| 
 
 
 Chinnamasta Kavacham 
 
 
 ॥ श्रीछिन्नमस्ताकवचम् ॥ 
 श्रीगणेशाय नमः । देव्युवाच । कथिताच्छिन्नमस्ताया या या विद्या सुगोपिताः । त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥ १॥ 
 इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम् । त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो ॥ २॥ 
 भैरव उवाच । श्रुणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते । त्रैलोक्यविजयं नाम कवचं सर्वमोहनम् ॥ ३॥ 
 सर्वविद्यामयं साक्षात्सुरात्सुरजयप्रदम् । धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः ॥ ४॥ 
 ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः । कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ॥ ५॥ 
 न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः । देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च ॥ ६॥ 
 देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः । ऋषिस्तु स्याद्विराट् छन्दो देवता च्छिन्नमस्तका ॥ ७॥ 
 त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः । हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा ॥ ८॥ 
 ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरा । श्रीं ह्रीं ह्रूं ऐं दृशौ पातु मुण्डं कर्त्रिधरापि सा ॥ ९॥ 
 सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु । वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ॥ १०॥ 
 घ्राणं पातु च्छिन्नमस्ता मुण्डकर्त्रिविधारिणी । श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ ११॥ 
 हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी । स्वपार्श्र्वे वर्णिनी चासृग्धारां पाययती मुदा ॥ १२॥ 
 वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका । मुण्डकर्त्रिधरा रक्ता साधकाभीष्टदायिनी ॥ १३॥ 
 वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु । रामाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम् ॥ १४॥ 
 कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् । रमया पुटिता विद्या पार्श्वौ पातु सुरेश्र्वरी ॥ १५॥ 
 मायया पुटिता पातु नाभिदेशे दिगम्बरा । कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु ॥ १६॥ 
 वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका । ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ १७॥ 
 हूंफट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा । छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका ॥ १८॥ 
 ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् । सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदाऽवतु ॥ १९॥ 
 प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु । डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ॥ २०॥ 
 नैरृत्यां सततं पातु भैरवी पश्चिमेऽवतु । इन्द्राक्षी पातु वायव्येऽसिताङ्गी पातु चोत्तरे ॥ २१॥ 
 संहारिणी सदा पातु शिवकोणे सकर्त्रिका । इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्त्रिकाः ॥ २२॥ 
 क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके । ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकाऽवतु ॥ २३॥ 
 क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमेऽवतु । ह्रूं ह्रूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे ॥ २४॥ 
 महाकाली खड्गहस्ता रक्षःकोणे सदाऽवतु । तारो माया वधूः कूर्चं फट् कारोऽयं महामनुः ॥ २५॥ 
 खड्गकर्त्रिधरा तारा चोर्ध्वदेशं सदाऽवतु । ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती । तारा तु सहिता खेऽव्यान्महानीलसरस्वती ॥ २६॥ 
 इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् । यद्धृत्वा पठनान्भीमः क्रोधाख्यो भैरवः स्मृतः ॥ २७॥ 
 सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् । यस्याज्ञया मधुमती याति सा साधकालयम् ॥ २८॥ 
 भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः । आज्ञां गृह्णंति तास्तस्य कवचस्य प्रसादतः ॥ २९॥ 
 एतदेवं परं ब्रह्मकवचं मन्मुखोदितम् । देवीमभ्यर्च गन्धाद्यैर्मूलेनैव पठेत्सकृत् ॥ ३०॥ 
 संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् । भूर्जे विलिखितं चैतद्गुटिकां काञ्चनस्थिताम् ॥ ३१॥ 
 धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत् ॥ ३२॥ 
 तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे । ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् ॥ ३३॥ 
 इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् । सोऽपि शत्रप्रहारेण मृत्युमाप्नोति सत्वरम् ॥ ३४॥ 
 ॥ इति श्रीभैरवतन्त्रे भैरवभैरवीसंवादे त्रैलोक्यविजयं नाम छिन्नमस्ताकवचं सम्पूर्णम् ॥ 
 
 || śrīchinnamastākavacam || 
 śrīgaṇeśāya namaḥ | devyuvāca | kathitācchinnamastāyā yā yā vidyā sugopitāḥ | tvayā nāthena jīveśa śrutāścādhigatā mayā || 1|| 
 idānīṃ śrotumicchāmi kavacaṃ sarvasūcitam | trailokyavijayaṃ nāma kṛpayā kathyatāṃ prabho || 2|| 
 bhairava uvāca | śruṇu vakṣyāmi deveśi sarvadevanamaskṛte | trailokyavijayaṃ nāma kavacaṃ sarvamohanam || 3|| 
 sarvavidyāmayaṃ sākṣātsurātsurajayapradam | dhāraṇātpaṭhanādīśastrailokyavijayī vibhuḥ || 4|| 
 brahmā nārāyaṇo rudro dhāraṇātpaṭhanādyataḥ | kartā pātā ca saṃhartā bhuvanānāṃ sureśvari || 5|| 
 na deyaṃ paraśiṣyebhyo'bhaktebhyo'pi viśeṣataḥ | deyaṃ śiṣyāya bhaktāya prāṇebhyo'pyadhikāya ca || 6|| 
 devyāśca cchinnamastāyāḥ kavacasya ca bhairavaḥ | ṛṣistu syādvirāṭ chando devatā cchinnamastakā || 7|| 
 trailokyavijaye muktau viniyogaḥ prakīrtitaḥ | huṃkāro me śiraḥ pātu chinnamastā balapradā || 8|| 
 hrāṃ hrūṃ aiṃ tryakṣarī pātu bhālaṃ vaktraṃ digambarā | śrīṃ hrīṃ hrūṃ aiṃ dṛśau pātu muṇḍaṃ kartridharāpi sā || 9|| 
 sā vidyā praṇavādyantā śrutiyugmaṃ sadā'vatu | vajravairocanīye huṃ phaṭ svāhā ca dhruvādikā || 10|| 
 ghrāṇaṃ pātu cchinnamastā muṇḍakartrividhāriṇī | śrīmāyākūrcavāgbījairvajravairocanīyahrūṃ || 11|| 
 hūṃ phaṭ svāhā mahāvidyā ṣoḍaśī brahmarūpiṇī | svapārśrve varṇinī cāsṛgdhārāṃ pāyayatī mudā || 12|| 
 vadanaṃ sarvadā pātu cchinnamastā svaśaktikā | muṇḍakartridharā raktā sādhakābhīṣṭadāyinī || 13|| 
 varṇinī ḍākinīyuktā sāpi māmabhito'vatu | rāmādyā pātu jihvāṃ ca lajjādyā pātu kaṇṭhakam || 14|| 
 kūrcādyā hṛdayaṃ pātu vāgādyā stanayugmakam | ramayā puṭitā vidyā pārśvau pātu sureśrvarī || 15|| 
 māyayā puṭitā pātu nābhideśe digambarā | kūrceṇa puṭitā devī pṛṣṭhadeśe sadā'vatu || 16|| 
 vāgbījapuṭitā caiṣā madhyaṃ pātu saśaktikā | īśvarī kūrcavāgbījairvajravairocanīyahrūṃ || 17|| 
 hūṃphaṭ svāhā mahāvidyā koṭisūryyasamaprabhā | chinnamastā sadā pāyāduruyugmaṃ saśaktikā || 18|| 
 hrīṃ hrūṃ varṇinī jānuṃ śrīṃ hrīṃ ca ḍākinī padam | sarvavidyāsthitā nityā sarvāṅgaṃ me sadā'vatu || 19|| 
 prācyāṃ pāyādekaliṅgā yoginī pāvake'vatu | ḍākinī dakṣiṇe pātu śrīmahābhairavī ca mām || 20|| 
 nairṛtyāṃ satataṃ pātu bhairavī paścime'vatu | indrākṣī pātu vāyavye'sitāṅgī pātu cottare || 21|| 
 saṃhāriṇī sadā pātu śivakoṇe sakartrikā | ityaṣṭaśaktayaḥ pāntu digvidikṣu sakartrikāḥ || 22|| 
 krīṃ krīṃ krīṃ pātu sā pūrvaṃ hrīṃ hrīṃ māṃ pātu pāvake | hrūṃ hrūṃ māṃ dakṣiṇe pātu dakṣiṇe kālikā'vatu || 23|| 
 krīṃ krīṃ krīṃ caiva nairṛtyāṃ hrīṃ hrīṃ ca paścime'vatu | hrūṃ hrūṃ pātu marutkoṇe svāhā pātu sadottare || 24|| 
 mahākālī khaḍgahastā rakṣaḥkoṇe sadā'vatu | tāro māyā vadhūḥ kūrcaṃ phaṭ kāro'yaṃ mahāmanuḥ || 25|| 
 khaḍgakartridharā tārā cordhvadeśaṃ sadā'vatu | hrīṃ strīṃ hūṃ phaṭ ca pātāle māṃ pātu caikajaṭā satī | tārā tu sahitā khe'vyānmahānīlasarasvatī || 26|| 
 iti te kathitaṃ devyāḥ kavacaṃ mantravigraham | yaddhṛtvā paṭhanānbhīmaḥ krodhākhyo bhairavaḥ smṛtaḥ || 27|| 
 surāsuramunīndrāṇāṃ kartā hartā bhavetsvayam | yasyājñayā madhumatī yāti sā sādhakālayam || 28|| 
 bhūtinyādyāśca ḍākinyo yakṣiṇyādyāśca khecarāḥ | ājñāṃ gṛhṇaṃti tāstasya kavacasya prasādataḥ || 29|| 
 etadevaṃ paraṃ brahmakavacaṃ manmukhoditam | devīmabhyarca gandhādyairmūlenaiva paṭhetsakṛt || 30|| 
 saṃvatsarakṛtāyāstu pūjāyāḥ phalamāpnuyāt | bhūrje vilikhitaṃ caitadguṭikāṃ kāñcanasthitām || 31|| 
 dhārayeddakṣiṇe bāhau kaṇṭhe vā yadi vānyataḥ | sarvaiśvaryayuto bhūtvā trailokyaṃ vaśamānayet || 32|| 
 tasya gehe vasellakṣmīrvāṇī ca vadanāmbuje | brahmāstrādīni śastrāṇi tadgātre yānti saumyatām || 33|| 
 idaṃ kavacamajñātvā yo bhajecchinnamastakām | so'pi śatraprahāreṇa mṛtyumāpnoti satvaram || 34|| 
 || iti śrībhairavatantre bhairavabhairavīsaṃvāde trailokyavijayaṃ nāma chinnamastākavacaṃ sampūrṇam || 
 
 
 
  | 
| 
 
 
 
 
  |