Bhavani Stotram

In Bhujanga-Prayata Metre

By Shankaracharya

 

 

 

भवानीभुजङ्गप्रयातस्तोत्रम्

 

श्री गणेशाय नमः ।

 

षडाधारपङ्केरुहान्तर्विराजत्

सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।

सुधामण्डलं द्रावयन्तीं पिबन्तीं

सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १

 

ज्वलत्कोटिबालार्कभासारुणाङ्गीं

सुलावण्यश‍ृङ्गारशोभाभिरामाम् ।

महापद्मकिञ्जल्कमध्ये विराजत्

त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥

 

कणत्किङ्किणीनूपुरोद्भासिरत्न

प्रभालीढलाक्षार्द्रपादारविन्दम् ।

अजेशाच्युताद्यैः सुरैः सेव्यमानं

महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३

 

सुषोणाम्बराबद्धनीवीविराजन्

महारत्नकाञ्चीकलापं नितम्बम् ।

स्फुरद्दक्षिणावर्तनाभिं च तिस्रो

वली रम्यते रोमराजिं भजेऽहम् ॥ ४

 

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-

पमश्रीस्तनद्वन्द्वमम्बांबुजाक्षीम् ।

भजे पूर्णदुग्धाभिरामं तवेदं

महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५

 

शिरीषप्रसूनोल्लसद्बाहुदण्डैर्-

ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।

चलत्कङ्कणोदारकेयूरभूषा

ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ६

 

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा

धरस्मेरवक्त्रारविन्दश्रियं ते ।

सुरत्नावलीहारताटङ्कशोभा

भजे सुप्रसन्नामहं श्रीभवानीम् ॥ ७

 

सुनासापुटं पद्मपत्रायताक्षं

यजन्तः श्रियं दानदक्षं कटाक्षम् ।

ललाटोल्लसद्गन्धकस्तूरिभूषो-

ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ८

 

चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां

घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् ।

स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा

विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९

 

स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे

सदा वाङ्मयं सर्वतेजोमयं च ।

इति श्रीभवानीस्वरूपं तदेवं

प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०

 

गणेशाणिमाद्याखिलैः शक्तिवृन्दैः

स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् ।

परां राजराजेश्वरीं त्वा भवानीं (त्रैपुरि त्वां)

शिवाङ्कोपरिस्थां शिवां भावयेऽहम् ॥ ११

 

त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप-

स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा ।

त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं

सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२

 

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव

त्वमेवासि माता पिताऽसि त्वमेव ।

त्वमेवासि विद्या त्वमेवासि बुद्धिर्-

गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३

 

श्रुतीनामगम्यं सुवेदागमाद्यैर्-

महिम्नो न जानाति पारं तवेदम् ।

स्तुतिं कर्तुमिच्छामि ते त्वं भवानि

क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४

 

शरण्ये वरेण्ये सुकारुण्यपूर्णे

हिरण्योदराद्यैरगम्येऽतिपुण्ये ।

भवारण्यभीतं च मां पाहि भद्रे

नमस्ते नमस्ते नमस्ते भवानि ॥ १५

 

इमामन्वहं श्रीभवानीभुजङ्ग-

स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै ।

स्वकीयं पदं शाश्वतं चैव सारं

श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६

 

       

भवानी भवानी भवानी त्रिवारम्-

उदारम् मुदा सर्वदा ये जपन्ति ।

न शोकम् न मोहम् न पापं न भीतिः

कदाचित्कथंचित्कुतश्चज्जनानाम् ॥

       

इति श्रीमच्छङ्कराचार्यविरचितं

भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥

 

 

bhavānībhujaṅgaprayātastotram

 

śrī gaṇeśāya namaḥ |

 

ṣaḍādhārapaṅkeruhāntarvirājat

suṣumnāntarāle'titejollasantīm |

sudhāmaṇḍalaṃ drāvayantīṃ pibantīṃ

sudhāmūrtimīḍe'hamānandarūpām || 1 ||

 

jvalatkoṭibālārkabhāsāruṇāṅgīṃ

sulāvaṇyaśṛṅgāraśobhābhirāmām |

mahāpadmakiñjalkamadhye virājat

trikoṇollasantīṃ bhaje śrībhavānīm || 2 ||

 

kaṇatkiṅkiṇīnūpurodbhāsiratna

prabhālīḍhalākṣārdrapādāravindam |

ajeśācyutādyaiḥ suraiḥ sevyamānaṃ

mahādevi manmūrdhni te bhāvayāmi || 3 ||

 

suṣoṇāmbarābaddhanīvīvirājan

mahāratnakāñcīkalāpaṃ nitambam |

sphuraddakṣiṇāvartanābhiṃ ca tisro

valī ramyate romarājiṃ bhaje'ham || 4 ||

 

lasadvṛttamuttuṅgamāṇikyakumbho-

pamaśrīstanadvandvamambāṃbujākṣīm |

bhaje pūrṇadugdhābhirāmaṃ tavedaṃ

mahāhāradīptaṃ sadā prasnutāsyam || 5 ||

 

śirīṣaprasūnollasadbāhudaṇḍair-

jvaladbāṇakodaṇḍapāśāṅkuśaiśca |

calatkaṅkaṇodārakeyūrabhūṣā

jvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 6 ||

 

śaratpūrṇacandraprabhāpūrṇabimbā

dharasmeravaktrāravindaśriyaṃ te |

suratnāvalīhāratāṭaṅkaśobhā

bhaje suprasannāmahaṃ śrībhavānīm || 7 ||

 

sunāsāpuṭaṃ padmapatrāyatākṣaṃ

yajantaḥ śriyaṃ dānadakṣaṃ kaṭākṣam |

lalāṭollasadgandhakastūribhūṣo-

jjvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 8 ||

 

calatkuṇḍalāṃ te bhramadbhṛṅgavṛndāṃ

ghanasnigdhadhammillabhūṣojjvalantīm |

sphuranmaulimāṇikyamadhyendurekhā

vilāsollasaddivyamūrdhānamīḍe || 9 ||

 

sphuratvamba bimbasya me hṛtsaroje

sadā vāṅmayaṃ sarvatejomayaṃ ca |

iti śrībhavānīsvarūpaṃ tadevaṃ

prapañcātparaṃ cātisūkṣmaṃ prasannam || 10 ||

 

gaṇeśāṇimādyākhilaiḥ śaktivṛndaiḥ

sphuracchrīmahācakrarājollasantīm |

parāṃ rājarājeśvarīṃ tvā bhavānīṃ (traipuri tvāṃ)

śivāṅkoparisthāṃ śivāṃ bhāvaye'ham || 11 ||

 

tvamarkastvamagnistvamindustvamāpa-

stvamākāśabhūrvāyavastvaṃ cidātmā |

tvadanyo na kaścitprakāśo'sti sarvaṃ

sadānandasaṃvitsvarūpaṃ tavedam || 12 ||

 

gurustvaṃ śivastvaṃ ca śaktistvameva

tvamevāsi mātā pitā'si tvameva |

tvamevāsi vidyā tvamevāsi buddhir-

gatirme matirdevi sarvaṃ tvameva || 13 ||

 

śrutīnāmagamyaṃ suvedāgamādyair-

mahimno na jānāti pāraṃ tavedam |

stutiṃ kartumicchāmi te tvaṃ bhavāni

kṣamasvedamamba pramugdhaḥ kilāham || 14 ||

 

śaraṇye vareṇye sukāruṇyapūrṇe

hiraṇyodarādyairagamye'tipuṇye |

bhavāraṇyabhītaṃ ca māṃ pāhi bhadre

namaste namaste namaste bhavāni || 15 ||

 

imāmanvahaṃ śrībhavānībhujaṅga-

stutiryaḥ paṭhecchrotumiccheta tasmai |

svakīyaṃ padaṃ śāśvataṃ caiva sāraṃ

śriyaṃ cāṣṭasiddhiṃ bhavānī dadāti || 16 ||

 

       

bhavānī bhavānī bhavānī trivāram-

udāram mudā sarvadā ye japanti |

na śokam na moham na pāpaṃ na bhītiḥ

kadācitkathaṃcitkutaścajjanānām ||

       

iti śrīmacchaṅkarācāryaviracitaṃ

bhavānībhujaṅgaprayātastotraṃ sampūrṇam ||

 

 

 

 

Traduzione

 

ṣaḍādhārapaṅkeruhāntarvirājat

suṣumnāntarāle'titejollasantīm |

sudhāmaṇḍalaṃ drāvayantīṃ pibantīṃ

sudhāmūrtimīḍe'cidānandarūpām || 1||

 

Mi inchino a quell'incarnazione dell'ambrosia che è la Coscienza e la Beatitudine incarnate. Fonde la sfera della luna e beve (la luce della luna). Brilla con la sua lucentezza abbondante all'interno del Sushumna situato nel loto di Sahasrara.

 

 

jvalatkoṭibālārkabhāsāruṇāṅgīṃ

sulāvaṇyaśṛṅgāraśobhābhirāmām |

mahāpadmakiñjalkamadhye virājat

trikoṇollasantīṃ bhaje śrībhavānīm || 2 ||

 

Adoro quella Dea Bhavani che è seduta sul triangolo che brilla in mezzo ai filamenti del loto bianco. È estremamente bella con una grazia adorabile e affascinante. Ha un corpo rosso brillante simile a quello di innumerevoli soli nascenti.

 

 

kaṇatkiṅkiṇīnūpurodbhāsiratna

prabhālīḍhalākṣārdrapādāravindam |

ajeśācyutādyaiḥ suraiḥ sevyamānaṃ

mahādevi manmūrdhni te bhāvayāmi || 3 ||

 

Oh Grande Dea! Contemplo i tuoi piedi di loto sulla mia testa come serviti dai celestiali come Brahma, Achyuta (Vishnu) e altri. Questi piedi sono bagnati a causa della tintura rossa e abbaglianti con le gemme delle cavigliere che tintinnano con i campanelli.

 

 

suṣoṇāmbarābaddhanīvīvirājan

mahāratnakāñcīkalāpaṃ nitambam |

sphuraddakṣiṇāvartanābhiṃ ca tisro

valī ramyate romarājiṃ bhaje'ham || 4 ||

 

Oh Madre! Adoro la tua ciocca di capelli sulle tre pieghe del ventre, come anche l'ombelico splendente che gira a destra. Adoro anche il tuo fianco con la veste rossa legata intorno alla vita, adornata dalla cintura tempestata di gemme e campanellini.

 

 

lasadvṛttamuttuṅgamāṇikyakumbho-

pamaśrīstanadvandvamambāṃbujākṣīm |

bhaje pūrṇadugdhābhirāmaṃ tavedaṃ

mahāhāradīptaṃ sadā prasnutāsyam || 5 ||

 

Oh Madre dagli occhi di loto! Adoro i tuoi due seni radiosi, di forma rotonda paragonabili a nobili brocche tempestate di gemme. Sono belli e sono pieni di latte. Brillanti di un pizzo al seno e trasudanti in alto, sono bellissimi e sono pieni di latte.

 

 

śirīṣaprasūnollasadbāhudaṇḍair-

jvaladbāṇakodaṇḍapāśāṅkuśaiśca |

calatkaṅkaṇodārakeyūrabhūṣā

jvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 6 ||

 

Adoro la Dea Bhavani che luccica con quattro braccia delicate come i fiori di Sirisha, e che portano freccia, arco, cappio e pungolo e che brillano di bracciali e braccialetti.

 

 

śaratpūrṇacandraprabhāpūrṇabimbā

dharasmeravaktrāravindaśriyaṃ te |

suratnāvalīhāratāṭaṅkaśobhā

bhaje suprasannāmahaṃ śrībhavānīm || 7 ||

 

Adoro la Dea Bhavani che è estremamente graziosa e tranquilla, che ha il suo viso di loto che brilla come la luna piena autunnale che sorride con labbra rosse simili a bimbha. È brillante con ornamenti per le orecchie tempestati di gemme.

 

 

sunāsāpuṭaṃ padmapatrāyatākṣaṃ

yajantaḥ śriyaṃ dānadakṣaṃ kaṭākṣam |

lalāṭollasadgandhakastūribhūṣo-

jjvaladbhiḥ sphurantīṃ bhaje śrībhavānīm || 8 ||

 

Oh Madre! Lodo il tuo viso di loto che porta profumo di muschio sulle guance e sulla fronte, e le narici, le belle sopracciglia e la fronte, le labbra e il grazioso sguardo laterale capace di conferire ricompense.

 

 

calatkuṇḍalāṃ te bhramadbhṛṅgavṛndāṃ

ghanasnigdhadhammillabhūṣojjvalantīm |

sphuranmaulimāṇikyamadhyendurekhā

vilāsollasaddivyamūrdhānamīḍe || 9 ||

 

Lodo la tua testa che risplende del gioiello della corona e la falce della luna. Ha gli sciami di api che oscillano all'interno delle trecce in movimento e risplende dei fiori di gelsomino bianchi densamente incastonati.

 

 

sphuratvamba bimbasya me hṛtsaroje

sadā vāṅmayaṃ sarvatejomayaṃ ca |

iti śrībhavānīsvarūpaṃ tadevaṃ

prapañcātparaṃ cātisūkṣmaṃ prasannam || 10 ||

 

Oh Bhavani! Possa questa tua forma sorridente, che è al di là dell'Universo, molto sottile e pacifica risplendere nel mio cuore di loto, tuo figlio! Possa anche la letteratura sotto forma di ogni fulgore sorgere su di me!

 

 

gaṇeśāṇimādyākhilaiḥ śaktivṛndaiḥ

sphuracchrīmahācakrarājollasantīm |

parāṃ rājarājeśvarīṃ tvā bhavānīṃ (traipuri tvāṃ)

śivāṅkoparisthāṃ śivāṃ bhāvaye'ham || 11 ||

 

Oh Rajarajesvari! Contemplo te, Traipuri, che sei seduta sulle ginocchia di Shiva. Sei la più alta, risplendi nel chakra radioso e sei circondata da tutti i gruppi di Shakti guidate da Ganesha.

 

 

tvamarkastvamagnistvamindustvamāpa-

stvamākāśabhūrvāyavastvaṃ cidātmā |

tvadanyo na kaścitprakāśo'sti sarvaṃ

sadānandasaṃvitsvarūpaṃ tavedam || 12 ||

 

Io ti venero. Sei della forma della conoscenza beata. Non c'è nessun altro nell'universo superiore a te. Sei il sole, la luna, il fuoco, l'acqua, il cielo, la terra, il vento e il Mahat (l’Intelligenza Cosmica; la Grande Mente).

 

 

gurustvaṃ śivastvaṃ ca śaktistvameva

tvamevāsi mātā pitā'si tvameva |

tvamevāsi vidyā tvamevāsi buddhir-

gatirme matirdevi sarvaṃ tvameva || 13 ||

 

Oh madre Bhavani! Desidero lodarti; Oh conoscitrice dei Veda e degli Agama! Sei irraggiungibile attraverso le Scritture. Le persone non conoscono la portata della tua grandezza. Per favore perdona questo mio atto! Sono davvero stupido.

 

 

śrutīnāmagamyaṃ suvedāgamādyair-

mahimno na jānāti pāraṃ tavedam |

stutiṃ kartumicchāmi te tvaṃ bhavāni

kṣamasvedamamba pramugdhaḥ kilāham || 14 ||

 

Oh Dea! Sei il mio precettore. Sei Shiva. Sei la Shakti. Sei mia madre e mio padre. Tu sei la conoscenza. Sei mio amico e parente. Sei il mio unico rifugio, pensiero e davvero tutto.

 

 

śaraṇye vareṇye sukāruṇyapūrṇe

hiraṇyodarādyairagamye'tipuṇye |

bhavāraṇyabhītaṃ ca māṃ pāhi bhadre

namaste namaste namaste bhavāni || 15 ||

 

Oh Bhavani! Saluti a te ancora e ancora. Oh colei che è di buon auspicio! Oh mio rifugio! Oh meritevole! Oh Compassione incarnata! Colei che non può essere compresa da Brahma e da altri! Proteggimi dalla paura della foresta dell'esistenza mondana.

 

 

imāmanvahaṃ śrībhavānībhujaṅga-

stutiryaḥ paṭhecchrotumiccheta tasmai |

svakīyaṃ padaṃ śāśvataṃ caiva sāraṃ

śriyaṃ cāṣṭasiddhiṃ bhavānī dadāti || 16 ||

 

Chiunque legga con devozione questo inno meritorio su Bhavani nella metrica bhujanga-prayata, la Dea Bhavani gli conferisce le otto perfezioni (siddhi), la prosperità e la sua dimora esterna che è l'essenza dei Veda.

 

 

bhavānī bhavānī bhavānī trivāram-

udāram mudā sarvadā ye japanti |

na śokam na moham na pāpaṃ na bhītiḥ

kadācitkathaṃcitkutaścajjanānām ||

       

iti śrīmacchaṅkarācāryaviracitaṃ

bhavānībhujaṅgaprayātastotraṃ sampūrṇam ||

 

Chi ripete con gioia il nome Bhavani tre volte non avrà dolore, nessuna confusione, nessun peccato, nessuna paura in qualsiasi momento o comunque o da qualsiasi parte.

 

Qui finisce il Bhavani Stotram in metro Bhujanga-Prayata.

 

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy