Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 31

 

 

अथ श्रीतन्त्रालोके एकत्रिंशमाह्निकम्

 

अथ मण्डलसद्भावः संक्षेपेणाभिधीयते ।

साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥१॥

तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः ।

ततो ̕प्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ ॥२॥

अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् ।

मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥३॥

तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये ।

यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥४॥

अङ्कयेदपरादङ्कात् पूर्वादपि तथैव ते ।

मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥५॥

मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः ।

सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥६॥

मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् ।

एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥७॥

सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते ।

यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥८॥

मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् ।

तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥९॥

तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् ।

वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥१०॥

भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् ।

ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥११॥

कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः ।

ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥१२॥

कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः ।

तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥१३॥

कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत् ।

ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥१४॥

कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः ।

ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥१५॥

कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् ।

भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥१६॥

तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः ।

कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥१७॥

सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते ।

द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥१८॥

मध्यशृङ्गे ̕थ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके ।

चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥१९॥

तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा ।

अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥२०॥

एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात् ।

मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥२१॥

सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् ।

पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥२२॥

अवधानेन संग्राह्यमाचार्येणोहवेदिना ।

भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥२३॥

मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः ।

ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥२४॥

ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता ।

द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥२५॥

अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् ।

ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥२६॥

मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा ।

पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥२७॥

त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः ।

पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥२८॥

मिश्रितं वाथ संकीर्णं समासव्यासभेदतः ।

ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥२९॥

तत्र दण्डः स्मृतो भागः षडरामलसारकः ।

सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥३०॥

या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी ।

सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥३१॥

अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः ।

ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥३२॥

वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः ।

स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥३३॥

उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् ।

कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः ॥३४॥

उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा ।

चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥३५॥

अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता ।

तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥३६॥

पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः ।

शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥३७॥

स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः ।

भावाभावविकल्पेन मण्डलानामनन्तता ॥३८॥

ततो रजांसि देयानि यथाशोभानुसारतः ।

सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥३९॥

उत्तमानि रजांसीह देवतात्रययोगतः ।

परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥४०॥

अपरा सा परा काली भीषणा चण्डयोगिनी ।

दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥४१॥

अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः ।

किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥४२॥

शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् ।

या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥४३॥

विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता ।

तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥४४॥

अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः ।

आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥४५॥

तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः ।

तस्मादेनं महायागं महाविभवविस्तरैः ॥४६॥

पूजयेद्भूतिकामो वा मोक्षकामो ̕पिवा बुधः ।

अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥४७॥

पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति ।

मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात् ॥४८॥

सततं मासषट्केन त्रिकज्ञानं समश्नुते ।

यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥४९॥

देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति ।

मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥५०॥

वर्तनां च विजानाति स गुरुस्त्रिकशासने ।

तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥५१॥

अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् ।

तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥५२॥

चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् ।

तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥५३॥

इत्येतत्कथितं गुप्ते षडर्धहृदये परे ।

षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥५४॥

अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् ।

महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥५५॥

द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् ।

कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥५६॥

अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् ।

शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा ॥५७॥

एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति ।

स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने ॥५८॥

कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु ।

शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥५९॥

अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते ।

सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥६०॥

यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः ।

तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥६१॥

वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्ध विभाजयेत् ।

हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥६२॥

त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः ।

द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥६३॥

ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा ।

भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥६४॥

तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः ।

जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥६५॥

तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् ।

बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥६६॥

तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् ।

ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥६७॥

द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः ।

एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥६८॥

सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये ।

तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥६९॥

आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् ।

तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥७०॥

तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये ।

क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥७१॥

षड्विस्तृतं चतुर्दीर्घं तदधो ̕मलसारकम् ।

वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥७२॥

आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् ।

हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥७३॥

द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु ।

एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥७४॥

दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश ।

द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥७५॥

एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् ।

एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥७६॥

यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते ।

तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥७७॥

एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् ।

द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥७८॥

कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः ।

सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥७९॥

दलानि शुक्लवर्णानि प्रतिवारणया सह ।

पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥८०॥

सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् ।

चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥८१॥

दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् ।

रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥८२॥

पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।

द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥८३॥

एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् ।

कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥८४॥

विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् ।

श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥८५॥

अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् ।

भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥८६॥

मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ ।

भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥८७॥

तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः ।

चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥८८॥

तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् ।

ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥८९॥

क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः ।

अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥९०॥

भागं भागं गृहीत्वा तु उभयोरथ गोचरात् ।

भ्राम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥९१॥

षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् ।

तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥९२॥

मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः ।

सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥९३॥

कर्णिका पीतला रक्तपीतशुक्लं च केसरम् ।

दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥९४॥

शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः ।

शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥९५॥

शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा ।

अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः ॥९६॥

या सा कालान्तका देवी परातीता व्यवस्थिता ।

ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥९७॥

शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् ।

अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥९८॥

भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् ।

चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥९९॥

एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः ।

अथ त्रैशिरसे शूलाब्जविधिर्दृष्टो ̕भिलिख्यते ॥१००॥

वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः ।

भूमिं रजांसि करणीं खटिकां मूलतो ̕र्चयेत् ॥१०१॥

चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् ।

चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥१०२॥

वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः ।

द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥१०३॥

दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः ।

ऊर्ध्वे ̕प्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥१०४॥

शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् ।

कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥१०५॥

अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः ।

शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥१०६॥

वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् ।

द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥१०७॥

चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् ।

उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥१०८॥

भ्रामयेत् खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् ।

वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥१०९॥

यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् ।

मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥११०॥

चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला ।

उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥१११॥

पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते ।

शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥११२॥

अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् ।

चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥११३॥

पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः ।

कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥११४॥

कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् ।

क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥११५॥

चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् ।

विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥११६॥

त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् ।

सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥११७॥

शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् ।

रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥११८॥

शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः ।

तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥११९॥

वैपुल्यत्रिगुणं दैर्घ्यात् प्राकारं चतुरश्रकम् ।

समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः ॥१२०॥

त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः ।

कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥१२१॥

प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् ।

सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः ॥१२२॥

रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् ।

अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥१२३॥

अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः ।

अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥१२४॥

हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे ।

नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥१२५॥

शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् ।

उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥१२६॥

शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् ।

प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥१२७॥

अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् ।

मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥१२८॥

तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः ।

समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥१२९॥

समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः ।

षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥१३०॥

विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे ।

कार्यो ̕स्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् ॥१३१॥

स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः ।

नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥१३२॥

शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा ।

एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥१३३॥

अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते ।

वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥१३४॥

रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् ।

वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥१३५॥

रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् ।

मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥१३६॥

वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च ।

लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥१३७॥

द्वारप्राकारकोणेषु नेत्रानलशरानृतून् ।

नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥१३८॥

वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् ।

नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥१३९॥

लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् ।

शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥१४०॥

नेत्रात् पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः ।

स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥१४१॥

मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः ।

नेत्रादिकांश्च संमार्ज्य मार्गमध्यात् सुशोभने ॥१४२॥

ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् ।

नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥१४३॥

वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् ।

वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥१४४॥

ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् ।

सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥१४५॥

भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् ।

सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥१४६॥

दलानि कार्याणि सितैः केसरं रक्तपीतलैः ।

कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥१४७॥

व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः ।

पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥१४८॥

स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः ।

वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥१४९॥

इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् ।

दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥१५०॥

नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् ।

ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥१५१॥

गदा हेमनिभात्युग्रा नानारत्नविभूषिता ।

शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥१५२॥

तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् ।

चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥१५३॥

अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् ।

मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥१५४॥

श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते ।

हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥१५५॥

मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् ।

नवभिः कोष्ठकैर्युक्तं ततो ̕यं विधिरुच्यते ॥१५६॥

मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु ।

अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥१५७॥

उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् ।

कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥१५८॥

अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।

रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥१५९॥

शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् ।

अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥१६०॥

मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् ।

मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥१६१॥

रेखाद्वयं पातयेत यथा शूलं भवत्यपि ।

अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥१६२॥

समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु ।

मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥१६३॥

इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः ॥

 

 


 

 

Capitolo 32

 

 

अथ श्रीतन्त्रालोके द्वात्रिंशमाह्निकम्

 

अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् ।

मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले ।

उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥१॥

बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता ।

विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥२॥

मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् ।

रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥३॥

तत्र प्रधानभूता श्रीखेचरी देवतात्मिका ।

निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥४॥

करङ्किणी क्रोधना च भैरवी लेलिहानिका ।

महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥५॥

इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते ।

अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥६॥

तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् ।

श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥७॥

देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा ।

काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥८॥

मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥९॥

तत्र पूर्णेन रूपेण खेचरीमेव वर्णये ।

बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥१०॥

दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् ।

निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ॥११॥

एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने ।

ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥१२॥

अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् ।

जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥१३॥

विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् ।

अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥१४॥

जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् ।

त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥१५॥

पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् ।

शून्याशून्यलये कृत्वा एकदण्डे ̕निलानलौ ॥१६॥

शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते ।

त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥१७॥

आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः ।

शूलं समरसं कृत्वा रसे रस इव स्थितः ॥१८॥

एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये ।

बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥१९॥

खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् ।

त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥२०॥

अवधूतो निराचारो नाहमस्मीति भावयम् ।

मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥२१॥

ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे ।

रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥२२॥

नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् ।

कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥२३॥

ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् ।

विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥२४॥

शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः ।

तत्रस्था देवताः सर्वा द्योतयन्त्यो ̕खिलं जगत् ॥२५॥

कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा ।

अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥२६॥

एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् ।

हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥२७॥

चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः ।

विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥२८॥

एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् ।

जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥२९॥

परदेहेषु चात्मानं परं चात्मशरीरतः ।

पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥३०॥

नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् ।

अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥३१॥

कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् ।

वामो योऽयं जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥३२॥

स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् ।

व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥३३॥

यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् ।

तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥३४॥

चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् ।

मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥३५॥

वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः ।

कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥३६॥

तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते ।

वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥३७॥

ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् ।

गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥३८॥

तत्र तत्पदसंयोगादुन्मीलनविधायिनी ।

यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥३९॥

ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् ।

एष क्रमस्ततोऽन्यो ̕पि व्युत्क्रमः खेचरी परा ॥४०॥

योन्याधारेति विख्याता शूलमूलेति शब्द्यते ।

वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥४१॥

नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् ।

आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् ॥४२॥

नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् ।

बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥४३॥

हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् ।

वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥४४॥

आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् ।

चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥४५॥

भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् ।

पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥४६॥

श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः ।

चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥४७॥

ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे ।

तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥४८॥

भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः ।

मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥४९॥

त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते ।

नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥५०॥

वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् ।

भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥५१॥

मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः ।

मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥५२॥

शरीरं तु समस्तं यत्कूटाक्षरसमाकृति ।

एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥५३॥

सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः ।

पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥५४॥

अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी ।

तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥५५॥

सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता ।

मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥५६॥

शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् ।

समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥५७॥

एषैव शक्तिमुद्रा चेदधोधावितपाणिका ।

दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥५८॥

द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता ।

संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥५९॥

उत्क्रामणी झगित्येव पशूनां पाशकर्तरी ।

श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥६०॥

साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् ।

अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥६१॥

वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी ।

अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले ॥६२॥

एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता ।

श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥६३॥

एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् ।

एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥६४॥

तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् ।

तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥६५॥

यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे ।

विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥६६॥

बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः ।

शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥६७॥

इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः ॥

 

 


 

 

Capitolo 33

 

 

अथ श्रीतन्त्रालोके त्रयस्त्रिंशमाह्निकम्

 

अथावसरसंप्राप्त एकीकारो निगद्यते ।

यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् ।

तत्रैष चक्रभेदानामेकीकारो दिशानया ॥१॥

विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा ।

गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः ॥२॥

माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका ।

चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोऽथवा ॥३॥

अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः ।

नन्दा भद्रा जया काली कराली विकृतानना ॥४॥

क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना ।

गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः ॥५॥

सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः ।

दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः ॥६॥

सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः ।

बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः ॥७॥

माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः ।

दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ ॥८॥

शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः ।

श्रीकण्ठो ̕नन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः ॥९॥

अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा ।

झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः ॥१०॥

द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः ।

ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः ॥११॥

तनुसेचनमूर्तीशाः सर्वामृतधरोऽपरः ।

श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः ॥१२॥

संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः ।

द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि ॥१३॥

देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः ।

जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः ॥१४॥

तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः ।

तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः ॥१५॥

शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च ।

चेतोऽनुगकौशिककालविश्वसुशिवास्तथापरः कोपः ॥१६॥

श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः ।

जुंकारो ̕थाग्निपत्नीति षडरे षण्ठवर्जिताः ॥१७॥

द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् ।

हलस्तद्द्विगुणे ̕ष्टारे याद्यं हान्तं तु तत्त्रिके ॥१८॥

द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि ।

एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् ॥१९॥

एक एव चिदात्मैष विश्वामर्शनसारकः ।

शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ ॥२०॥

तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने ।

शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् ॥२१॥

तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् ।

अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् ॥२२॥

आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् ।

अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् ॥२३॥

तदामृतचतुष्कोनभावे द्वादशकं भवेत् ।

तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता ॥२४॥

विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् ।

अंशांशिकापरामर्शान् पर्यन्ते सहते यतः ॥२५॥

अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता ।

वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः ॥२६॥

इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः ।

स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् ॥२७॥

तस्यादित उदात्तं तत्कथितं पदवेदिना ।

इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी ॥२८॥

अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् ।

स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् ॥२९॥

परापरा परा चान्या सृष्टिस्थितितिरोधयः ।

मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते ॥३०॥

तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे ।

तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि ॥३१॥

तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् ।

इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः ॥३२॥

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy