजातीयविकल्पांशोत्पुंसनाय यतेत ॥५६०॥

गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः

अर्चातोऽन्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः ॥५६१॥

आगतस्य मन्त्रस्य कुर्यात्तर्पणं यदि

हरत्यर्धशरीरं तदित्यूचे भगवान्यतः ॥५६२॥

श्रीमदूर्मौ देवीनां वीराणां चेष्टितं वै

प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः ॥५६३॥

श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण

गुर्वादीनां लङ्घ्या छाया तैर्थिकैः सह ॥५६४॥

जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत्

नित्याद्विशेषपूजां कुर्यान्नैमित्तिके विधौ ॥५६५॥

ततो ̕पि मध्ये वर्षस्य ततो ̕पि हि पवित्रके

अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं नो ॥५६६॥

अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात्

गृहोपस्करणास्त्राणि दवतायागयोगतः ॥५६७॥

अर्च्यानीति पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत्

गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् ॥५६८॥

दीक्षितानां निन्दादि कुर्याद्विद्वेषपूर्वकम्

उपदेशाय नो दोषः ह्यविद्वेषपूर्वकः ॥५६९॥

वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम्

सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् ॥५७०॥

उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान्

वेदोक्तिं वैष्णवोक्तिं तैरुक्तं वर्जयेत्सदा ॥५७१॥

अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम्

एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् ॥५७२॥

प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत्

श्रीमदूर्मौ कथितमागमान्तरसेवके ॥५७३॥

गुर्वन्तररते मूढे देवद्रव्योपजीवके

शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् ॥५७४॥

विकल्पेन दीक्षादौ व्रजेदायतनादिकम्

उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् ॥५७५॥

शासनस्थान्पुराजात्या पश्येन्नाप्युदीरयेत्

नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् ॥५७६॥

सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत

नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् ॥५७७॥

मेलकार्धनिशाचर्या जनवर्जं तन्नहि

मांसादिदाहगन्धं जिघ्रेद्देवीप्रियो ह्यसौ ॥५७८॥

गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत्

शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः ॥५७९॥

अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम्

मन्त्रतन्त्रैर्न वादं कुर्यान्नो भक्षयेद्विषम् ॥५८०॥

समयानां विलोपे गुरुं पृच्छेदसन्निधौ

तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ ॥५८१॥

तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः

यतः शास्त्रादिसंबोधतन्मयीकृतमानसः ॥५८२॥

शिव एव गुरुर्नास्य वागसत्या विनिःसरेत्

शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः ॥५८३॥

ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः

गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् ॥५८४॥

तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम्

अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् ॥५८५॥

नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः

ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् ॥५८६॥

भक्तं नार्चयेज्जातु हृदा विज्ञानदूषकम्

तादृक् गुरुः कार्यस्तं कृत्वापि परित्यजेत् ॥५८७॥

मुख्यबुद्ध्या संपश्येद्वैष्णवादिगतान्गुरून्

तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् ॥५८८॥

गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते

कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् ॥५८९॥

येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः

श्रीमदानन्दशास्त्रे तथैवोक्तं विशेषणम् ॥५९०॥

यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं वै गुरुः

तिष्ठेदव्यक्तलिङ्गश्च लिङ्गं धारयेत् क्वचित् ॥५९१॥

लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम्

केवलं लिङ्गिनः पाल्या बीभत्स्या विरूपकाः ॥५९२॥

श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः

अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा ॥५९३॥

लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल

तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् ॥५९४॥

अतत्त्वे ̕भिनिवेशं कुर्यात्पक्षपाततः

जातिविद्याकुलाचारदेहदेशगुणार्थजान् ॥५९५॥

ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान्

तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् ॥५९६॥

ब्राह्मणोऽहं मया वेदशास्त्रोक्तादपरं कथम्

अनुष्ठेयमयं जातिग्रहः परनिरोधकः ॥५९७॥

एवमन्ये ̕प्युदाहार्याः कुलगह्वरवर्त्मना

अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशे ̕पि यः ॥५९८॥

स्वरूपाच्छादकः सोऽत्र ग्रहो ग्रह इवोदितः

संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना ॥५९९॥

रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम्

या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः ॥६००॥

संकोचकारिणी सर्वः ग्रहस्तां परित्यजेत्

श्रीमदानन्दशास्त्रे कथितं परमेष्ठिना ॥६०१॥

निरपेक्षः प्रभुर्वामो शुद्ध्या तत्र कारणम्

देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् ॥६०२॥

द्विजान्त्यजैः समं कार्या चर्चान्ते ̕पि मरीचयः

अविकारकृतस्तेन विकल्पान्निरयो भवेत् ॥६०३॥

सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम्

श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् ॥६०४॥

शरीरमेवायतनं नान्यदायतनं व्रजेत्

तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् ॥६०५॥

विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत्

समाधिर्निश्चयं मुक्त्वा चान्येनोपलभ्यते ॥६०६॥

इति मत्वा विधानज्ञः संमोहं परिवर्जयेत्

मन्त्रस्य हृदयं मुक्त्वा चान्यत्परमं क्वचित् ॥६०७॥

इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत्

नैवेद्यं प्राशयेन्नद्यास्तच्छेषं जले क्षिपेत् ॥६०८॥

तैर्भुक्ते भवेद्दोषो जलजैः पूर्वदीक्षितैः

अवयश्पालनीयत्वात्परत्त्वेन संगमात् ॥६०९॥

ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः

एवं संश्राव्य समयान्देवं संपूज्य दैशिकः ॥६१०॥

विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात्

यदि पुत्रकदीक्षास्य कार्या समनन्तरम् ॥६११॥

तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम्

आत्मानं ततो यस्माज्जलमूर्तिर्महेश्वरः ॥६१२॥

मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम्

इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् ॥६१३॥

 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy