Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 34

 

 

अथ श्रीतन्त्रालोके चतुस्त्रिंशमाह्निकम्

 

उच्यतेऽथ स्वस्वरूपप्रवेशः क्रमसङ्गतः ।

यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये ।

तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे ॥१॥

ततोऽप्याणवसंत्यागाच्छाक्तीं भूमिमुपाश्रयेत् ।

ततो ̕पि शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् ॥२॥

इत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी ।

अन्तेऽभ्युपायनिरपेक्षतयैव नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् ॥३॥

कथितोऽयं स्वस्वरूपप्रवेशः परमेष्ठिना ॥

 

 


 

Capitolo 35

 

 

अथ श्रीतन्त्रालोके पञ्चत्रिंशमाह्निकम्

 

अथोच्यते समस्तानां शास्त्राणामिह मेलनम् ।

इह तावत्सम स्तोऽयं व्यवहारः पुरातनः ॥१॥

प्रसिद्धिमनुसन्धाय सैव चागम उच्यते ।

अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ ॥२॥

स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः ।

प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् ॥३॥

अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् ।

अभितःसंवृते जात एकाकी क्षुधितः शिशुः ॥४॥

किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् ।

ननु वस्तुशताकीर्णे स्थानेऽप्यस्य यदेव हि ॥५॥

पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति ।

चेतस्तदेवादाय द्राक् सोऽन्वयव्यतिरेकभाक् ॥६॥

हन्त चेतःप्रसादोऽपि योऽसावर्थविशेषगः ।

सोऽपि प्राग्वासनारूपविमर्शपरिकल्पितः ॥७॥

न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः ।

प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न ॥८॥

न मृदभ्यवहारेच्छा पुंसो बालस्य जायते ।

प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना ॥९॥

प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी ।

नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः ॥१०॥

मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् ।

पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् ॥११॥

सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा ।

व्यवहारो हि नैकत्र समस्तः कोऽपि मातरि ॥१२॥

तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति ।

बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन ॥१३॥

भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः ।

तद्विमर्शस्वभावोऽसौ भैरवः परमेश्वरः ॥१४॥

ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् ।

शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् ॥१५॥

तयैवाशैशवात्सर्वे व्यवहारधराजुषः ।

सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् ॥१६॥

अपूर्णास्तु परे तेन न मोक्षफलभागिनः ।

उपजीवन्ति यावत्तु तावत्तत्फलभागिनः ॥१७॥

बाल्यापाये ̕पि यद्भोक्तुमन्नमेष प्रवर्तते ।

तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् ॥१८॥

नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः ।

प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका ॥१९॥

मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् ।

स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः ॥२०॥

यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् ।

तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते ॥२१॥

अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते ।

एवं भाविशिवत्वोऽमूं प्रसिद्धिं मन्यते ध्रुवम् ॥२२॥

एक एवागमश्चायं विभुना सर्वदर्शिना ।

दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः ॥२३॥

धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः ।

विचित्रेषु फलेष्वेक उपायः शाम्भवागमः ॥२४॥

तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि ।

चित्रोपायोपदेशो ̕पि न विरोधावहो भवेत् ॥२५॥

लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् ।

बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् ॥२६॥

सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः ।

श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः ॥२७॥

यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः ।

संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् ॥२८॥

यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् ।

फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् ॥२९॥

एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः ।

प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् ॥३०॥

तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् ।

सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते ॥३१॥

यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु ।

एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः ॥३२॥

श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् ।

दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् ॥३३॥

पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम् ।

यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् ॥३४॥

तदेक एवागमोऽयं चित्रश्चित्रे ̕धिकारिणि ।

तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा ॥३५॥

सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् ।

यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने ॥३६॥

एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः ।

लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः ॥३७॥

अनेकागमपक्षे ̕पि वाच्या विषयभेदिता ।

अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये ॥३८॥

अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् ।

नित्यत्वमविसंवाद इति नो मानकारणम् ॥३९॥

अस्मिन्नंशे ̕प्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः ।

अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने ॥४०॥

अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः ।

अवश्योपेत्य इत्यस्मिन्मान आगमनामनि ॥४१॥

अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् ।

प्रधानेऽङ्गे कृतो यत्नः फलवान्वस्तुतो यतः ॥४२॥

अतो ̕स्मिन् यत्नवान् कोऽपि भवेच्छंभुप्रचोदितः ।

तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना ॥४३॥

एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् ।

इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् ॥४४॥

 

 


 

Capitolo 36

 

 

अथ श्रीतन्त्रालोके षट्त्रिंशमाह्निकम्

 

आयातिरथ शास्त्रस्य कथ्यतेऽवसरागता ।

श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता ।

भैरवो भैरवी देवी स्वच्छन्दो लाकुलोऽणुराट् ॥१॥

गहनेशोऽब्जजः शक्रो गुरुः कोट्यपकर्षतः ।

नवभिः क्रमशोऽधीतं नवकोटिप्रविस्तरम् ॥२॥

एतैस्ततो गुरुः कोटिमात्रात् पादं वितीर्णवान् ।

दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च ॥३॥

पादं च वामनादिभ्यः पादार्धं भार्गवाय च ।

पादपादं तु बलये पादपादस्तु योऽपरः ॥४॥

सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे ।

पादं वासुकिनागाय खण्डाः सप्तदश त्वमी ॥५॥

स्वर्गादर्धं रावणोऽथ जह्रे रामोऽर्धमप्यतः ।

विभीषणमुखादाप गुरुशिष्यविधिक्रमात् ॥६॥

खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः ।

खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः ॥७॥

पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः ।

सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः ॥८॥

देव्योऽत्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण ।

नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने ॥९॥

रामाच्च लक्ष्मणस्तस्मात् सिद्धास्तेभ्यो ̕पि दानवाः ।

गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥१०॥

तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा ।

तदा श्रीकण्ठनाथाज्ञावशात् सिद्धा अवातरम् ॥११॥

त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ।

द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥१२॥

आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ।

स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः ॥१३॥

अतश्चार्धचतस्रोऽत्र मठिकाः संततिक्रमात् ।

शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः ॥१४॥

अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् ।

विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥१५॥

उक्तायातिरुपादेयभावो निर्णीयतेऽधुना ॥

 

 


 

 

Capitolo 37

 

 

अथ श्रीतन्त्रालोके सप्तत्रिंशमाह्निकम्

 

उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते ।

प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः ॥१॥

यथा लौकिकदृष्ट्यान्यफलभाक् तत्प्रसिद्धितः ।

सम्यग्व्यवहरंस्तद्वच्छिवभाक् तत्प्रसिद्धितः ॥२॥

तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि ।

मनाक्फलेऽभ्युपादेयतमं तद्विपरीतकम् ॥३॥

यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ।

क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ॥४॥

यदार्षे पातहेतूक्तं तदस्मिन्वामशासने ।

आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ॥५॥

तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् ।

यदशेषोपदेशेन सूयतेऽनुत्तरं फलम् ॥६॥

यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः ।

उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् ॥७॥

यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् ।

अपूर्णसर्ववित्प्रोक्तिर्ज्ञायतेऽधरशासने ॥८॥

ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते ।

अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् ॥९॥

श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना ।

ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् ॥१०॥

नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् ।

तदार्षे पातहेतूक्तं तदस्मिन् वामशासने ॥११॥

आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ।

यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ॥१२॥

क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ।

अज्ञत्वानुपदेष्टृत्वसंदष्टे ̕धरशासने ॥१३॥

एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् ।

द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ ॥१४॥

द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् ।

प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् ॥१५॥

तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् ।

पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् ॥१६॥

दशाष्टादशधा स्रोतःपञ्चकं यत्ततो ̕प्यलम् ।

उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् ॥१७॥

श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल ।

समूहः पीठमेतच्च द्विधा दक्षिणवामतः ॥१८॥

मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् ।

मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया ॥१९॥

उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी ।

मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् ॥२०॥

मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् ।

एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् ॥२१॥

यतस्तस्माद्भवेत्सर्वं पीठे पीठेऽपि वस्तुतः ।

प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः ॥२२॥

कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये ।

प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा ॥२३॥

मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् ।

विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् ॥२४॥

तस्यापि परमं सारं मालिनीविजयोत्तरम् ।

उक्तं श्रीरत्नमालायामेतच्च परमेशिना ॥२५॥

अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् ।

एकत्र मिलितं कौलं श्रीषडर्धकशासने ॥२६॥

सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् ।

दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् ॥२७॥

स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् ।

मोक्षविद्याविहीनं च विनयं त्यज दूरतः ॥२८॥

यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् ।

मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् ॥२९॥

मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् ।

आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके ॥३०॥

जिज्ञासुस्तत एवेदमवधारयितुं क्षमः ।

वयं तूक्तानुवचनमफलं नाद्रियामहे ॥३१॥

इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् ।

यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् ॥३२॥

षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् ।

षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् ।

ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः ॥३३॥

भूरादिसप्तपुरपूर्णतमेऽपि तस्मिन् मन्ये द्वितीयभुवनं भवनं सुखस्य ।

क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा ॥३४॥

तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् ।

यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा ॥३५॥

प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदेऽपि धाम्नि ।

सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने ॥३६॥

कन्याह्वये ̕पि भुवनेऽत्र परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः ।

जात्यन्धसद्मनि न जन्म न को ̕भिनिन्देद्भिन्नाञ्जनायितरविप्रमुखप्रकाशे ॥३७॥

निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा ।

कोऽप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः ॥३८॥

तमथ ललितादित्यो राजा निजं पुरमानयत् प्रणयरभसात् कश्मीराख्यं हिमालयमूर्धगम् ।

अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात् परिचर्चितुम् ॥३९॥

स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः ।

तन्मन्येऽहं समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै ॥४०॥

यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु ।

शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति ॥४१॥

नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् ।

केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम् ॥४२॥

त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते ।

कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् ॥४३॥

यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति ।

यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ ॥४४॥

उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः ।

आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति ॥४५॥

सर्वो लोकः कविरथ बुधो यत्र शूरोऽपि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र ।

यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः ॥४६॥

श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः ।

यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् ॥४७॥

आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव ।

सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति ॥४८॥

संपूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः ।

प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य ॥४९॥

रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः ।

आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या ॥५०॥

भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् ।

न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता ॥५१॥

तस्मिन् कुवेरपुरचारिसिंतांशुमौलिसांमुख्यदर्शनविरूढपवित्रभावे ।

वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् ॥५२॥

तस्यान्वये महति को ̕पि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले ।

गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत् परमनुग्रहमाग्रहेण ॥५३॥

तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः ।

यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः ॥५४॥

तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन ।

यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः ॥५५॥

तस्यात्मजो ̕भिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः ।

माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति ॥५६॥

माता परं बन्धुरिति प्रवादः स्नोहो ̕तिगाढीकुरुते हि पाशान् ।

तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः ॥५७॥

पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः ।

साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः ॥५८॥

स तन्मयीभूय न लोकवर्तनीमजीगणत् कामपि केवलं पुनः ।

तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् ॥५९॥

आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः ।

श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः ॥६०॥

त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः ।

तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः ॥६१॥

श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः ।

अन्ये ̕पि धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः ॥६२॥

एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै ।

यत् संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं तत्त्वसेवारसो ̕भूत् ॥६३॥

सोऽनुग्रहीतुमथ शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् ।

यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद ॥६४॥

श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः ।

देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् ॥६५॥

तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः ।

लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः ॥६६॥

अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः ।

ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः ॥६७॥

षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि ।

स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः ॥६८॥

अन्यो ̕पि कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः ।

अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः ॥६९॥

आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् ।

जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् ॥७०॥

सोऽप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतोऽवतीर्णम् ।

सोऽनुग्रहप्रवण एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण ॥७१॥

विक्षिप्तभावपरिहारमथो चिकीर्षन् मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे ।

आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे ॥७२॥

तस्याभवत् किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता ।

शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या ॥७३॥

मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः ।

वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी ॥७४॥

भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः ।

स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् ॥७५॥

तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव ।

यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् ॥७६॥

यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत् त्रिनयनः स्वयमेव भक्त्या ।

भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति सोऽर्थपरम्पराणाम् ॥७७॥

भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च ।

शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः ॥७८॥

अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् ।

भाविप्रभावोज्ज्वलभव्यबुद्धिः सतोऽवजानाति न बन्धुबुद्ध्या ॥७९॥

भ्राता तदीयो ̕भिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः ।

पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् ॥८०॥

सोऽन्यश्च शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः ।

तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् ॥८१॥

इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि ।

पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् ॥८२॥

स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् ।

आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु ॥८३॥

सन्तो ̕नुगृह्णीत कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् ।

ततोऽपि गृह्णातु भवन्मतिं सा सद्यो ̕नुगृह्णातु च तत्त्वदृष्ट्या ॥८४॥

इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत् सर्वतःश्रोत्रतन्त्रः ।

तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व ॥८५॥

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy