Tantraloka

by Abhinavagupta

 

In Sanscrito:

 

CAP.1 - CAP.2 - CAP.3 - CAP.4 - CAP.5 - CAP.6 - CAP.7 - CAP.8 - CAP.9 - CAP.10

CAP.11 - CAP.12 - CAP.13 - CAP.14 - CAP.15 - CAP.16 - CAP.17 - CAP.18 - CAP.19 - CAP.20

CAP.21 - CAP.22 - CAP.23 - CAP.24 - CAP.25 - CAP.26 - CAP.27 - CAP.28 - CAP.29 - CAP.30 

CAP.31 - CAP.32 - CAP.33 - CAP.34 - CAP.35 - CAP.36 - CAP.37 - Testo translitterato

pdf: Testo in sanscrito - Testo translitterato - Tantraloka with commentary by Rajanaka Jayaratha Vol.1 - Vol.2 - Vol.3 - Vol.4 - Vol.5 - Vol.6

 

 

TANTRALOKA SANSCRITO

 

 

Capitolo 28

 

 

अथ श्रीतन्त्रालोके अष्टाविंशमाह्निकम्

 

इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥१॥

नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते ।

मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः ॥२॥

दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता ।

दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा ॥३॥

अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् ।

प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः ॥४॥

सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा ।

नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते ॥५॥

ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा ।

तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः ॥६॥

श्राद्धं विपत्प्रतीकारः प्रमोदो ̕द्भुतदर्शनम् ।

योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् ॥७॥

शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः ।

देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः ॥८॥

इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् ।

त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् ॥९॥

तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् ।

कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसंचरे ॥१०॥

अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः ।

प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् ॥११॥

अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी ।

वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् ॥१२॥

द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः ।

तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता ॥१३॥

अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् ।

कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले ॥१४॥

हैडरे त्रिकसद्भावे त्रिककालीकुलादिके ।

योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् ॥१५॥

स चक्रभेदसंचारे कांचित् सूते स्वसंविदम् ।

स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते ॥१६॥

पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः ।

पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥१७॥

हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः ।

तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः ॥१८॥

तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा ।

योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात् ॥१९॥

तद्योगिनीसिद्धसङ्घमेलकात् तन्मयीभवेत् ।

यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् ॥२०॥

क्रमोदितां सद्य एव लभते तत्प्रवेशनात् ।

योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् ॥२१॥

लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् ।

तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता ॥२२॥

तेन तत्तत्फलं तत्र काले संपूजयाचिरात् ।

यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥२३॥

अतिथिं सो ̕नुगृह्णाति तत्कालाभिज्ञमागतम् ।

तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः ॥२४॥

यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते ।

उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥२५॥

यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया ।

मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् ॥२६॥

कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये ।

ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥२७॥

गुरूणां देवतानां च न कुर्वन्ति प्रमादतः ।

दुराचारा हि ते दुष्टाः पशुतुल्या वरानने ॥२८॥

अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् ।

अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् ॥२९॥

शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् ।

तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति ॥३०॥

तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् ।

मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते ॥३१॥

उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते ।

समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥३२॥

तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि ।

पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् ॥३३॥

यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः ।

उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता ॥३४॥

सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता ।

सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् ॥३५॥

कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः ।

अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ॥३६॥

परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः ।

मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि ॥३७॥

रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् ।

प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् ॥३८॥

प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु ।

कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥३९॥

व्याससमासात् क्रमशः पूज्याश्चक्रेऽनुयागाख्ये ।

सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः ॥४०॥

गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् ।

अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥४१॥

अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः ।

भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् ॥४२॥

वेलाभग्रहकलना कथितैकादशसु मासेषु ।

फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥४३॥

अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र ।

दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः ॥४४॥

पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः ।

यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् ॥४५॥

तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् ।

दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥४६॥

ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् ।

उक्तो यो ̕र्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् ॥४७॥

तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् ।

नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ॥४८॥

संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः ।

यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ॥४९॥

तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन ।

वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥५०॥

श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु ।

वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् ॥५१॥

तिथिस्तु पूज्या प्रधानरूपत्वात् ।

श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति ॥५२॥

यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् ।

मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने ॥५३॥

कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा ।

आदेशः फलति तथा माघे चक्राद्वचः फलति ॥५४॥

अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः ।

चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः ॥५५॥

सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना ।

भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥५६॥

सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् ।

भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् ॥५७॥

यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् ।

नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः ॥५८॥

समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च ।

दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः ॥५९॥

नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् ।

तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते ॥६०॥

मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते ।

नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना ॥६१॥

सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः ।

ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके ॥६२॥

योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् ।

तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु ॥६३॥

तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् ।

ज्ञानिने योगिने वापि यो ददाति करोति वा ॥६४॥

दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः ।

भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् ॥६५॥

सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः ।

तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥६६॥

अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये ।

परिसंख्या न विद्येत तदाह भगवाञ्छिवः ॥६७॥

भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् ।

एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥६८॥

तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे ।

निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥६९॥

यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् ।

अन्येऽपानभुजो ह्यूर्ध्वे प्राणो ̕पानस्त्वधोमुखः ॥७०॥

तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि ।

आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥७१॥

श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि ।

श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते ॥७२॥

मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् ।

सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः ॥७३॥

अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा ।

पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः ॥७४॥

तत्र संनिहितो देवः सदेवीकः सकिङ्करः ।

तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् ॥७५॥

मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते ।

पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् ॥७६॥

सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु ।

उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि ॥७७॥

दीक्षायां च प्रतिष्ठायां समयानां विशोधने ।

कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा ॥७८॥

केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः ।

केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥७९॥

साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः ।

पत्नीयोगात् क्रयानीतवेश्यासंयोगतो ̕थवा ॥८०॥

चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः ।

तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः ॥८१॥

सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते ।

मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः ॥८२॥

तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् ।

पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा ॥८३॥

तदा तद्गन्धधूपस्रक्समालम्भनवाससा ।

पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति ॥८४॥

एकारके यथा चक्रे एकवीरविधिं स्मरेत् ।

द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके ॥८५॥

षड्योगिनीः सप्तकं च सप्तारे ̕ष्टाष्टके च वा ।

अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥८६॥

ततः पात्रे ̕लिसंपूर्णे पूर्वं चक्रं यजेत्सुधीः ।

आधारयुक्ते नाधाररहितं तर्पणं क्वचित् ॥८७॥

आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः ।

प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः ॥८८॥

भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः ।

अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् ॥८९॥

ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् ।

प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् ॥९०॥

यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते ।

तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः ॥९१॥

वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः ।

ततोऽवदंशान्विविधान् मांसमत्स्यादिसंयुतान् ॥९२॥

अग्रे तत्र प्रविकिरेत् तृप्त्यन्तं साधकोत्तमः ।

पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च ॥९३॥

पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः ।

दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते ॥९४॥

दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् ।

तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः ॥९५॥

निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते ।

ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् ॥९६॥

तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः ।

धारया भैरवस्तुष्येत् करपानं परं ततः ॥९७॥

प्रवेशो ̕त्र न दातव्यः पूर्वमेव हि कस्यचित् ।

प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥९८॥

एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् ।

समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः ॥९९॥

रूपकार्धात् परं हीनां न दद्याद्दक्षिणां सुधीः ।

समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् ॥१००॥

एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः ।

काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः ॥१०१॥

जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् ।

बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः ॥१०२॥

ततोऽपि संनिधीयन्ते प्रीयन्ते वरदास्ततः ।

देवीनामथ नाथस्य परिवारयुजोऽप्यलम् ॥१०३॥

वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता ।

राक्तौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम् ॥१०४॥

असंकेतयुजो योज्या देवताशब्दकीर्तनात् ।

अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥१०५॥

काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा ।

प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये ॥१०६॥

हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ ।

सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥१०७॥

मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा ।

धनिष्ठायाममावस्या सोऽयमेकादशात्मकः ॥१०८॥

अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः ।

योगपर्वेति विख्यातो रात्रौ वा दिन एव वा ॥१०९॥

योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा ।

यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः ॥११०॥

मूर्तियागेन सोऽपि स्यात् समयी मण्डलं विना ।

इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते ॥१११॥

अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः ।

श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः ॥११२॥

श्रीसिद्धाटनसद्भावमालिनीसारशासने ।

तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते ॥११३॥

क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः ।

नागराजः स्वभुवने मेघकाले स्म नावसत् ॥११४॥

केवलं तु पवित्रो ̕यं वायुभक्षः समाः शतम् ।

दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् ॥११५॥

व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे ।

पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः ॥११६॥

नागं निजजटाजूटपीठगं पर्यकल्पयत् ।

ततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि ॥११७॥

महतां महितानां हि नाद्भुत विश्वपूज्यता ।

तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥११८॥

आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् ।

दश कोट्यो न पूजानां पवित्रारोहणे समाः ॥११९॥

वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च ।

विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया ॥१२०॥

तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः ।

आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः ॥१२१॥

कर्तव्यः सो ̕निरोधेन यावत्सा तुलपूर्णिमा ।

तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥१२२॥

कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते ।

नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् ॥१२३॥

कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् ।

माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् ॥१२४॥

पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा ।

दक्षिणोत्तरगः कालः कुलाकुलतयोदितः ॥१२५॥

कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते ।

दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ ॥१२६॥

पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः ।

तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥१२७॥

एकेनैव पदेन श्रीरत्नमालाकुलागमे ।

तदत्र समये सर्वविधिसंपूरणात्मकः ॥१२८॥

पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा ।

पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् ॥१२९॥

दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते ।

एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् ॥१३०॥

हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् ।

सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥१३१॥

परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि ।

प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥१३२॥

अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् ।

विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत् पुनः ॥१३३॥

वटुके कनकाभावे रौप्यं तु परिकल्पयेत् ।

पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् ॥१३४॥

तस्मान्नवगुणात् सूत्रात्त्रिगुणादिक्रमात् कुरु ।

चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा ॥१३५॥

तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः ।

अष्टोत्तरशतं तस्मात् त्रिगुणं तूत्तमं मतम् ॥१३६॥

ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् ।

यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः ॥१३७॥

विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः ।

पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् ॥१३८॥

गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा ।

ततो महोत्सवः कार्यो गुरुपूजापुरःसरः ॥१३९॥

तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः ।

महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥१४०॥

चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः ।

तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥१४१॥

वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः ।

मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥१४२॥

सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् ।

वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः ॥१४३॥

सति वित्ते पुनः शाठ्यं व्याधये नरकाय च ।

नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥१४४॥

तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् ।

पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः ॥१४५॥

सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः ।

अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः ॥१४६॥

त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा ।

दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते ॥१४७॥

ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः ।

नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः ॥१४८॥

अकामात् कामतो वापि सूक्ष्मपापप्रवर्तिनः ।

तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे ॥१४९॥

श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे ।

नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु ॥१५०॥

पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च ।

चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् ॥१५१॥

त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् ।

अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् ॥१५२॥

ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् ।

नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः ॥१५३॥

यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः ।

चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु ॥१५४॥

व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् ।

अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् ॥१५५॥

द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि ।

विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥१५६॥

घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे ।

स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥१५७॥

प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् ।

विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् ॥१५८॥

वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे ।

वेदाक्षि स्रुचि षट्त्रिंशत् प्रासादे मण्डपे रविः ॥१५९॥

रसेन्दु स्नानगेहे ̕ब्धिनेत्रे ध्यानगृहे गुरौ ।

सप्त साधकगाः पञ्च पुत्रके सप्त सामये ॥१६०॥

चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते ।

लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् ॥१६१॥

द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् ।

पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः ॥१६२॥

पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् ।

ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् ॥१६३॥

दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् ।

ॐ समस्तक्रियादोषपूरणेश व्रतं प्रति ॥१६४॥

यत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन ।

तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु ॥१६५॥

सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे ।

अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् ॥१६६॥

योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः ।

पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः ॥१६७॥

आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् ।

ततो विधिं पूजयित्वा पवित्राणि समाहरेत् ॥१६८॥

दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना ।

चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् ॥१६९॥

प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् ।

पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे ॥१७०॥

कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् ।

वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः ॥१७१॥

दद्यादसृक् तथा मद्यं पानानि विविधानि च ।

ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो ॥१७२॥

तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः ।

शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः ॥१७३॥

मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् ।

अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् ॥१७४॥

ततोऽञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् ।

अकामादथवा कामाद्यन्मया न कृतं विभो ॥१७५॥

तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया ।

मूलमन्त्रः पूरयेति क्रियानियममित्यथ ॥१७६॥

वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् ।

नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् ॥१७७॥

एवं चतुष्टयं दद्यादनुलोमेन भौतिकः ।

नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् ॥१७८॥

यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् ।

तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् ॥१७९॥

वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः ।

भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः ॥१८०॥

चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् ।

कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन ॥१८१॥

ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् ।

दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् ॥१८२॥

वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति ।

वक्तव्यं देवदेवस्य पुनरागमनाय च ॥१८३॥

ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् ।

नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् ॥१८४॥

चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् ।

नास्माद्व्रतं परं किञ्चित् का वास्य स्तुतिरुच्यते ॥१८५॥

शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् ।

अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया ॥१८६॥

स भण्यते तत्र कार्या देवस्यार्चा विशेषतः ।

चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः ॥१८७॥

तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् ।

पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् ॥१८८॥

तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये ।

तदुपायो ̕पि संपूज्यो मूर्तिकालक्रियादिकः ॥१८९॥

उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् ।

तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् ॥१९०॥

यथा यथा च नैकट्यमुपायेषु तथा तथा ।

अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके ॥१९१॥

ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः ।

यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः ॥१९२॥

तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः ।

तद्विद्यो ̕पि गुरुभ्राता संवादाज्ज्ञानदायकः ॥१९३॥

गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः ।

न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः ॥१९४॥

वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः ।

देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥१९५॥

तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता ।

युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः ॥१९६॥

ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः ।

बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः ॥१९७॥

तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः ।

देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः ॥१९८॥

आत्मा विकाररहितः शाश्वतत्वादहेतुकः ।

स्वातन्त्र्यात् पुनरात्मीयादयं छन्न इव स्थितः ॥१९९॥

पुनश्च प्रकटीभूय भैरवीभावभाजनम् ।

तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् ॥२००॥

य उपायः समुचितो ज्ञानसन्तान एष सः ।

क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया ॥२०१॥

गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते ।

एवं चानादिसंसारोचितविज्ञानसन्ततेः ॥२०२॥

ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् ।

असंसारोचितोदारतथाविज्ञानसन्ततेः ॥२०३॥

कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् ।

अत्यन्तं स्वविशेषाणां तत्रार्पणवशात् स्फुटम् ॥२०४॥

उपादानं हि तद्युक्तं देहभेदे हि सत्यपि ।

देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः ॥२०५॥

न तथात्वाय योगीच्छाविष्टशावशरीरवत् ।

योगिनः परदेहादिजीवत्तापादने निजम् ॥२०६॥

देहमत्यजतो नानाज्ञानोपादानता न किम् ।

तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः ॥२०७॥

अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः ।

इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च ॥२०८॥

एककारणकार्यं च वस्त्वित्येष गुरोर्गणः ।

गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी ॥२०९॥

यतो निःशक्तिकस्यास्य न यागे ̕धिकृतिर्भवेत् ।

अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् ॥२१०॥

सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् ।

एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु कोऽपि सः ॥२११॥

पुनः परम्परायोगाद्गुरुवर्गोऽपि भण्यते ।

मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा ॥२१२॥

गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेऽपि च ।

यदहस्तद्धि विज्ञानोपायदेहादिकारणम् ॥२१३॥

एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते ।

तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् ॥२१४॥

दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् ।

भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः ॥२१५॥

स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति ।

नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् ॥२१६॥

तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् ।

व्यापकोऽपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् ॥२१७॥

विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् ।

शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः ॥२१८॥

संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः ।

गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥२१९॥

असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते ।

स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना ॥२२०॥

प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् ।

अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते ॥२२१॥

क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी ।

तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् ॥२२२॥

गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः ।

एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् ॥२२३॥

भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः ।

उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥२२४॥

यथा गृहं विनिष्पाद्य गृही समधितिष्ठति ।

तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥२२५॥

किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोऽपि शब्द्यते ।

स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥२२६॥

इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु ।

क्षये तु कर्मणां तेषां देहयन्त्रे ̕न्यथागते ॥२२७॥

प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः ।

नाडीचक्रेषु सङ्कोचविकासौ विपरीततः ॥२२८॥

भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः ।

इत्येवमादि यत्किञ्चित् प्राक्संस्थानोपमर्दकम् ॥२२९॥

देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः ।

तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् ॥२३०॥

गृह्णाति योनिजेऽन्यत्र वा देहे कर्मचित्रिते ।

स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा ॥२३१॥

तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि ।

विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥२३२॥

अतो नियतिकालादिवैचित्र्यानुविधायिनः ।

अनुग्रहस्तु यः सो ̕यं स्वस्वरूपे विकस्वरे ॥२३३॥

ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते /

कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥२३४॥

सङ्कोचहानिरूपे ̕स्मिन्कथं हेतुरनुग्रहे ।

अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते ॥२३५॥

प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः ।

तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः ॥२३६॥

देहान्ते शिव एवेति नास्य देहान्तरस्थितिः ।

येऽपि तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥२३७॥

स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे ।

मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥२३८॥

मर्त्येऽवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः ।

तत्र स्वयम्भुवो द्वेधा के ̕प्यनुग्रहतत्पराः ॥२३९॥

केऽपि स्वकृत्यायातांशस्थानमात्रोपसेविनः ।

येऽनुग्रहार्थमाज्ञप्तास्तेषु यो म्रियते नरः ॥२४०॥

सोऽनुग्रहं स्फुटं याति विना मर्त्यावतारतः ।

यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् ॥२४१॥

यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता ।

तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः ॥२४२॥

वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः ।

सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः ॥२४३॥

तपस्यन्तौ बदर्यां च नरनारायणौ तथा ।

इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा ॥२४४॥

आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् ।

स्वकृत्यांशस्थितानां च धाम्नि येऽन्तं व्रजन्ति ते ॥२४५॥

तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि ।

मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः ॥२४६॥

तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् ।

स्थावराद्यास्तिर्यगन्ताः पशवो ̕स्मिन्द्वये मृताः ॥२४७॥

स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः ।

पुंसां च पशुमात्राणां सालोक्यमविवेकतः ॥२४८॥

अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा ।

स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा ॥२४९॥

प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः ।

हंसकारण्डवाकीर्णे नानातरुकुलाकुले ॥२५०॥

इत्येतदागमेषूक्तं तत एव पुरे पुरे ।

क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् ॥२५१॥

लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति ।

स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥२५२॥

तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् ।

अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा ॥२५३॥

पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः ।

अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः ॥२५४॥

न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः ।

तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् ॥२५५॥

तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये ।

उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् ॥२५६॥

मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः ।

तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥२५७॥

अयोगिनामयं पन्था योगी योगेन वञ्चयेत् ।

वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् ॥२५८॥

तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते ।

अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः ॥२५९॥

तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता ।

सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥२६०॥

पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः ।

ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः ॥२६१॥

योग्यतावशसंजाता यस्य यत्रैव वासना ।

स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् ॥२६२॥

इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवे ̕पिच ।

यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ॥२६३॥

सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् ।

ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः ॥२६४॥

मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः ।

तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् ॥२६५॥

तथा तथा विचित्रः स्यादवतारस्तदंशतः ।

सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु ॥२६६॥

तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः ।

अनेकशक्तिखचितं यतो भावस्य यद्वपुः ॥२६७॥

शक्तिभ्यो ̕र्थान्तरं नैष तत्समूहादृते भवेत् ।

तेन शक्तिसमूहाख्यात् तस्माद्रुद्राद्यदंशतः ॥२६८॥

कृत्यं तदुचितं सिद्ध्येत् सोंऽशोऽवतरति स्फुटम् ।

ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे ॥२६९॥

तत्त्वे मृताः काष्ठवत्तेऽधरेऽप्युत्कर्षभागिनः ।

ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः ॥२७०॥

येऽप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः ।

प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः ॥२७१॥

अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् ।

विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः ॥२७२॥

पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु ।

तत्परस्य तु सायुज्यमित्युक्तं परमेशिना ॥२७३॥

यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः ।

व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥२७४॥

उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा ।

दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् ॥२७५॥

यस्तु तावदयोग्यो ̕पि तथास्ते स शिवालये ।

पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥२७६॥

नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ ।

उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥२७७॥

ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके ।

अधरायतनेष्वास्थां श्रितास्तेऽत्र तिरोहिताः ॥२७८॥

तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् ।

तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः ॥२७९॥

दीक्षायतनविज्ञानदूषिणो ये तु चेतसा ।

आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः ॥२८०॥

ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः ।

व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च ॥२८१॥

यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः ।

अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् ॥२८२॥

धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः ।

छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः ॥२८३॥

ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा ।

अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः ॥२८४॥

यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः ।

इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः ॥२८५॥

ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् ।

अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः ॥२८६॥

व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः ।

अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः ॥२८७॥

विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः ।

तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः ॥२८८॥

अत एव प्रबुद्धो ̕पि कर्मोत्थान्भोगरूपिणः ।

यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् ॥२८९॥

नैतावता न मुक्तो ̕सौ मृतिर्भोगो हि जन्मवत् ।

स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा ॥२९०॥

अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः ।

स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः ॥२९१॥

ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः ।

चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः ॥२९२॥

श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः ।

इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥२९३॥

एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् ।

धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥२९४॥

एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा ।

ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥२९५॥

तथाहि मानसं यत्नं तावत्समधितिष्ठति ।

अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसंचरः ॥२९६॥

प्राणचक्रं तदायत्तमपि संचरते पथा ।

तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम् ॥२९७॥

मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः ।

स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥२९८॥

अतोऽस्य परदेहादिसंचारे नास्ति मेलनम् ।

अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः ॥२९९॥

एवं परशरीरादिचारिणामिव योगिनाम् ।

तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता ॥३००॥

ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा ।

पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः ॥३०१॥

दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् ।

भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी ॥३०२॥

ये तु विज्ञानिनस्तेऽत्र द्वेधा कम्प्रेतरत्वतः ।

तत्र ये कम्प्रविज्ञानास्ते देहान्तेद् शिवाः स्फुटम् ॥३०३॥

यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् ।

विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् ॥३०४॥

अतो देहे प्रमादोत्थो विकल्पो देहपाततः ।

नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् ॥३०५॥

संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा ।

प्राप्तपाकं संवरीतुरपाये भासते हि तत् ॥३०६॥

ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा ।

जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥३०७॥

यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा ।

सुखिदुःखिविमूढत्वे मृतावपि तथा न सा ॥३०८॥

श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः ।

स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥३०९॥

रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने ।

सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभते ̕पि चान्ते ॥३१०॥

अपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते ।

सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् ॥३११॥

तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् ।

ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥३१२॥

अनन्तकारिका चैषा प्राहेदं बन्धकं किल ।

सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् ॥३१३॥

अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल ।

मृतिर्नष्टस्मृतेरेव मृतेः प्राक् सास्तु किं तया ॥३१४॥

लिङ्च संभावनायां स्यादियत्संभाव्यते किल ।

सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् ॥३१५॥

कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः ।

भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता ॥३१६॥

परदेहादिसंबन्धो यथा नास्य विभेदकः ।

तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि ॥३१७॥

अतश्च न विशेषो ̕स्य विश्वाकृतिनिराकृतेः ।

शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल ॥३१८॥

तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः ।

अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् ॥३१९॥

तान्येनं न विदुर्भिन्नं तैः स मुक्तो ̕भिधीयते ।

श्रीमत्त्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते ॥३२०॥

जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते ।

सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥३२१॥

तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः ।

प्रधानं घट आकाश आत्मा मष्टे घटेऽपि खम् ॥३२२॥

न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् ।

स्वतन्त्रो ̕वस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु ॥३२३॥

तस्य भावो नचाभावः संस्थानं नच कल्पना ।

एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत ॥३२४॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।

तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥३२५॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥३२६॥

क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः ।

तत्रेन्द्रियाणां संमोहश्वासायासपरीतता ॥३२७॥

इत्यादिमृतिभोगोऽयं देहे न त्यजनं तनोः ।

यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥३२८॥

यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् ।

सा देहत्यागकालांशकला देहवियोगिनी ॥३२९॥

तत एव हि तद्देहसुखदुःखादिकोज्झिता ।

तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥३३०॥

अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् ।

तदेव रूपमभ्येति सुखिदुःखिविमूढकम् ॥३३१॥

यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् ।

कस्मादेति तदेवैष यतः स्मरति संविदि ॥३३२॥

प्राक् प्रस्फुरेद्यदधिकं देहोऽसौ चिदधिष्ठितेः ।

यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः ॥३३३॥

सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे ।

नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् ॥३३४॥

अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् ।

अतो ̕धिष्ठेयमात्रस्य शरीरत्वेऽपि कुड्यतः ॥३३५॥

देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता ।

तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते ॥३३६॥

वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः ।

सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना ॥३३७॥

स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया ।

युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् ॥३३८॥

देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् ।

तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः ॥३३९॥

देहत्वस्याविशेषे ̕पीत्येष प्रश्नो न शाम्यति ।

स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते ॥३४०॥

प्राक् स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् ।

अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु ॥३४१॥

न जातु गोचरो यस्माद्देहान्तरविनिश्चयः ।

यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् ॥३४२॥

न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् ।

कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते ॥३४३॥

देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः ।

यथा पुराणे कथितं मृगपोतकतृष्णया ॥३४४॥

मुनिः को ̕पि मृगीभावमभ्युवाहाधिवासितः ।

तत्र सोऽनुभवो हेतुर्न जन्मान्तरसूतये ॥३४५॥

तस्यैतद्वासना हेतुः काकतालीयवत् स तु ।

ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा ॥३४६॥

तद्भावभावितस्तेन तदेवैष स्मरत्यलम् ।

एवमस्मि भविष्यामीत्येष तद्भाव उच्यते ॥३४७॥

भविष्यतो हि भवनं भाव्यते न सतः क्वचित् ।

क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥३४८॥

स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् ।

तदहर्जातबालस्य पशोः कीटस्य वा तरोः ॥३४९॥

मूढत्वेऽपि तदानीं प्राग्भावना ह्यभवत्स्फुटा ।

सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् ॥३५०॥

स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी ।

देशादिव्यवधाने ̕पि वासनानामुदीरितात् ॥३५१॥

आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः ।

तथानुभवनारूढ्या स्फुटस्यापि तु भाविता ॥३५२॥

भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः ।

तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह ॥३५३॥

भासते ̕पि परे लोके स्वप्नवद्वासनाक्रमात् ।

ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् ॥३५४॥

वेद्यते क इदं प्राह स तावद्वेद वेद्यताम् ।

व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे ॥३५५॥

स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता ।

य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः ॥३५६॥

स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् ।

यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन ॥३५७॥

न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा ।

यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥३५८॥

प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः ।

घटादेरस्तिता संविन्निष्ठिता नतु तद्गता ॥३५९॥

तद्वन्मात्रन्तरे ̕प्येषा संविन्निष्ठा न तद्गता ।

तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि ॥३६०॥

देहान्ते बुध्यते नो चेत् स्यादन्यादृक्प्रबोधनम् ।

तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः ॥३६१॥

मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः ।

निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः ॥३६२॥

पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् ।

लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् ॥३६३॥

अज्ञात्वैतत्तु सर्वे ̕पि कुशकाशावलम्बिनः ।

यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् ॥३६४॥

भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् ।

व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने ॥३६५॥

नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् ।

तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः ॥३६६॥

अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति ।

विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् ।

अमृतमिति निगीर्णे कालकूटेऽत्र देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् ॥३६७॥

उत्सवोऽपि हि यः कश्चिल्लौकिकः सोऽपि संमदम् ।

संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥३६८॥

एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता ।

व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥३६९॥

पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः ।

दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् ॥३७०॥

योगिनीमेलको द्वेधा हठतः प्रियतस्तथा ।

प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे ॥३७१॥

स च द्वयोऽपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते ।

योगिनीमेलकाच्चैषोऽवश्यं ज्ञानं प्रपद्यते ॥३७२॥

तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् ।

संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा ॥३७३॥

मेलकेऽन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा ।

उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः ॥३७४॥

बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः ।

अत एव गीतगीतप्रभृतौ बहुपर्षदि ॥३७५॥

यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः ।

आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् ॥३७६॥

नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते ।

ईर्ष्यासूयादिसङ्कोचकारणाभावतोऽत्र सा ॥३७७॥

विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी ।

अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते ॥३७८॥

स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते ।

अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् ॥३७९॥

नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् ।

यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् ॥३८०॥

एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् ।

प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः ॥३८१॥

प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् ।

स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् ॥३८२॥

वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि ।

श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् ॥३८३॥

प्रवेशं संपविष्टस्य न विचारं तु कारयेत् ।

लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः ॥३८४॥

अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् ।

अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् ॥३८५॥

देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना ।

कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥३८६॥

सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोऽपदिश्यते ।

यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ॥३८७॥

नान्यथा तदभावश्चेत्सर्वथा सोऽप्यथाचरेत् ।

श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् ॥३८८॥

गुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या ।

तत्रापि यास्य चिद्वृत्तिकर्मिभित् साप्यवान्तरा ॥३८९॥

देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके ।

देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् ॥३९०॥

उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः ।

क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे ॥३९१॥

ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय ।

अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः ॥३९२॥

सर्वे ̕लिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः ।

अभिमानशमक्रोधक्षमादिरवान्तरो भेदः ॥३९३॥

इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् ।

व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् ॥३९४॥

सोऽपि स्वशासनीये परशिष्ये ̕पिवापि तादृशं शास्त्रम् ।

श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे ॥३९५॥

करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् ।

अधमेऽपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥३९६॥

लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे ।

कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् ॥३९७॥

मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च ।

अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः ॥३९८॥

सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् ।

सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ॥३९९॥

सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् ।

अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि ॥४००॥

मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः ।

अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् ॥४०१॥

तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः ।

वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् ॥४०२॥

यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः ।

बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥४०३॥

दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् ।

शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् ॥४०४॥

भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य ।

सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् ॥४०५॥

वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे ।

पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् ॥४०६॥

व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले ।

शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥४०७॥

विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ ।

अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि ॥४०८॥

तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् ।

श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥४०९॥

प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते ।

सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् ॥४१०॥

सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः ।

तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः ॥४११॥

अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः ।

तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते ॥४१२॥

तस्माद्विकल्परहितः संवृत्युपरतो यदि ।

शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् ॥४१३॥

सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् ।

यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् ॥४१४॥

यत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा ।

शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते ॥४१५॥

शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये ।

इति श्रीरत्नमालायां समयोल्लङ्घने कृते ॥४१६॥

कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी ।

श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥४१७॥

मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् ।

प्रतिष्ठितस्य पूरादेर्दर्शनेऽनधिकारिणा ॥४१८॥

प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले ।

ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा ॥४१९॥

देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः ।

नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः ॥४२०॥

शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः ।

नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् ॥४२१॥

व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् ।

दूतीपरिग्रहेऽन्यत्र गतश्चेत्काममोहितः ॥४२२॥

लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले ।

दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् ॥४२३॥

अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते ।

पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥४२४॥

स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि ।

मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥४२५॥

कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् ।

ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥४२६॥

स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः ।

समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् ॥४२७॥

आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः ।

सर्वस्वमस्मै संदद्यादात्मानमपि भावितः ॥४२८॥

अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः ।

तत्त्वज्ञोऽप्यृणबन्धेन तेन यात्यधिकारिताम् ॥४२९॥

गुरुपूजामकुर्वाणः शतं जन्मानि जायते ।

अधिकारी ततो मुक्तिं यातीति स्कन्दयामले ॥४३०॥

तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः ।

पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥४३१॥

तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः ।

ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् ॥४३२॥

अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः ।

तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् ॥४३३॥

अतत्रस्थो ̕पि हि गुरुः पूज्यः संकल्प्य पूर्ववत् ।

तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ ॥४३४॥

पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म ॥

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy