Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 29

 

 

अथ श्रीतन्त्रालोके एकोनत्रिंशमाह्निकम्

 

अथ समुचिताधिकारिण उद्दिश्य रहस्य उच्यतेऽत्र विधिः ।

अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते ॥१॥

तथा धाराधिरूढेषु गुरुशिष्येषु योचिता ।

उक्तं च परमेशेन सारत्वं क्रमपूजने ॥२॥

सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् ।

न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति ॥३॥

कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता ।

स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् ॥४॥

तथात्वेन समस्तानि भावजातानि पश्यतः ।

ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः ॥५॥

तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना ।

यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः ॥६॥

बहिः शक्तौ यामले च देहे प्राणपथे मतौ ।

इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी ॥७॥

स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् ।

किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो ॥८॥

षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् ।

ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते ॥९॥

अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ ।

तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् ॥१०॥

श्रीब्रह्मयामले ̕प्युक्तं सुरा शिवरसो बहिः ।

तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा ॥११॥

स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा ।

द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् ॥१२॥

एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः ।

देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा ॥१३॥

श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना ।

अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् ॥१४॥

रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् ।

भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् ॥१५॥

दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः ।

इति ज्ञात्वा त्रयेऽमुष्मिन्यत्नवान्कौलिको भवेत् ॥१६॥

तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना ।

यान्युक्तान्यविशङ्कोऽत्र भवेच्छङ्का हि दूषिका ॥१७॥

यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः ।

परया वाऽथ मालिन्या विलोमाच्चानुलोमतः ॥१८॥

दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः ।

क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः ॥१९॥

दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् ।

ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् ॥२०॥

परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो ।

केवला मालिनी यद्वा ताः समस्तेषु कर्मसु ॥२१॥

नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् ।

तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् ॥२२॥

तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् ।

विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् ॥२३॥

तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् ।

बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् ॥२४॥

अर्काङ्गुलेऽथ तद्द्वित्रिगुणे रक्तपटे शुभे ।

व्योम्नि सिन्दूरसुभगे राजवर्त्तभृतेऽथवा ॥२५॥

नारिकेलात्मके काद्ये मद्यपूर्णेऽथ भाजने ।

यद्वा समुदिते रूपे मण्डलस्थे च तदृशि ॥२६॥

यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते ।

दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् ॥२७॥

वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् ।

प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः ॥२८॥

सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् ।

खगेन्द्रः सहविज्जाम्ब इल्लाईअम्बया सह ॥२९॥

वक्तष्टिर्विमलोऽनन्तमेखलाम्बायुतः पुरा ।

शक्त्या मङ्गलया कूर्म इल्लाईअम्बया सह ॥३०॥

जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः ।

काममङ्गलया मेषः कुल्लाईअम्बया सह ॥३१॥

विन्ध्यो ̕जितोऽप्यजरया सह मेखलया परे ।

मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् ॥३२॥

सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी ।

अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी ॥३३॥

सिल्लाई एरुणया तथा कुमारी च बोधाई ।

समहालच्छी चापरमेखलया शक्तयः षडिमाः ॥३४॥

एते हि साधिकाराः पूज्या येषामियं बहुविभेदा ।

सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥३५॥

आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता ।

एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् ॥३६॥

दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् ।

द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः ॥३७॥

शवराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः ।

अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्याच ॥३८॥

देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च ।

दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥३९॥

इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः ।

अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् ॥४०॥

भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः ।

ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः ॥४१॥

अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि ।

तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः ॥४२॥

अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः ।

अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः ॥४३॥

प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते ।

तथारूपतया तत्र गुरुत्वं परिभाषितम् ॥४४॥

ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् ।

ततो ̕भ्यन्तरतो वायुवह्न्योर्मातृकया सह ॥४५॥

मालिनी क्रमशः पूज्या ततोऽन्तर्मन्त्रचक्रकम् ।

मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले ॥४६॥

चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी ।

सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी ॥४७॥

पूज्याथ तत्समारोपादपराथ परापरा ।

एकवीरा च सा पूज्या यदिवा सकुलेश्वरा ॥४८॥

प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः ।

सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् ॥४९॥

महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् ।

यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् ॥५०॥

अन्तर्द्वादशकं पूज्यं ततोऽष्टाष्टाकमेव च ।

चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु ॥५१॥

माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् ।

ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु ॥५२॥

पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः ।

सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् ॥५३॥

अष्टाष्टके ̕पि हि विधौ नानानामप्रपञ्चिते बहुधा ।

विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् ॥५४॥

श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः ।

वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः ॥५५॥

पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् ।

यथा श्रीमाधवकुले परमेशेन भाषितम् ॥५६॥

सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् ।

पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः ॥५७॥

आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् ।

न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् ॥५८॥

अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके ।

श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् ॥५९॥

भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः ।

वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले ॥६०॥

एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् ।

उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् ॥६१॥

एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः ।

कुड्याकेशीं च सोपानं मायापूक्षीरके तथा ॥६२॥

जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी ।

पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् ॥६३॥

नाहमस्मि नचान्यो ̕स्ति केवलाः शक्तयस्त्वहम् ।

इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः ॥६४॥

न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।

ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि ॥६५॥

मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः ।

मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे ॥६६॥

सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् ।

हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या ॥६७॥

बीजं सा पीडयते रसशल्कविभागतोऽत्र कुण्डलिनी ।

अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति ॥६८॥

इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी ।

सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी ॥६९॥

एकवीरा चक्रयुक्ता चक्रयामलगापि वा ।

ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः ॥७०॥

त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् ।

हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् ॥७१॥

श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् ।

वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् ॥७२॥

रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषा ।

यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् ॥७३॥

अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः ।

सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः ॥७४॥

तावत्तेजो ̕सहिष्णुत्वान्निर्जीवाः स्युरिहाद्वये ।

कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् ॥७५॥

हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् ।

अहोरात्रमिमं यागं कुर्वतश्चापरेऽहनि ॥७६॥

वीरभोज्ये कृते ̕वश्यं मन्त्राः सिद्ध्यन्त्ययत्नतः ।

पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये ॥७७॥

मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः ।

अवधूता निराचाराः पूजयेत्क्रमशो बुधः ॥७८॥

एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः ।

शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् ॥७९॥

क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि ।

चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् ॥८०॥

अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा ।

पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति ॥८१॥

ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः ।

उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः ॥८२॥

उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते ।

आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके ॥८३॥

पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् ।

नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके ॥८४॥

शिवशक्तिसमायोगे षड्लक्षो जप उच्यते ।

नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि ॥८५॥

हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः ।

नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् ॥८६॥

शतारेषु च मध्यस्थं सहस्रारेषु भामिनि ।

जप एष रुद्रलक्षो होमो ̕प्यत्र दशांशतः ॥८७॥

नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् ।

स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् ॥८८॥

यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः ।

हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः ॥८९॥

स आत्मा मातृका देवी शिवो देहव्यवस्थितः ।

अन्यः सोऽन्योऽहमित्येवं विकल्पं नाचरेद्यतः ॥९०॥

यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः ।

अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् ॥९१॥

शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते ।

तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि ॥९२॥

जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी ।

तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः ॥९३॥

आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः ।

द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया ॥९४॥

दशान्यास्तदुपायायेत्येवं होमे दशांशताम् ।

श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः ॥९५॥

साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् ।

तदायं परमेशोक्तो रहस्यो भण्यते विधिः ॥९६॥

उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् ।

आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् ॥९७॥

उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् ।

ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते ॥९८॥

तद्वर्जिता ये पशव आनन्दपरिवर्जिताः ।

आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः ॥९९॥

द्वये ̕पि निरये यान्ति रौरवे भीषणे त्विति ।

शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता ॥१००॥

तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् ।

लौकिकालौकिकद्व्यात्मसङ्गात्तादात्म्यतो ̕धिकात् ॥१०१॥

कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः ।

साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः ॥१०२॥

श्रीसर्वाचारहृदये तदेतदुपसंहृतम् ।

षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः ॥१०३॥

द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् ।

तामाहृत्य मिथोऽभ्यर्च्य तर्पयित्वा परस्परम् ॥१०४॥

अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् ।

यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् ॥१०५॥

तत्प्रधानं भवेच्चक्रमनुचक्रमतो ̕परम् ।

विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः ॥१०६॥

चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् ।

यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते ॥१०७॥

चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् ।

प्राणगादप्यथानन्दस्यन्दिनोऽभ्यवहारतः ॥१०८॥

गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः ।

इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् ॥१०९॥

कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते ।

उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः ॥११०॥

अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् ।

निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे ॥१११॥

क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति ।

स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः ॥११२॥

आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति ।

अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् ॥११३॥

तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति ।

तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् ॥११४॥

क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु ।

इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् ॥११५॥

क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः ।

तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् ॥११६॥

नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् ।

अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् ॥११७॥

अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः ।

ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया ॥११८॥

अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः ।

शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥११९॥

रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव ।

उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् ॥१२०॥

शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् ।

शान्तोदितात्मकोभयरूपपरामर्शसाम्ययोगे ̕पि ॥१२१॥

प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता ।

तस्यामेव कुलार्थं सम्यक् संचारयेद्गुरुस्तेन ॥१२२॥

तद्द्वारेण च कथितक्रमेण संचारयेत नृषु ।

स्वशरीराधिकसद्भावभावितामिति ततः प्राह ॥१२३॥

श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् ।

तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् ॥१२४॥

तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् ।

तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च ॥१२५॥

वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् ।

अथ सृष्टे द्वितये ̕स्मिन् शान्तोदितधाम्नि येऽनुसंदधते ॥१२६॥

प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः ।

ये सिद्धिमाप्तुकामास्तेऽभ्युदितं रूपमाहरेयुरथो ॥१२७॥

तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा ।

तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् ॥१२८॥

अजरामरपददानप्रवणं कुलसंज्ञितं परमम् ।

ये ̕प्यप्राप्तविबोधास्तेऽभ्युदितोत्फुल्लयागसंरूढाः ॥१२९॥

तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् ।

ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः ॥१३०॥

दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् ।

संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः ॥१३१॥

बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् ।

अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः ॥१३२॥

निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् ।

यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या ॥१३३॥

शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् ।

तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः ॥१३४॥

तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः ।

योऽप्यनुचक्रदृगादिस्वरूपभाक् सो ̕पि यत्तदायत्तः ॥१३५॥

तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः ।

परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः ॥१३६॥

आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः ।

रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन ॥१३७॥

विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते ।

तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः ॥१३८॥

अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः ।

चक्रेश्वरोऽपि पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् ॥१३९॥

त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः ।

विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति ॥१४०॥

श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् ।

कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् ॥१४१॥

द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे ।

स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् ॥१४२॥

विश्रामं च समावेशं सुषीणां मरुतां तथा ।

गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि ॥१४३॥

द्वासप्ततिपदे देहे सहस्रारे च नित्यशः ।

गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः ॥१४४॥

तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे ।

उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् ॥१४५॥

मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् ।

अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् ॥१४६॥

सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः ।

एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति ॥१४७॥

संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् ।

तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् ॥१४८॥

अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति ।

अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने ॥१४९॥

युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव ।

श्रीयोगसञ्चरे ̕पिच मुद्रेयं योगिनीप्रिया परमा ॥१५०॥

कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले ।

सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् ॥१५१॥

मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ ।

मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् ॥१५२॥

त्रिदलारुणवीर्यकलासङ्गान्मध्ये ̕ङ्कुरः सृष्टिः ।

इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति ॥१५३॥

सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते ।

एतत्खेचरमुद्रावेशेऽन्योन्यस्य शक्तिशक्तिमतोः ॥१५४॥

पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः ।

अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥१५५॥

अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् ।

इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि ॥१५६॥

यद्भैरवाष्टकपदं तल्लभतेऽष्टककलाभिन्नम् ।

गमनागमने ̕वसितौ कर्णे नयने द्विलिङ्गसंपर्के ॥१५७॥

तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे ।

कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् ॥१५८॥

तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् ।

निर्वान्ति तत्र चैवं यो ̕ष्टविधो नादभैरवः परमः ॥१५९॥

ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा ।

सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च ॥१६०॥

अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् ।

एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् ॥१६१॥

सततमलेपो जीवन्मुक्तः परभैरवीभवति ।

तादृङ्मेलककलिकाकलिततनुः कोऽपि यो भवेद्गर्भे ॥१६२॥

उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः ।

श्रीवीरावलिशास्त्रे बालोऽपि च गर्भगो हि शिवरूपः ॥१६३॥

आदीयते यतः सारं तस्य मुख्यस्य चैष यत् ।

मुख्यश्च यागस्तेनायमादियाग इति स्मृतः ॥१६४॥

तत्र तत्र च शास्त्रेऽस्य स्वरूपं स्तुतवान् विभुः ।

श्रीवीरावलिहार्देशखमतार्णववर्तिषु ॥१६५॥

श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु ।

युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः ॥१६६॥

सर्वदा स्मरणं कृत्वा आदियागैकतत्परः ।

शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् ॥१६७॥

ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् ।

विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् ॥१६८॥

न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः ।

कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् ॥१६९॥

यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता ।

तच्चक्रं परमं देवीयागादौ संनिधापकम् ॥१७०॥

देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् ।

देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् ॥१७१॥

तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् ।

तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् ॥१७२॥

स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः ।

आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् ॥१७३॥

तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः ।

लभते परमं धाम तर्पिताशेषदैवतः ॥१७४॥

अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः ।

तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् ॥१७५॥

कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः ।

आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥१७६॥

श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये ।

स एष परमो यागः स्तुतः शीतांशुमौलिना ॥१७७॥

अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् ।

पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः ॥१७८॥

प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः ।

करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् ॥१७९॥

एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् ।

अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते ॥१८०॥

संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् ।

विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता ॥१८१॥

यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः ।

तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥१८२॥

शून्यरूपे श्मशाने ̕स्मिन् योगिनीसिद्धसेविते ।

क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे ॥१८३॥

स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ ।

सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले ॥१८४॥

असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे ।

समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति ॥१८५॥

श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी ।

इत्थं यागं विधायादौ तादृशौचित्यभागिनम् ॥१८६॥

लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे ।

रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् ॥१८७॥

भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् ।

तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥१८८॥

निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् ।

रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया ॥१८९॥

ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् ।

स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् ॥१९०॥

ततोऽस्य मुखमुद्धाट्य पादयोः प्रणिपातयेत् ।

हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् ॥१९१॥

आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः ।

उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् ॥१९२॥

वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् ।

शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् ॥१९३॥

यावत्स स्तोभमायातः स्वयं पतति मूर्धनि ।

शिवहस्तः स्वयं सोऽयं सद्यःप्रत्ययकारकः ॥१९४॥

अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः ।

शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु ॥१९५॥

करस्तोभो नेत्रपटग्रहात् प्रभृति यः किल ।

दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् ॥१९६॥

तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् ।

इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः ॥१९७॥

समयी तु करस्तोभादिति श्रीभोगहस्तके ।

चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् ॥१९८॥

निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् ।

सकम्पस्त्वाददानः स्यात् समयी वाचनादिषु ॥१९९॥

कालान्तरे ̕ध्वसंशुद्ध्या पालनात्समयस्थितेः ।

सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते ॥२००॥

यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् ।

उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् ॥२०१॥

न्यस्येच्छिखान्तं पतति तेनात्रेदृक् क्रमो भवेत् ।

प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः ॥२०२॥

ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् ।

पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः ॥२०३॥

उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् ।

अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् ॥२०४॥

एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् ।

दग्ध्वा लीनां शिवे ध्यायेन्निष्कले सकले ̕थवा ॥२०५॥

योगिना योजिता मार्गे सजातीयस्य पोषणम् ।

कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् ॥२०६॥

अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः ।

शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः ॥२०७॥

आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् ।

आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् ॥२०८॥

एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे ।

शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् ॥२०९॥

अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् ।

बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले ॥२१०॥

यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् ।

अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता ॥२११॥

शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने ।

सुधाग्निमरुतो मन्दपरकालाग्निवायवः ॥२१२॥

वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः ।

एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते ॥२१३॥

शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् ।

हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः ॥२१४॥

जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः ।

वायुना प्रेरितं चक्रं वह्निना परिदीपितम् ॥२१५॥

तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः ।

निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः ॥२१६॥

आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः ।

यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति ॥२१७॥

अनेन क्रमयोगेन सर्वाध्वानं स पश्यति ।

अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् ॥२१८॥

पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः ।

तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् ॥२१९॥

इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने ।

कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता ॥२२०॥

जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी ।

कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः ॥२२१॥

सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् ।

निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः ॥२२२॥

तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता ।

स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते ॥२२३॥

पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् ।

अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् ॥२२४॥

साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् ।

तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् ॥२२५॥

दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् ।

कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ ॥२२६॥

आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना ।

तेनाभिषिञ्चेत्तं पश्चात् स कुर्यान्मन्त्रसाधनम् ॥२२७॥

आचार्यस्याभिषेकोऽयमधिकारान्वितः स तु ।

कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् ॥२२८॥

अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ ।

शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् ॥२२९॥

अभिषिक्ताविमावेवं सर्वयोगिगणेन तु ।

विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् ॥२३०॥

तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति ।

गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् ॥२३१॥

अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् ।

स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति ॥२३२॥

षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः ।

साकं भैरवनाथेन तदष्टकमुदाहृतम् ॥२३३॥

प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् ।

चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः ॥२३४॥

स एव पूर्णैः कलशैरभिषेकः परः स्मृतः ।

विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे ॥२३५॥

सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः ।

कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् ॥२३६॥

वेधदीक्षा च बहुधा तत्र तत्र निरूपिता ।

सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः ॥२३७॥

शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः ।

येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता ॥२३८॥

ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा ।

मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका ॥२३९॥

षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना ।

ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् ॥२४०॥

ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् ।

आकारं नवधा देहे न्यस्य संक्रमयेत्ततः ॥२४१॥

न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् ।

पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् ॥२४२॥

इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः ।

नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः ॥२४३॥

नादेन वेधयेच्चित्तं नादवेध उदीरितः ।

बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् ॥२४४॥

हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् ।

तेन संबोधयेत्साध्यं बिन्द्वाख्योऽयं प्रकीर्तितः ॥२४५॥

शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि ।

शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् ॥२४६॥

अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् ।

एवं भ्रमरवेधेन शाक्तवेध उदाहृतः ॥२४७॥

सा चैव परमा शक्तिरानन्दप्रविकासिनी ।

जन्मस्थानात्परं याति फणपञ्चकभूषिता ॥२४८॥

कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च ।

ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका ॥२४९॥

एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता ।

ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते ॥२५०॥

प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् ।

एवं भुजङ्गवेधस्तु कथितो भैरवागमे ॥२५१॥

तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् ।

क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः ॥२५२॥

नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः ।

न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया ॥२५३॥

सर्वभावपरिक्षीणः परवेध उदाहृतः ।

मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् ॥२५४॥

नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः ।

मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले ॥२५५॥

ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् ।

पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः ॥२५६॥

नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि ।

पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् ॥२५७॥

शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् ।

शक्त्येति शाक्तो वेधो ̕यं सद्यःप्रत्ययकारकः ॥२५८॥

आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् ।

अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि ॥२५९॥

देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् ।

निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः ॥२६०॥

भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् ।

तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् ॥२६१॥

इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् ।

अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः ॥२६२॥

विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः ।

तत् स्वस्वनाडिसूत्रक्रमेण संचारयेच्छिष्ये ॥२६३॥

अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः ।

हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते ॥२६४॥

पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः ।

छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः ॥२६५॥

इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् ।

तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन ॥२६६॥

यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः ।

उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः ॥२६७॥

नाड्यः प्रधानभूतास्तिस्रोऽन्यास्तद्गतास्त्वसंख्येयाः ।

एकीकारस्ताभिर्नाडीवेधोऽत्र तत्फलकृत् ॥२६८॥

अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः ।

अद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा ॥२६९॥

लाङ्गूलाकृतिबलवत् स्वनाडिसंवोष्टितामपरनाडीम् ।

आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी ॥२७०॥

परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् ।

परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः ॥२७१॥

श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् ।

अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते ॥२७२॥

तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् ।

गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् ॥२७३॥

रूपं रूपे तु विषयैर्यावत्समरसीभवेत् ।

चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः ॥२७४॥

उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् ।

शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् ॥२७५॥

अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः ।

निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि ॥२७६॥

ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता ।

स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु ॥२७७॥

अग्नीषोमकलाघातसङ्घातात् स्पन्दनं हरेत् ।

बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः ॥२७८॥

निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः ।

मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः ॥२७९॥

संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् ।

संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् ॥२८०॥

नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् ।

दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका ॥२८१॥

दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह ।

चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः ॥२८२॥

इति श्रीरत्नमालायामूनाधिकविधिस्तु यः ।

स एव पातकं तस्य प्रशमोऽयं प्रकीर्तितः ॥२८३॥

परे ̕हनि गुरोः कार्यो यागस्तेन विना यतः ।

न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः ॥२८४॥

येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् ।

चक्रचर्यान्तरालेऽस्या विधिः संचार उच्याते ॥२८५॥

अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् ।

अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः ॥२८६॥

तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् ।

कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः ॥२८७॥

स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् ।

क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः ॥२८८॥

वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् ।

परब्रह्मण्यवेत्तारोऽगमागमविवर्जिताः ॥२८९॥

लोभमोहमदक्रोधरागमायाजुषश्च ये ।

तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि ॥२९०॥

यागादौ यागमध्ये च यागान्ते गुरुपूजने ।

नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् ॥२९१॥

इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः ॥

 

 


 

 

Capitolo 30

 

 

अथ श्रीतन्त्रालोके त्रिंशमाह्निकम्

 

अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते ।

तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् ॥१॥

प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः ।

स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात् कर्तृतामयाः ॥ २॥

यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः ।

स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥३॥

आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये ।

क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥४॥

हं नाले यं तथा रं लं वं धर्मादिचतुष्टये ।

ऋं ॠं ऌं ऌऌं चतुष्के च विपरीतक्रमाद्भवेत् ॥५॥

ॐ औं हस्त्रयमित्येतद्विद्यामायाकलात्रये ।

अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥६॥

कादिभान्ताः केसरेषु प्राणो ̕ष्टस्वरसंयुतः ।

सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥७॥

शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये ।

सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् ॥८॥

पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः ।

संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥९॥

आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् ।

अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥१०॥

रतिशेखरमन्त्रोऽस्य वक्त्राङ्गं ह्रस्वदीर्घकैः ।

अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥११॥

सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः ।

बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥१२॥

क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ ।

तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता ॥१३॥

एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता ।

परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥१४॥

एष त्र्यर्णोज्झितो ̕धस्ताद्दीर्घैः षड्भिः स्वरैर्युतः ।

षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥१५॥

क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः ।

झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥१६॥

एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः ।

मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥१७॥

ॐकारो ̕थ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् ।

गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥१८॥

नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् ।

सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥१९॥

आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः ।

बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥२०॥

पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् ।

द्वितीयस्मिन्पदे ̕कार एकारस्येह च स्मृतः ॥२१॥

ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् ।

हे ̕ग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक् ॥२२॥

अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः ।

तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥२३॥

एषा परापरादेव्या विद्या श्रीत्रिकशासने ।

पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥२४॥

अघोर्यादौ सप्तके स्यात् पिवन्याः परिशिष्टकम् ।

प्रत्येकवर्णगोऽप्युक्तः सिद्धयोगीश्वरीमते ॥२५॥

देवताचक्रविन्यासः स बहुत्वान्न लिप्यते ।

माया विसर्गिणी हुं फट् चेति मन्त्रो ̕परात्मकः ॥२६॥

परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः ।

सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥२७॥

स्वरूपतो विभिन्नापि रचनानेकसङ्कुला ।

जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥२८॥

आधाराधेयभावेन अविनाभावयोगतः ।

हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥२९॥

भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् ।

दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥३०॥

प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् ।

परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥३१॥

स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् ।

अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥३२॥

शून्यद्वयसमोपेतं पराया हृदयं परम् ।

युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥३३॥

अन्ये ̕प्येकाक्षरा ये तु एकवीरविधानतः ।

गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः ॥३४॥

यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः ।

कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥३५॥

अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा ।

सकारो दीर्घषट्केन युक्तोऽङ्गान्याननानि तु ॥३६॥

स्यात् स एव परं ह्रस्वपञ्चस्वरखसंयुतः ।

ॐकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥३७॥

प्रणवश्चामृते तेजोमालिनि स्वाहया सह ।

एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥३८॥

वेदवेदनि हूं फट्च प्रणवादियुता शिखा ।

वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् ॥३९॥

एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् ।

तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥४०॥

नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् ।

तारः श्लीं पशु हुं फत् च तदस्त्रं रसवर्णकम् ॥४१॥

लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः ।

इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥४२॥

स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके ।

नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः ॥४३॥

अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः ।

जपे होमे तथाप्याये समुच्चाटे ̕थ शान्तिके ॥४४॥

अभिचारे च मन्त्राणां नमस्कारादिजातयः ।

अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥४५॥

योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी ।

आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः ॥४६॥

जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः ।

अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना ॥४७॥

दक्षजानुगतश्चायं सर्वमातृगणार्चितः ।

अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् ॥४८॥

सद्भावः परमो ह्येष मातॄणां भैरवस्य च ।

तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥४९॥

रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः ।

यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥५०॥

यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् ।

अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥५१॥

दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ ।

नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥५२॥

सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः ।

अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥५३॥

महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् ।

नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥५४॥

श्रीडामरे महायागे परात्परतरोदिता ।

सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥५५॥

अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते ।

शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥५६॥

एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् ।

नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥५७॥

द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा ।

कूटाग्नी सविसर्गाश्च पञ्चाप्येते ̕थ पञ्चसु ॥५८॥

व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने ।

छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥५९॥

बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् ।

आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥६०॥

कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः ।

जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥६१॥

कथितं सरहस्यं तु सद्योनिर्वाणकं परम् ।

अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी ॥६२॥

शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ।

सर्वेषामेव भूतानां मरणे समुपस्थिते ॥६३॥

यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ।

या ज्ञानिनो ̕पि संपूर्णकृत्यस्यापि श्रुता सती ॥६४॥

प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति ।

यामाकर्ण्य महामोहविवशो ̕पि क्रमाद्गतः ॥६५॥

प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् ।

परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥६६॥

पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् ।

आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥६७॥

गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे ।

जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥६८॥

एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् ।

हंस हयग्रीव विभो सदाशिवस्त्वं परोऽसि जीवाख्यः ॥६९॥

रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम ।

तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः ॥७०॥

हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी ।

मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥७१॥

कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह ।

आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् ॥७२॥

निःश्वासे त्वपशब्दस्य स्थानेऽस्त्युप इति ध्वनिः ।

अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे ॥७३॥

एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः ।

व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥७४॥

प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् ।

आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥७५॥

ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य ।

उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ॥७६॥

आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः ।

प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥७७॥

आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य ।

धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥७८॥

आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः ।

हे ब्रह्मन् हे विष्णो हे रुद्र शिवो ̕सि वासुदेवस्त्वम् ॥७९॥

अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश ।

एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥८०॥

सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् ।

पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥८१॥

अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म ।

आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥८२॥

अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे ।

पुरुषस्त्वं प्रकृतिमयैर्बद्धोऽहङ्कारतन्तुना बन्धैः ॥८३॥

अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् ।

एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥८४॥

ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् ।

आर्यार्धवाक्यमेतत्स्याद् द्वादशं षट्पदं परम् ॥८५॥

तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् ।

स्यात् त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥८६॥

मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् ।

आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥८७॥

मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् ।

आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥८८॥

सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः ।

वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥८९॥

प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते ।

तारो माया वेदकलो मातृतारो नवात्मकः ॥९०॥

इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः ।

बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥९१॥

एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः ।

कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नो ̕पि विशुद्ध्यति ॥९२॥

लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी ।

तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥९३॥

शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् ।

षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥९४॥

अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् ।

हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥९५॥

अग्निमण्डलमध्यस्थभैरवानलतापिताः ।

वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥९६॥

विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः ।

ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः ॥९७॥

प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् ।

प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥९८॥

तुलामेलकयोगः श्रीतन्त्रसद्भावशासने ।

य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥९९॥

अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः ।

देशकालादिदोषेण न तथाध्यवसायिनाम् ॥१००॥

प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता ।

कथ्यते हाटकेशानपातालाधिपचोदिता ॥१०१॥

श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे ।

वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये ॥१०२॥

धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः ।

ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥१०३॥

मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनो ̕भियोगेन ।

कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥१०४॥

गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः ।

मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥१०५॥

एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये ।

बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥१०६॥

प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् ।

पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते ॥१०७॥

सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि ।

समस्तबन्धशब्देन सहितं च निकृन्तनि ॥१०८॥

बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् ।

पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् ॥१०९॥

खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा ।

अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥११०॥

अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् ।

वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक् पान्तो ̕र्णत्रयादतः ॥१११॥

महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् ।

आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥११२॥

षडर्णं पापशब्दादिविमोहनिपदं ततः ।

पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥११३॥

पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति ।

तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥११४॥

तदनच्कतकारेण सहैकीभावतः पठेत् ।

रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥११५॥

मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् ।

अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् ॥११६॥

आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् ।

एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥११७॥

रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयिते ̕थ मे ।

पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥११८॥

सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा ।

सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥११९॥

विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी ।

एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥१२०॥

यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् ।

अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥१२१॥

अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः ।

नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् ॥१२२॥

निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते ।

इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥१२३॥

 

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy