Dakini Stotram

 

डाकिनीस्तोत्रम्

 

आनन्दभैरवी उवाच

अथ वक्ष्ये महाकाल मूलपद्मविवेचनम् ।

यत् कृत्वा अमरो भूत्वा वसेत् कालचतुष्टयम् ॥ १॥

 

अथ षट्चक्रभेदार्थे भेदिनीशक्तिमाश्रयेत् ।

छेदिनीं सर्वग्रन्थीनां योगिनीं समुपाश्रयेत् ॥ २॥

 

तस्या मन्त्रान् प्रवक्ष्यामि येन सिद्धो भवेन्नरः ।

आदौ शृणु महामन्त्रं भेदिन्याः परं मनुम् ॥ ३॥

 

आदौ कालींसमुत्कृत्य ब्रह्ममन्त्रं ततः परम् ।

देव्याः प्रणवमुद्धृत्य भेदनी तदनन्तरम् ॥ ४॥

 

ततो हि मम गृह्णीयात् प्रापय द्वयमेव च ।

चित्तचञ्चीशब्दान्ते मां रक्ष युग्ममेव च ॥ ५॥

 

भेदिनी मम शब्दान्ते अकालमरणं हर ।

हर युग्मं स्वं महापापं नमो नमोऽग्निजायया ॥ ६॥

 

एतन्मन्त्रं जपेत्तत्र डाकिनीरक्षसि प्रभो ।

आदौ प्रणवमुद्धृत्य ब्रह्ममन्त्रं ततः परम् ॥ ७॥

 

शाम्भवीति ततश्चोक्त्वा ब्राह्मणीति पदं ततः ।

मनोनिवेशं कुरुते तारयेति द्विधापदम् ॥ ८॥

 

छेदिनीपदमुद्धृत्य मम मानसशब्दतः ।

महान्धकारमुद्धृत्य छेदयेति द्विधापदम् ॥ ९॥

 

स्वाहान्तं मनुमुद्धृत्य जपेन्मूलाम्बुजे सुधीः ।

एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेन्नरः ॥ १०॥

 

तथा स्त्रीयोगिनीमन्त्रं जपेत्तत्रैव शङ्कर ।

ॐ घोररूपिणिपदं सर्वव्यापिनि शङ्कर ॥ ११॥

 

महायोगिनि मे पापं शोकं रोगं हरेति च ।

विपक्षं छेदयेत्युक्त्वा योगं मय्यर्पय द्वयम् ॥ १२॥

 

स्वाहान्तं मनुमुद्धृत्य जपाद्योगी भवेन्नरः ।

खेचरत्वं समाप्नोति योगाभ्यासेन योगिराट् ॥ १३॥

 

डाकिनीं ब्रह्मणा युक्तां मूले ध्यात्वा पुनः पुनः ।

जपेन्मन्त्रं सदायोगी ब्रह्ममन्त्रेण योगवित् ॥ १४॥

 

ब्रह्ममन्त्रं प्रवक्ष्यामि तज्जापेनापि योगिराट् ।

ब्रह्ममन्त्रप्रसादेन जडो योगी न संशयः ॥ १५॥

 

प्रणवत्रयमुद्धृत्य दीर्घप्रणवयुग्मकम् ।

तदन्ते प्रणवत्रीणि ब्रह्म ब्रह्म त्रयं त्रयम् ॥ १६॥

 

सर्वसिद्धिपदस्यान्ते पालयेति च मां पदम् ।

सत्त्वं गुणो रक्ष रक्ष मायास्वाहापदं जपेत् ॥ १७॥

 

डाकिनीमन्त्रराजञ्च शृणुष्व परमेश्वर ।

यज्जप्त्वा डाकिनी वश्या त्रैलोक्यस्थितिपालकाः ॥ १८॥

 

यो जपेत् डाकिनीमन्त्रं चैतन्या कुण्डली झटित् ।

अनायासेन सिद्धिः स्यात् परमात्मप्रदर्शनम् ॥ १९॥

 

मायात्रयं समुद्धृत्य प्रणवैकं ततः परम् ।

डाकिन्यन्ते महाशब्दं डाकिन्यम्बपदं ततः ॥ २०॥

 

पुनः प्रणवमुद्धृत्य मायात्रयं ततः परम् ।

मम योगसिद्धिमन्ते साधयेति द्विधापदम् ॥ २१॥

 

मनुमुद्धृत्य देवेशि जपाद्योगी भवेज्जडः ।

जप्त्वा सम्पूजयेन्मन्त्री पुरश्चरणसिद्धये ॥ २२॥

 

सर्वत्र चित्तसाम्येन द्रव्यादिविविधानि च ।

पूजयित्वा मूलपद्मे चित्तोपकरणेन च ॥ २३॥

 

ततो मानसजापञ्च स्तोत्रञ्च कालिपावनम् ।

पठित्वा योगिराट् भूत्त्वा वसेत् षट्चक्रवेश्मनि ॥ २४॥

 

शक्तियुक्तं विधिं यस्तु स्तौति नित्यं महेश्वर ।

तस्यैव पालनार्थाय मम यन्त्रं महीतले ॥ २५॥

 

तत् स्तोत्रं शृणु योगार्थं सावधानावधारय ।

एतत्स्तोत्रप्रसादेन महालयवशो भवेत् ॥ २६॥

 

ब्रह्माणं हंससङ्घायुतशरणवदावाहनं देववक्त्र।

    विद्यादानैकहेतुं तिमिचरनयनाग्नीन्दुफुल्लारविन्दम्

वागीशं वाग्गतिस्थं मतिमतविमलं बालार्कं चारुवर्णम् ।

    डाकिन्यालिङ्गितं तं सुरनरवरदं भावयेन्मूलपद्मे ॥ २७॥

 

नित्यां ब्रह्मपरायणां सुखमयीं ध्यायेन्मुदा डाकिनी।

    रक्तां गच्छविमोहिनीं कुलपथे ज्ञानाकुलज्ञानिनीम् ।

मूलाम्भोरुहमध्यदेशनिकटे भूविम्बमध्ये प्रभा।

    हेतुस्थां गतिमोहिनीं श्रुतिभुजां विद्यां भवाह्लादिनीम् ॥ २८॥

 

विद्यावास्तवमालया गलतलप्रालम्बशोभाकरा।

    ध्यात्वा मूलनिकेतने निजकुले यः स्तौति भक्त्या सुधीः ।

नानाकारविकारसारकिरणां कर्त्री विधो योगिना।

    मुख्यां मुख्यजनस्थितां स्थितिमतिं सत्त्वाश्रितामाश्रये ॥ २९॥

 

या देवी नवडाकिनी स्वरमणी विज्ञानिनी मोहिनी ।

    मां पातु पिरयकामिनी भवविधेरानन्दसिन्धूद्भवा ।

मे मूलं गुणभासिनी प्रचयतु श्रीः कीतीचक्रं हि मा।

    नित्या सिद्धिगुणोदया सुरदया श्रीसञ्ज्ञया मोहिता ॥ ३०॥

 

तन्मध्ये परमाकला कुलफला बाणप्रकाण्डाकरा

    राका राशषसादशा शशिघटा लोलामला कोमला ।

सा माता नवमालिनी मम कुलं मूलाम्बुजं सर्वदा ।

    सा देवी लवराकिणी कलिफलोल्लासैकबीजान्तरा ॥ ३१॥

 

धात्री धैर्यवती सती मधुमती विद्यावती भारती ।

    कल्याणी कुलकन्यकाधरनरारूपा हि सूक्ष्मास्पदा ।

मोक्षस्था स्थितिपूजिता स्थितिगता माता शुभा योगिना।

    नौमि श्रीभविकाशयां शमनगां गीतोद्गतां गोपनाम् ॥ ३२॥

 

कल्केशीं कुलपण्डितां कुलपथग्रन्थिक्रियाच्छेदिनी।

    नित्यां तां गुणपण्डितां प्रचपलां मालाशतार्कारुणाम् ।

विद्यां चण्डगुणोदयां समुदयां त्रैलोक्यरक्षाक्षरा।

    ब्रह्मज्ञाननिवासिनीं सितशुभानन्दैकबीजोद्गताम् ॥ ३३॥

 

गीतार्थानुभवपिरयां सकलया सिद्धप्रभापाटलाम् ।

कामाख्यां प्रभजामि जन्मनिलयां हेतुपिरयां सत्क्रियाम् ।

सिद्धौ साधनतत्परं परतरं साकाररूपायिताम् ॥ ३४॥

 

ब्रह्मज्ञानं निदानं गुणनिधिनयनं कारणानन्दयानम् ।

ब्रह्माणं ब्रह्मबीजं रजनिजयजनं यागकार्यानुरागम् ॥ ३५॥

 

शोकातीतं विनीतं नरजलवचनं सर्वविद्याविधिज्ञम् ।

सारात् सारं तरुं तं सकलतिमिरहं हंसगं पूजयामि ॥ ३६॥

 

एतत्सम्बन्धमार्गं नवनवदलगं वेदवेदाङ्गविज्ञम् ।

मूलाम्भोजप्रकाशं तरुणरविशशिप्रोन्नताकारसारम् ॥ ३७॥

 

भावाख्यं भावसिद्धं जयजयदविधिं ध्यानगम्यं पुराणम्

पाराख्यं पारणायं परजनजनितं ब्रह्मरूपं भजामि ॥ ३८॥

 

डाकिनीसहितं ब्रह्मध्यानं कृत्वा पठेत् स्तवम् ।

पठनाद् धारणान्मन्त्री योगिनां सङ्गतिर्भवेत् ॥ ३९॥

 

एतत्पठनमात्रेण महापातकनाशनम् ।

एकरूपं जगन्नाथं विशालनयनाम्बुजम् ॥ ४०॥

 

एवं ध्यात्वा पठेत् स्तोत्रं पठित्वा योगिराड् भवेत् ॥ ४१॥

 

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने

सिद्धमन्त्रप्रकरणे षट्चक्रसिद्धिसाधने

भैरवभैरवीसंवादे डाकिनी स्तोत्रं सम्पूर्णम् ॥ पटलः ३०॥

 

 

 

ḍākinīstotram

 

ānandabhairavī uvāca

atha vakṣye mahākāla mūlapadmavivecanam |

yat kṛtvā amaro bhūtvā vaset kālacatuṣṭayam || 1||

 

atha ṣaṭcakrabhedārthe bhedinīśaktimāśrayet |

chedinīṃ sarvagranthīnāṃ yoginīṃ samupāśrayet || 2||

 

tasyā mantrān pravakṣyāmi yena siddho bhavennaraḥ |

ādau śṛṇu mahāmantraṃ bhedinyāḥ paraṃ manum || 3||

 

ādau kālīṃsamutkṛtya brahmamantraṃ tataḥ param |

devyāḥ praṇavamuddhṛtya bhedanī tadanantaram || 4||

 

tato hi mama gṛhṇīyāt prāpaya dvayameva ca |

cittacañcīśabdānte māṃ rakṣa yugmameva ca || 5||

 

bhedinī mama śabdānte akālamaraṇaṃ hara |

hara yugmaṃ svaṃ mahāpāpaṃ namo namo'gnijāyayā || 6||

 

etanmantraṃ japettatra ḍākinīrakṣasi prabho |

ādau praṇavamuddhṛtya brahmamantraṃ tataḥ param || 7||

 

śāmbhavīti tataścoktvā brāhmaṇīti padaṃ tataḥ |

manoniveśaṃ kurute tārayeti dvidhāpadam || 8||

 

chedinīpadamuddhṛtya mama mānasaśabdataḥ |

mahāndhakāramuddhṛtya chedayeti dvidhāpadam || 9||

 

svāhāntaṃ manumuddhṛtya japenmūlāmbuje sudhīḥ |

etanmantraprasādena jīvanmukto bhavennaraḥ || 10||

 

tathā strīyoginīmantraṃ japettatraiva śaṅkara |

Om̐ ghorarūpiṇipadaṃ sarvavyāpini śaṅkara || 11||

 

mahāyogini me pāpaṃ śokaṃ rogaṃ hareti ca |

vipakṣaṃ chedayetyuktvā yogaṃ mayyarpaya dvayam || 12||

 

svāhāntaṃ manumuddhṛtya japādyogī bhavennaraḥ |

khecaratvaṃ samāpnoti yogābhyāsena yogirāṭ || 13||

 

ḍākinīṃ brahmaṇā yuktāṃ mūle dhyātvā punaḥ punaḥ |

japenmantraṃ sadāyogī brahmamantreṇa yogavit || 14||

 

brahmamantraṃ pravakṣyāmi tajjāpenāpi yogirāṭ |

brahmamantraprasādena jaḍo yogī na saṃśayaḥ || 15||

 

praṇavatrayamuddhṛtya dīrghapraṇavayugmakam |

tadante praṇavatrīṇi brahma brahma trayaṃ trayam || 16||

 

sarvasiddhipadasyānte pālayeti ca māṃ padam |

sattvaṃ guṇo rakṣa rakṣa māyāsvāhāpadaṃ japet || 17||

 

ḍākinīmantrarājañca śṛṇuṣva parameśvara |

yajjaptvā ḍākinī vaśyā trailokyasthitipālakāḥ || 18||

 

yo japet ḍākinīmantraṃ caitanyā kuṇḍalī jhaṭit |

anāyāsena siddhiḥ syāt paramātmapradarśanam || 19||

 

māyātrayaṃ samuddhṛtya praṇavaikaṃ tataḥ param |

ḍākinyante mahāśabdaṃ ḍākinyambapadaṃ tataḥ || 20||

 

punaḥ praṇavamuddhṛtya māyātrayaṃ tataḥ param |

mama yogasiddhimante sādhayeti dvidhāpadam || 21||

 

manumuddhṛtya deveśi japādyogī bhavejjaḍaḥ |

japtvā sampūjayenmantrī puraścaraṇasiddhaye || 22||

 

sarvatra cittasāmyena dravyādivividhāni ca |

pūjayitvā mūlapadme cittopakaraṇena ca || 23||

 

tato mānasajāpañca stotrañca kālipāvanam |

paṭhitvā yogirāṭ bhūttvā vaset ṣaṭcakraveśmani || 24||

 

śaktiyuktaṃ vidhiṃ yastu stauti nityaṃ maheśvara |

tasyaiva pālanārthāya mama yantraṃ mahītale || 25||

 

tat stotraṃ śṛṇu yogārthaṃ sāvadhānāvadhāraya |

etatstotraprasādena mahālayavaśo bhavet || 26||

 

brahmāṇaṃ haṃsasaṅghāyutaśaraṇavadāvāhanaṃ devavaktra|

    vidyādānaikahetuṃ timicaranayanāgnīnduphullāravindam

vāgīśaṃ vāggatisthaṃ matimatavimalaṃ bālārkaṃ cāruvarṇam |

    ḍākinyāliṅgitaṃ taṃ suranaravaradaṃ bhāvayenmūlapadme || 27||

 

nityāṃ brahmaparāyaṇāṃ sukhamayīṃ dhyāyenmudā ḍākinī|

    raktāṃ gacchavimohinīṃ kulapathe jñānākulajñāninīm |

mūlāmbhoruhamadhyadeśanikaṭe bhūvimbamadhye prabhā|

    hetusthāṃ gatimohinīṃ śrutibhujāṃ vidyāṃ bhavāhlādinīm || 28||

 

vidyāvāstavamālayā galatalaprālambaśobhākarā|

    dhyātvā mūlaniketane nijakule yaḥ stauti bhaktyā sudhīḥ |

nānākāravikārasārakiraṇāṃ kartrī vidho yoginā|

    mukhyāṃ mukhyajanasthitāṃ sthitimatiṃ sattvāśritāmāśraye || 29||

 

yā devī navaḍākinī svaramaṇī vijñāninī mohinī |

    māṃ pātu pirayakāminī bhavavidherānandasindhūdbhavā |

me mūlaṃ guṇabhāsinī pracayatu śrīḥ kītīcakraṃ hi mā|

    nityā siddhiguṇodayā suradayā śrīsañjñayā mohitā || 30||

 

tanmadhye paramākalā kulaphalā bāṇaprakāṇḍākarā

    rākā rāśaṣasādaśā śaśighaṭā lolāmalā komalā |

sā mātā navamālinī mama kulaṃ mūlāmbujaṃ sarvadā |

    sā devī lavarākiṇī kaliphalollāsaikabījāntarā || 31||

 

dhātrī dhairyavatī satī madhumatī vidyāvatī bhāratī |

    kalyāṇī kulakanyakādharanarārūpā hi sūkṣmāspadā |

mokṣasthā sthitipūjitā sthitigatā mātā śubhā yoginā|

    naumi śrībhavikāśayāṃ śamanagāṃ gītodgatāṃ gopanām || 32||

 

kalkeśīṃ kulapaṇḍitāṃ kulapathagranthikriyācchedinī|

    nityāṃ tāṃ guṇapaṇḍitāṃ pracapalāṃ mālāśatārkāruṇām |

vidyāṃ caṇḍaguṇodayāṃ samudayāṃ trailokyarakṣākṣarā|

    brahmajñānanivāsinīṃ sitaśubhānandaikabījodgatām || 33||

 

gītārthānubhavapirayāṃ sakalayā siddhaprabhāpāṭalām |

kāmākhyāṃ prabhajāmi janmanilayāṃ hetupirayāṃ satkriyām |

siddhau sādhanatatparaṃ parataraṃ sākārarūpāyitām || 34||

 

brahmajñānaṃ nidānaṃ guṇanidhinayanaṃ kāraṇānandayānam |

brahmāṇaṃ brahmabījaṃ rajanijayajanaṃ yāgakāryānurāgam || 35||

 

śokātītaṃ vinītaṃ narajalavacanaṃ sarvavidyāvidhijñam |

sārāt sāraṃ taruṃ taṃ sakalatimirahaṃ haṃsagaṃ pūjayāmi || 36||

 

etatsambandhamārgaṃ navanavadalagaṃ vedavedāṅgavijñam |

mūlāmbhojaprakāśaṃ taruṇaraviśaśipronnatākārasāram || 37||

 

bhāvākhyaṃ bhāvasiddhaṃ jayajayadavidhiṃ dhyānagamyaṃ purāṇam

pārākhyaṃ pāraṇāyaṃ parajanajanitaṃ brahmarūpaṃ bhajāmi || 38||

 

ḍākinīsahitaṃ brahmadhyānaṃ kṛtvā paṭhet stavam |

paṭhanād dhāraṇānmantrī yogināṃ saṅgatirbhavet || 39||

 

etatpaṭhanamātreṇa mahāpātakanāśanam |

ekarūpaṃ jagannāthaṃ viśālanayanāmbujam || 40||

 

evaṃ dhyātvā paṭhet stotraṃ paṭhitvā yogirāḍ bhavet || 41||

 

iti śrīrudrayāmale uttaratantre mahātantroddīpane

siddhamantraprakaraṇe ṣaṭcakrasiddhisādhane

bhairavabhairavīsaṃvāde ḍākinī stotraṃ sampūrṇam || paṭalaḥ 30||

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy